________________
संवेगरंगशाला श्लोक नं. २४१०-२४४६
वसतिदाने ताराचन्दकुरुचन्दयोःदृष्टान्तः धूयाए पसुताए, सणियं चेडीहिं उक्विविय नीओ । नावाए एगदेसे, सेज्जारुढो च्चिय विमुक्को ॥१०॥ भणिओ य तीए नावाए, नायगो एस मज्झ पुतो ति । एसा अहं पि एतो, तुममेक्को अम्ह सत्थाहो ॥११॥
आमं ति जाणनाहेण, जंपिए भूरिकवडभरिया सा । तज्जणदिद्धिं वंचिय, जहाऽऽगयं लहु पडिनियत्ता ॥१२॥ | मुक्कं च जाणवतं, वज्जंताऽऽउज्जघोररसिएण । बुद्धो ताराचंदो य, संभमुभंतनयणपुडो
॥१३॥ किं एयं को देसो, कत्थाऽहं को व मम इह सहाओ । इय चिंतन्तो जा नियइ, ताव पेच्छइ महाजलहिं॥१४॥ अच्वंतचंडकोदंड-मुक्ककंडं व सिग्घवेगेण । आपरियसियवडयं, गच्छंतं जाणवत्तं पि
॥१५॥ विम्हियमणो य चिन्तइ, छायाखेड्डे व इंदजालं य । अविभावणिज्जरूयं, किमिव ममाडवडियमिममडहवा॥१६॥ चिंताऽइक्कंतमध्ययण-गोयरं विहलपुरिसयावारं । अघडंतघडणरइणो, हयविहिणो विलसियं किं पि ॥१७॥ ता होउमिण्हि एयं पि, किं पि किं एत्थ विहलचिन्ताए । इति भाविऊण पुणरवि, सुतो सेज्जाए निच्चिन्तो॥१८॥ अह उग्गमंतरविमंडलम्मि, अत्ताए विलसियं नाउं । सुपसन्नवयणकमलो, सेज्जाए समुट्ठिओ संतो ॥१९॥ नावाहिवेण चिररूढ-गाढपणएण बालमित्तेण । कुरुचंदेणं दिट्ठो, झडत्ति तह पच्चभिन्नाओ ॥२०॥ आलिंगिऊण गाढं, ससंभमं पुच्छिओ य सो तेण । अच्छरियमिमं कतो, ययंस! तुह एत्थ आगमणं ॥२१॥ कत्थ व एत्तियकालं, सावत्थीओ विणिक्वमित्ताणं । भमिओ सि कह व संपड़, पुणन्नवंगो तुमं जातो ॥२२॥ ताराचन्देण ततो, ता नपरीनिग्गमाओ आरभ । कहिओ से युत्तंतो, जाय निसंते पबुद्धो ति ॥२३॥ कुरुचन्देण वि सिट्ठो, अत्ताए वइयरो समग्गो वि । तो नायतप्पवंचो, ताराचन्दो विचिन्तेड़
રા अन्नं जपंति कुणंति, अन्नमऽन्नं नियन्ति ससिणेहं । नेहरहिया विकामिति, अन्नमित्थीण थी! चरियं ॥२५॥ मायंगाण वि गंडं, जाओ चुंबंति दाणलोभेण । भभरीओ विव जुबईण, ताण किं एत्थ वयणिज्जं ॥२६॥ अहवा गिरिसिरनिवडंत-सरियकल्लोलचंचलमणाण । कवडकुडीणं रामाण, नूण एसो च्चिय सहायो ॥२७॥ इइ चिन्तिऊण भणियं, हंहो कुरुचन्द! कहसु नियवत्तं । किं एत्थ तुहाउगमणं, गमणं च पुणो कहिं होही॥२८॥ कह या ताओ, निवसति, अवि कुसलं सयलरायचक्कस्स । सुत्था सावत्थी यि य सगामपुरजणवया धणियं॥२९॥ कुरुचन्देणं भणियं, रायाऽऽएसेण एत्थ रयणपुरे । आओम्हि संपयं पुण, सावत्थीए गमिस्सामि ॥३०॥ कुसलं च रायचक्कस्स तह य नयरीए जणवयजुयाए । तुह गाढविरहदुहियं, एक्कं मोतुं महीनाहं ॥३१॥ जदियहाओ तं निग्गओ सि, तत्तो वि पेसिया पुरिसा । सव्वदिसासु रन्ना तुज्झ पउत्तीए लहणउत्थं · ॥३२॥ |ता रयणपुराऽऽगमणं, जायं मे बहुफलं महाभाग! । जं लद्धो तुममिण्हिं, पुन्नेणाऽतक्कियाऽऽगमणो ॥३३॥ इओ यताराचन्दं सयणे, पडिबुज्झिय झत्ति मयणमंजूसा । अनियंती हा पिययम!, कहिं सि इति जंपिरी जाव॥३४॥ रोविउमाऽऽरद्धा! ताय, तीए अत्ताए रयणडलंकारं । अवहरिऊणं भणिया, अच्छिन्नं रुयसि किं वच्छे! ॥३५॥ तीए कहियं पेच्छामि, एत्थ नो हिययवल्लभं अम्मो! । तो कवडेण पलोइय, सबाहिरडब्भंतरं गेहं ॥३६॥ अत्ताए आउलाए, युत्तं सो वि हुन रयणडलंकारो । दीसइ मन्ने तं गिहि-ऊण सो अज्ज नट्ठो ति ॥३७॥ आ पाविट्ठि! सुमुट्ठाऽसि, तेण जोग्गाऽसि एत्तियस्स तुमं । जा वारिया वि बहुसो, अणुरत्ता निद्धाणे पहिए॥३८॥ एमाइ पवंचपहाण-ययणनिवहेण तज्जिया तीए । तह सा जह जायभया, सहसा मोणं समल्लीणा ॥३९॥ एत्तो य जलहिपारे, पत्ता नावा समुज्झिउं तं च । कुरुचंदेण समेओ, ताराचन्दो रहारुढो
॥४०॥ वच्चता कालण, पत्तो सावत्थीनयरीबाहिम्मि । जाणियतदागमेणं, पिउणा य पवेसिओ गेहे
॥४१॥ पट्टो नियवृत्तंतं कहिओ सयलो वि से कुमारेण । तट्रेण तओ रन्ना, ओ अमच्चो उ करुचन्दो ॥४२॥ सुपसत्थवासरम्मि, ताराचन्दो निवेसिओ रज्जे । सयमऽवि कयपव्यज्जो, मरिऊण सुरालयं पत्तो ॥४३॥ पउररहजोहयारण-तुरंगवड्ढंतकोसकोट्ठारो । राया ताराचन्दो, निरवज्जं रज्जमडणुहवड़
॥४४॥ चारणमुणिपुंगवकहिय-धम्ममेगग्गमाणसो कुणइ । अच्चन्तभावसारं, पूयइ य जिणिंदबिंबाई
॥४५॥ अह एगम्मि अवसरे, बहुस्सुया सूरिणो विजयसेणा । अणिययविहारवित्तीए, आगया तत्थ विहरंता ॥४६॥
69