________________
संवेगरंगशाला श्लोक नं. २४८४-२५१५
परिणामनामकनवमद्वारम् - धर्मजागरिकाः इहभव-परभव-हितचिन्तनम्
"परिणामनामकनवमद्वारम्" - पुव्युत्तगुणगणाऽलं-किओ वि न विणा विसेसपरिणामं । आराहेउं पारइ, पत्थुयमाऽऽराहणं जीवो ॥४॥ ता परिणामदारं, एत्तो भन्नइ दुहा य तं होइ । गिहिसाहुगोयरत्तेण, तत्थ गिहिवग्गविसयस्स ॥५॥ इहपरभवगुणचिन्ता', सुयसिक्खा' कालविगमणं चेव । सुयबोहणं च सुट्ठिय-घडणा' आलोयणादाणं ॥८६॥ आउपरिन्नाणं पि य', अणसणसंथारदिक्खपडियत्ती । अट्ठप्पडिदाराई, इमाइं परिणामदारस्स
॥८७॥ “धर्मजागरिकाः इहभव-परभव-हितचिन्तनम्" - तत्थ य इहभवपरभव-गुणचिन्तादारमेवमऽवसेयं । किर पुव्वदंसियगुणो, राया सामन्नमणुओ वा ૮૮ળા कारियजिणिंदभवणो, पट्टियाउणेगधम्मठाणो य । लोगदुगसलहणिज्ज-ट्ठिईए किच्चेसु वटुंतो
॥८९॥ मंदीकयविसयरई, धम्मे च्चिय णिच्चबद्धपडिबन्यो । अत्थोवज्जणगिह-विविहज्जवासंगविरयमणो ॥९०॥ सो अन्नया कयाई, पुवाऽवररतकालसमयम्मि । जागरमाणो सम्म, सुपसन्नो धम्मजागरियं
॥९१॥ गुरुसंवेगपरिगतो, भववासुब्बिग्गमाणसो धणियं । आसन्नभाविभद्दो, निउणं एवं विचिन्तेइ
॥९२॥ अणुकूलकम्मपरिणति-वसेण केणाऽवि अह उ ताव मए । अइदुल्लहो वि लद्धो, जम्मो विउलुज्जलकुलम्मि॥१३॥ अन्नडन्नगुणगणाउडरोवणेक्क-रसियंतकरणवित्तीण । जाया पुणो वि दुलहा, मायावित्ताण संपत्ती ॥१४॥ |दिवसयसत्थपरमडत्थ-गहणनिउणा य तप्पभावेणं । बद्धिविज्जाविन्नाण-पयरिसो वि य महं जातो ॥९५॥ निजभुयजुयलबलडज्जिय-मडणवज्जमऽवज्जवज्जियविहीए । विनिओइयं जहिच्छं, दविणं पि हु उचियठाणेस॥९६॥ भुत्ता कामभोगा, अभग्गपसरं मणुस्सपाउगा । निप्फाइया य पुत्ता, तदुचियकायव्यमऽवि विहियं ॥९॥ एवं सम्माणियसयल-इहभयाडविक्खणिज्जभावस्स । इहभवियभूरिसद्दाडइ-विसयसम्माणणाविसयं ॥९८॥ आलम्बणभरियस्स वि, इमस्स दुल्ललियमामगजियस्स । अहणा वि किर किमडण्णं, विज्जइ आलंबणट्ठाणं ॥९९॥ जं नेगंतेणं चिय, चिन्तामणिकप्पपायवडब्भहिए । विसयाऽऽसत्तिं मोत्तुं, धम्मे च्चिय निच्चलो होमि ॥२५००॥ अहह! कुसलस्स कस्स वि, विवेगसारस्स भविउकामस्स । पयइगरुयस्स बाढं, भववासुव्विग्गचित्तस्स ॥१॥ संते वि हु भोगाणं, समग्गसामग्गिसमुदए सबसे । तदडवत्थुचिंतणाओ, तदप्पवित्तिप्पहाणस्स . ॥२॥ जम्माउ च्चिय निच्चं, धम्मे च्चिय किच्चबुद्धिणो धणियं । परलोयविसयकिच्चेसु, चेव संजायइ पवित्ती ॥३॥ आसापिसाइयाविणडियस्स, अम्हारिसस्स तुच्छस्स । तविवरीयस्स भवा-ऽभिनंदिणो पुण इमा कुमई . ॥४॥ एयं न सुयं दिटुं पि, नेवमेयं तु नेय अणुभूयं । कत्थवि कयावि सुविणे यि, अहह! विहलो गओ जम्मो ॥५॥ ता ताव इममिममहं, इहं तहिं तं च तं च माणेमि । तदडसंमाणणजणियं, जेण ण दुक्खं खुडुक्कड़ मे ॥६॥ अहवा इमं तयं पि य, अणुभूयं किंतु परिमियं कालं । ता ताव किंपि कालं, करेमि वंछाऽणुरुयमऽहं ॥७॥ कालाइक्कमणेण य, पच्छा योच्छिन्नवंछरिछोली । सीईभूओ जं जं, काहं तं तं सुहं होही ॥८॥ को नाम किर सकन्नो, करेज्ज एवं वियप्पणमजुतं । पयईए च्चिय करिकलह-कन्नपालीचले जीए ॥९॥
तहा
एयं करेमि इण्डिं, एयं काऊण पुण इमं कल्ले । काहामि को विचिंतइ, सुमिणयतुल्लम्मि जियलोए ॥१०॥ अन्नं चजड़ ता तत्तगवेसी, ता अणणुभवे वि माणियं सव्यं । अह न तहा ता तम्माण-णे वि सव्वं अणणुभूयं ॥११॥ जओहियइच्छियाई जह जह, संपज्जंतीह कह वि जीयाण । तह तह विसेसतिसियं, चित्तं दुहियं चिय वरायं ॥१२॥ किंचउवभोगोवायपरो, पसमेउं मणइ विसयतण्हं जो । नियछायडक्कमणकए, पुरोऽवरण्हे पहावइ सो ॥१३॥ तहासुट्ठ वि भुत्ता भोगा, सुट्ठ वि रमियं पिएहिं दारेहिं । सुट्ठ वि पियं सरीरं, हा जिय! कइया वि मोतव्यं॥१४॥ सुचिरं वसिउं सह बंधवेहिं, रमिऊण इट्ठमित्तेहिं । सुचिरं पि सरीरं लालि-ऊण छड्डेवि गंतव्यं ॥१५॥
71