________________
संवेगरंगशाला श्लोक नं. २५१६-२५५२
पुत्रशिक्षादापनम् इट्ठजणो धणधन्नं, भवणं विसया य मणहरणचोरा । एगपए मोत्तव्वा तहा वि किं गयनिमीला मे ॥१६॥ अरिहं देवो गुरुणो य, साहुणो जिणमयम्मि पडियत्ती । धम्मियसंसग्गी निम्म-लो य बोहो भवविरागो ॥१७॥ एमाइ मए सम्मं, पत्तो परलोयसाहगो वि विही । भवसयपरंपरासु वि, दुल्लंभो मंदपुन्नाणं
॥१८॥ अह पत्ते तम्मि महं, महंतपुन्नेहिं संपयं धम्मो । आराहेउं जुत्तो, विसेसओ अत्तहियहेउं
॥१९॥ तं च न तह काउमणो वि, विविहगिहकिच्चनिच्चपडिबद्धो । पुत्तकलत्ताऽऽसत्तो, तरामि काउं सुनिविग्धं ॥२०॥ ता जाय अज्जवि जरा, दूरे याहीओ नेव बाहिति । जाव पबलं बलं पि हु, इंदियवग्गो समग्गो य ॥२१॥ जावडणुरागी लोगो, जाय न चवलतणं भयइ लच्छी । जाव न इट्ठविओगो, जाय वियंभेइ न क्यंतो ॥२२॥ ताव परिवारदुत्थत्त-भाविजिणधम्मखिसरक्खडट्ठा । निप्पच्चवायनिरवज्ज-कज्जसंसाहणट्ठा य
॥२३॥ नियगं कुडंबभारं, पत्ते संकामिऊण विहिपुव्वं । सिढिलियतप्पडिबंधो, तप्परिणतिदंसणकएण
॥२४॥ परमगुरुपरमपूया-संपाडणलक्खणं जहाऽवसरं । नियभत्तिसत्तिसरिसं, मोतुं दव्यत्ययं सेसे
॥२५॥ सावज्जाऽऽरंभपए, परिच्वइत्ताण तणुयमेते वि । कारावणकरणेहिं, मणेण यायाए कारणं
રદા पोसहसालमडइगओ, आगमविहिसुद्धधम्मकिच्चेहिं । सम्मं भावियचित्तो, किं पि हु कालं किल गमेमि ॥२७॥ पच्छा पुत्ताऽणुमओ, संलेहणपुव्वयं जहाऽवसरं । आराहणविहिमणहं, सव्वपयत्तेण काहामि
૨૮ इय उभयलोगगोयर-गुणचिंतणदारमाउहियं पढमं । एत्तो य पुत्तसिखा-दारं लेसेण कित्तेमि
॥२९॥ "पुत्रशिक्षा दापनम" - अह पुवपवंचियउभय-लोगहियधम्मपरिणइपहाणो । सो गिहवई नियो या, उज्झिउकामो घरनिवासं ॥३०॥ रयणिविरामबिउद्धं, सव्वाऽऽयरक्यपयप्पणामं च । पुतं नियगाडभिप्पाय-संसणट्ठा इय वएज्ज
॥३१॥ पयईए च्चिय पुत्तय!, जइ वि विणीयस्स गुणगवेसिस्स । सुविसिट्ठचेट्ठियस्स य, सिक्विवियव्यं न तुह अत्थि॥३२॥ अम्मापिऊण तह वि हु, हिओवएसप्पयाणमुववण्णं । ता तं पड़ संपइ सप्प-ओयणं किं पि जंपेमि ॥३३॥ वच्छ! सुगुणा वि भइसालिणो वि, सुकुलुग्गया वि नरवसभा । उच्चणजोव्यणगहनिहय-बुद्धिणो लहु विसीयंति॥३४॥ ससिरविरयणहुयासण-पहापवाहाऽऽहयं पि अणवरयं । विरमइ न मणागं पि हु, जम्हा तारुण्णतिमिरमिमं ॥३५॥ एयम्मि य पसरते, फुरइ कुवियप्पतारयाचक्कं । पसरइ विचित्तविसया-भिलासकडपूयणानिवहो ॥३६॥ उम्मायघूयसंघा, समुच्छलंति य पावियाऽवसरा । पवियंभइ सव्वत्तो, कलुसमई वग्गुलीवग्गो ॥३७॥ सज्जो पमायखज्जोय-या वि विलसंति पत्तपहपसरा । वग्गइ कुवासणापंसु-लीण सत्थो 'अणुप्पित्थो ॥३८॥ तह वच्छ! दप्पदाह-ज्जरो वि सिसिरोवयारनिरुवसमो । जलण्हाणाऽणुतारो, दढरागमलाऽवलेवो वि ॥३९॥ तह विसयविसवियारो, अनिवारो मंततंतजंताणं । लच्छिमयंडधत्तं पि हु, असज्झमंडजणपओगाणं ॥४०॥ विसयसुहसन्निवाओ-भवा य निद्दा निसाऽवसाणे वि । अप्पडिबोहा इह वच्छ!, निच्छियं जायइ जणाणं ॥४१॥ पुत्तय! तुमंपि तरुणो, उदग्गसोहग्गसंगयसरीरो । पवरिस्सरियसणाहो य, नूणमाऽऽबालकालातो ॥४२॥ अप्पडिमरुवभुयबल-साली विन्नाणनाणसंपन्नो । एवंगुणो य एएहिं, चेव हीरिज्जसि गुणेहिं
॥४३॥ न जहा तह पट्टेज्जसु, एक्केक्को वि हु गुणो जओ एसिं । दुविणयकारणं किं, पुणेसि सव्वेसिं समवाओ॥४४॥ ता पुत्त! परित्थीपेच्छणम्मि, आजम्मचक्नुवियलेण । पमम्मजंपणम्मि, सया वि अच्वंतमूएण ૪૧ अस्सच्चवयणसवणे, बहिरेणं पंगुणा कुसंचरणे । आलस्ससंगएणं, सव्यासु असिट्ठचेट्ठासु
૪૬ | पुयाभिभासिणा पाणि-लोयपीडाविवज्जिणा णिच्वं । वितहाऽभिणिवेसपरं-मुहेण गंभीरभावेण
॥४७॥ उचियमुदारतं पि य, समुव्वहंतेण परियणपिएण । लोगाऽणुवित्तिजुत्तेण, उज्जमंतेण धम्मम्मि
૪૮ सुमरंतेणं चिरपवर-पुरिसचरियाई तदणुसारेण । संचरमाणेण सया, बढिंतेणं च कुलकित्तिं
॥४९॥ गुणकित्तणं कुणंतेण, गुणिजणाणं पमोयमडणुसमयं । थारेंतेणं धम्मिय-जणम्मि परिहारिणाऽऽणत्थे ॥५०॥ कल्लाणमित्तसंसग्गि-कारिणा कुसलसयलचेट्टेण । सव्वत्थ लद्धलक्नेण, पुत्त! होयव्यमडणवरयं ॥५१॥ इय वर्सेतो पुत्तय!, पियामहप्पमुहपुरिसकमपत्तं । माणेसु विभूइमिमं, चिरभवसुक्याउणुसारेण
॥५२॥ 1. अणुप्पित्थो = अत्रस्तः ।
72