________________
संवेगरंगशाला श्लोक नं. २४४७-२४८३
वसतिदाने ताराचन्दकुरुचन्दयो दृष्टान्तः महईए विभूईए, ताराचन्देण वंदिया ते य । दिन्ना वसही सगिहे, सविसेसं धम्मसवणट्ठा
॥४७॥ तो अणवरयं नयभंग-संगयं बहुवियारभारसहं । जुत्तीहिं अविरुद्धं, सिद्धंतमविस्सम सुणइ
૪૮ળી इय अणवरयं समयं, सुणमाणेणं सया वि नवइणा । संलेहणाऽवसाणो, मुणिओ गिहिधम्मपरमत्थो ॥४९॥ पडिबुद्धा अन्ने वि य, तन्नयरिनिवासिणो बहुलोगा । सद्धम्मविमुहचित्तं, एक्कं मोत्तूण कुरुचन्दं ॥५०॥ तं च तहाविहमवलोइऊण, रन्ना विचिन्तिमिमस्स । नो उवगारो जातो, मए समं धम्मसवणेऽपि ॥५१॥ जइ पुण गेहसमीचे, ठिएहिं सूरीहिं होज्ज धम्ममई । एयस्स पड़खणं चिय, मुणिकिरियाउडलोयणवसेण ॥५२॥ ताहे वाहरिऊणं, कुरुचन्दो भासिओ नरिंदेण । हंभो देवाणुप्पिय!, जंगमतित्थं इमे गुरुणो
॥५३॥ ता एयाणं नियमन्दिरम्मि, थीपसुविवज्जिए देहि । वसहिं तयणु निसामेहि, धम्ममऽरिहंतपन्नतं ॥५४॥ धम्मो च्चिय दोग्गइमज्ज-माणमाणवसमुद्धरणधीरो । सग्गाऽपवग्गसुहफल-संपाडणकप्पविडवी य
॥५५॥ सेसं पुण खणभंगुर-मसारमच्वन्तमाऽऽहिजणगं च । पियपुत्तमित्तधणदेह-पमुहमेगंतसो मुणसु
॥५६॥ इय भणिए नरवडणा, कुरुचन्दो धम्मकम्मविमुहो वि । उवरोहेणं सगिहे, उवस्सयं देइ सूरीणं
॥५ ॥ गुरुणो धम्मुवएसे, सुणेइ पेच्छइ य विविहतवनिरयं । ईसिं पडिबन्धबंधुर-हियओ निच्वं तवस्सिजणं ॥५८॥ तह वि हु न भावसारं पडिवज्जइ वीयरायसद्धम्मं । कम्मगरुयाण किं या, रेज्ज सुगुरूण संजोगो ॥५९॥ अह कप्पसमतीए, ठाणंडतरमुवगएसु सूरीसु । ताराचन्दो राया, अहिगयजिणसमयसब्भावो
॥६०॥ कारियजिणिन्दभवणो, जतापूयाऽऽइकरणनिरयमणो । अणुकंपादाणाऽऽईसु, जहाविहाणेण वटैतो ६१॥ गेहसमीवनिवेसिय-पोसहसालाए पोसहुज्जुत्तो । अट्ठमीचउद्दसीसु, अन्नेसु य धम्मदियहेसु
॥६२॥ पासं पिव गिहवासं, कप्पिंतो पावलोयपरिहारी । पवरुत्तरोत्तरगुणेसु, चित्तवित्तिं ठवितो य
॥६३॥ बाहिरवित्तीए च्चिय चिन्तन्तो रज्जरट्ठवावारं । सच्चरिएसु पयर्ट्स, अणुमोयंतो य धम्मिजणं
૬૪ आराहणाऽभिलासी, निम्मलपरिणामसंगओ सो य । मरिऊण अच्चुए दिव्य-देवरिद्धिं समणुपत्तो ॥६५॥ कुरुचन्दो वि तहाविह-धम्मविहिवज्जिओ पमाई य । अट्टज्झाणोयगओ, मरिउं तिरिएसु उववन्नो ૬૬ तत्तो उव्यट्टिता, महाडवीए पुलिंदगो जातो । सत्थेण समं समणे, वच्चंते पेच्छिउं तत्थ
॥६ ॥ एगंतनिलुक्केणं, तेणेरिसगा पुरा मया के वि । आसी दिट्ठ त्ति विचिन्ति-रेण सरिओ सपुव्वभयो ॥६८॥ संभरिया य महागुण-मणिनिहिणो सगिहे वि धारिया मुणिणो । तेहिं पुणरुत्तदिन्ना, सरिया धम्मोवएसा वि॥६९॥ तो चिन्तिउं पवत्तो, महाणुभावेहिं तेहिं तइयाऽहं । सासिज्जन्तो वि तहा, थम्मुज्जोगं न पडिवन्नो ॥७॥ जइ वि हु महाणुभावेण, राइणा ठाविया मह गिहम्मि । गुरुणो उवयारउट्ठा, उवयारो तह वि नो जातो ॥७१॥ | गुरुकम्मणो कहं मह, एत्तो होही सुधम्मसामग्गी । अहवा किमडणेण विचिन्ति-एण एवं ठितो वि लहुं ॥७२॥ काऊण अणसणं सास-णं च धरिउं मणम्मि जयगुरुणो । झायंतो ते च्चिय सरि-णो वि साहेमि नियकज्ज॥७३॥ इय निक्कलंकसम्मत्त-संगतो उज्झिऊण आहारं । कुरुचन्दो सोहम्मे, मरिउं देवत्तमऽणुपत्तो
॥७४॥ एवं वसहिपयाणं, उवरोहकयं पि जणइ कल्लाणं । पाएण परभवम्मि वि, दंसियकुरुचन्दनाएणं ॥७५॥ ता सव्वसंगरहियाण, तियसमहियाण जयजियहियाणं । साहूण वसहिवियरण-परंमुहो कह बुहो होज्ज ॥६॥ | किंचसाहूण वसहिदाणे, तब्बहुमाणा विसुद्धिभावेणं । अकलंकचरणसेवा, कम्मखओ निब्बुई य भवे ॥७७॥ तहासोम्ममणिदंसणेणं, केई तद्धम्मदेसणाए परे । तक्कयदक्करकिरियं, दटठणडन्ने पबज्झन्ति
॥७८॥ | बुद्धा अन्ने पडिबोहयंति, कारिन्ति चेइयघराई । साहम्मियवच्छल्लं, रेन्ति साहूण विहिदाणं ॥७९॥ | एवं तित्थविवड्ढी, थिरया सेहाण तित्थवन्नो य । जीवाणमऽभयदाणं, तम्हा एयम्मि जइयव्यं
૮૦ एवं सुगुरुसमीवा-दाऽऽयन्निय भूवई विसिट्टेसु । वडेज्जा किच्चेसुं, निच्चं पि कयं पसंगण ॥८१॥ | इय करणसउणिपंजर-तुलाए संवेगरंगसालाए । परिकम्मविहीपामोक्ख-चउमहामूलदाराए
॥८२॥ आराहणाए पनरस-पडिदारमयस्स पढमदारस्स । रायाभिहाणमेयं, पडिदारं अट्ठमं भणियं
॥८३॥
70