________________
संवेगरंगशाला श्लोक नं. २५६०-२६२६
॥९९॥
॥९२॥
॥९३॥
॥९६॥
॥१॥
m
पुत्रस्याशिक्षणे दोषोपरिवज्रकेसरिदृष्टान्तः धणवज्जियस्स य ममं एत्तोऽवत्थाणमेत्थ नो जुत्तं । परमा विडंबणा का वि, पुव्यकमखंडणा जेण ॥९०॥ इइ चिंतिऊण तेणं, कहिओ खेमिलगनामधेयस्स । मित्तस्सऽन्नत्थगमा - ऽभिलसरूयो सवुत्तंतो मित्तेण जंपियं जुत-मेव देसंतरंमि तुह गमणं । नवरं अहं पि तुमए, समगं चिय आगमिस्सामि तो दो वि नियपुराओ, विणिक्खमित्ता सुवन्नभूमीए । ते सिग्घगईए गया, पारद्वा तत्थ य उवाया अत्थोवज्जणकज्जेण - ऽणेगसो अह कहं पि विहिवसओ । खेत्ताऽणुभावओ विय, उवज्जियं केत्तियं पि धणं ॥ ९४ ॥ तेण य धणेण रयणाई, अट्ठ गहियाई पवरमुल्लाई । सुमरिय गिहाय तत्तो, विणियत्ता नियपुराऽभिमुहं ॥९५॥ इंताण य अद्धपहे, अइपबलत्तेण लोहपसरस्स । खेमिलगस्स पयट्टा, समत्थरयणग्गहणवंछा कह वंचिस्सामि इमं कह व गहिसामि सव्वरयणाई । अणवरयमेगचित्तो, चिंतिउमेयं समादत्तो अह एगम्मि दिणम्मि, गामस्संडतो गयम्मि वइरम्मि । रयणऽट्ठयगंठिसमा, अंतो पक्खित्तलेट्ठदला रइया अवरा गंठी, वइरस्स इमं समप्पइत्ताणं । रयणीए वच्चिस्सं इति चिन्तेऊण पाविट्ठो सो जाव गंठिजुयलं, संजमइ ससंभ्रमं लहुं ताव । बइरो समागतो भणइ, मित्त! किं कुणसि तुममेयं ॥२६०० ॥ किं दिट्ठोऽहमऽणेणं ति, संकिएणाऽवि नियडिनिउणेण । तेणं पयंपियं मित्त!, कुडिलरूवा हि कम्मगई सच्छंदविलसियाई, विहिस्स चिंतापहे वि न पडंति । जं सुमिणे वि न दीसइ, तं पि बला कज्जमाऽऽवडइ ॥२॥ एवं विभाविऊणं, कयं मए रयणगंठिजुयलमिमं । मा एगट्ठाणठियं, पणस्सिही कहवि हत्थाओ ता नियरयणचउक्कस्स, गंठिमेगं तुमं धरसु हत्थे । अवरं च अहं धारेमि, होउ दढरक्खणा एवं | इति संसिऊण - सम्मोहमूढहियएण वइरत्थम्मि । साररयणाण गंठी, बद्धा इयरा य नियगकरे तो तत्थेव पंसुत्ता, संपत्ते कहवि मज्झरतम्मि । तं लेट्टुगंठिमाऽऽदाय, खेमिलो निग्गओ तुरियं गंतुं जोयणसत्तग-मुच्छोडड़ जाय तं रयणमंठिं । ता पेच्छड़ पुव्यनिहित्त - लेट्ठसयलाई से अंतो हा असिवतुक्कत्तिय - सच्छंदुद्दामविलसियसहाव ! । पावविहि! किमिव तुमए, मम चिंतियमन्नहा विहियं हंदि पुव्यभवुब्भूय - भूरिपावस्स दुक्खदाइतं । मित्तवियोगत्थकयं फलजणगत्तेण निव्यडियं मन्ने सुद्धसहावस्स, तस्स मित्तस्स वंचणाजणियं । पायं इह जम्मे च्चिय, उचट्ठियं पित्तपागं व एवं समुल्लवन्तो, सोगमहाभरसमोत्थयसरीरो । संजमिओ इव बज्जा - हउ व्य ठाऊण खणमेक्कं अच्वंतछुहाऽभिहओ, मग्गपरिस्समकिलामिओ बाढं । भिक्खं भमिउमऽसत्तो, गिहम्मि एगंमि य पविट्ठो ॥१२॥ भणिया तग्गिहविलया, अम्मो ! मे देहि भोयणं किंपि । आसऽग्गलाए खलियं, जावऽज्ज वि जाड़ नो जीयं ॥१३॥ | तद्दीणवयणसवणुब्भवंत-करुणाए तीए सप्पणयं । आरद्धं दाउ नवर - माऽऽगओ झत्ति गिहनाहो ॥१४॥ सो तं च पजेमंतं, पेक्खिय रोसाऽरुणच्छिविच्छोहो । आ पाये ! मड़ गेहाउ, निग्गए पोससि विडे तं ॥१५॥ | इय निब्भच्छिय गिहिणि, खेमिलमुवणेइ रायपुरिसाण । एसो अकज्जकारित्ति, तेसिं पुरतो निवेड़ता ॥१६॥ भयकंपंतसरीरो, विच्छायमुहो य सो तओ तेहिं । कहिओ जारो त्ति निवस्स, तेण वज्झो य आणतो ॥१७॥ तो विरसमाऽऽरसंतो, सो नीओ तेहिं वज्झठाणम्मि । भणितो य इट्ठदेवय - मऽणुसुमरसु रे! तुममियाणि ॥ १८ ॥ | भयवसविसंठुलंऽतक्ख - राए वाणीए किंपि जंपतो । उल्लंबिउं विमुक्को, दीहररज्जूए रुक्खम्मि | अह जावज्जऽवि नीहरड़, नेव जीयं कहंपि तुडिजोगा । ता उल्लंबणरज्जू, तुट्टा पडिओ य सो झति ॥२०॥ सिसिरवणमारुएणं, मणागमाऽऽसासिओ खणद्वेण । मरणमहाभयविहुरो, ठाणाउ तओ लहुं चलिओ जाव य केत्तियमेत्तं पि, भूमिभागं स जाइ वेगेण । ताव तमालमहातरु-तलम्मि पेच्छड़ मुणि एगं सज्झायं कुणमाणं, वरविणावेणुविजइवाणीए । तस्सवणऽक्खितकुरंग - वग्गसेविज्जमाणपयं तो अच्छरियब्भूयं तं वंदित्ता महीए उवविट्ठो । जोगो ति लक्खिऊणं, मुणिणा वि पयंपिओ एवं हंभो देवाणुप्पिय!, अणाइसंसारमऽणुसरताण | जीवाण वंछियत्था, के वि य सिज्झन्ति कह वि परं भत्ती जिणेसु मेत्ती, जिएसु तत्ती गुरूवएसेसु । पीई सीलगुणड्ढेसु, तह मई धम्मसम्म
॥१०॥
॥११॥
॥१९॥
॥२१॥
॥२२॥
॥२३॥
॥२४॥
॥२५॥
॥२६॥
1. पत्तपागं = प्राप्तविपाकम् ।
॥९७॥
॥९८॥
॥९९॥
॥४॥
॥५॥
En
॥७॥
॥ ८ ॥
usu
74