SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ ( १९४ ) जैन जाति महोदय प्रकरण पांचवा. ( पंक्ति २ री ) - पंदरसवसानि सिरि कडार - सरीर बता कीडिता कुमारकीडिका [1] ततो लेखरूपगणना-वबहार - विधिविसारदेन सवविजावदातेन नववसानि योवरजं पसासितं [1] • संपुण - चतु - वीसति - वसो तदानि वधमान - सेसयो वेनाभिविजयो ततिये २. ( पंक्ति ३ री ) - कलिंगराजवंस - पुरिसयुगे माहारजाभिसेचनं पापुनाति [1] अभिसितमतो च पधमे वसे वात - विहतगोपुर - पाकार-निवेसनं पटिसंखारयति [1] कलिंगनगरि [] खबीर - इसि - स- ताल - तडाग - पाडि यो च बंधापयति [1] सवुयानपटिसंठपनं च ३. ( पंक्ति ४ थी ) - कारयति [1] पनतीसाहि सतं सहसे हि पकतियो च रंजयति []] दुतिये च वसे अचितयिता सातकणि २ पश्चदशवर्षाणि श्री कडारशरीरवता क्रीडिताः कुमारक्रीडाः [1] ततो लेख्यरूपगयनाव्यवहारविधि विशारदेन सर्वविद्यावदातेन नववर्षाणि यौवराज्यं प्रशासितम् [1] सम्पूर्ण चतुर्विंशतिवर्षस्तदानीं श्रधमानशैशवो वेनाभिविजयस्तृतीये ३ कलिङ्गराजवंश - पुरुष - युगे महाराज्याभिषेवनं प्राप्नोति [] अभिषिक्तमात्रश्च प्रथमे वर्षे वातविहतं गोपुर- प्राकार - निवेशनं प्रतिसंस्कारयति [1] कलिङ्गनगर्याम् खिबीरर्षि* तल्ल-तडाग - पालिश्व बन्धयति [1] सर्वोद्यान प्रतिसंस्थापनश्च ४ कारयति [II] पञ्चत्रिंशद्भिः शतसहस्रैः * प्रकृतोश्च रञ्जयति [] द्वितीये च * ऋषि - शिबीरस्य तल्ल - तडागस्य X पञ्चत्रिंशच्छतसहस्रैः प्रकृतीः परिच्छिद्य परिगणय्य इत्येतदर्थे तृतीया ।
SR No.002448
Book TitleJain Jati mahoday
Original Sutra AuthorN/A
AuthorGyansundar Maharaj
PublisherChandraprabh Jain Shwetambar Mandir
Publication Year1995
Total Pages1026
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy