________________
वसतिदाने ताराचन्दकुरुचन्दयोः दृष्टान्तः
॥७२॥
॥७३॥
॥७५॥
| दिन्ना भणितो य इमं, अहो महाभाग ! तुममिमं भोतुं । विसकम्मणाऽऽइभोगे वि, निब्भओ भमसु निस्संकं ॥ ७४ ॥ गहिया ताराचंदेण, सायरं तयणु खयरमिहुणम्मि । गयणयलं उप्पइए, सा उवभुत्ता पहिट्टेण ओयरिओ सेलाओ, पगुणसरीरो कमेण गच्छन्तो । पुव्वमहोयहितीरे, रयणपुरं नयरमऽणुपत्तो | अइकसिणकंतकुंतल - कलावरेहंतसीसमऽइरूइरं । रूवजियकुसुमविसिहं, दट्ठूणं तं च गणियाए
॥७६॥
॥७७॥
॥८०॥
| रूवाऽऽगरिसिवहिययाए, मयणमंजूसनामधेयाए । भणिया जणणी अम्मो!, जइ पुरिसमिमं न आणेसि ॥७८॥ ता जीवियव्यमुज्झामि निच्छियं मा करेज्जसु विगप्पं । इय भणिए अत्ताए, रायसुओ आणीओ सगिहे ॥७९॥ | न्हाणविलेवणभोयण-पमुहपडिवत्तिपुव्यमऽह तत्थ । वुत्थो तीए सद्धि, सुचिरं सो निययगेहि व्य नवरं अत्ता जंपड़ आ पाये मुद्धि मयणमंजूसे! । समणं व निद्धणं धरसि, कीस एयं तुमं पहियं ॥८१॥ पणरमणीणं वच्छे, कुलक्कमो एस जं न धणहीणो । कामिज्जइ वज्जहरो वि, अहव मीणज्झओ वि सयं ॥८२॥ धूयाए जंपियं अम्म!, तुज्झ पायप्पसायओ होही । आसत्तयेणियं धण-मिमं पि किं काहिसि परेण દા अह निठुरेहिं वयणेहिं, तज्जिया वारिया य सा बहुसो । जा नेव तं विमुंचति, अत्ताए चिन्तियं ताव ॥८४॥ एयम्मि जीवंते पडिवज्जइ मज्झा नेव वयणमिमा । ता उग्गविसं दाउं, हणामि निहुयं ठियाऽहमिमं ॥८५॥ तो एगम्मि अवसरे, उग्गविसुम्मिस्सचुन्नयसणाहो । तंबोलबीडगो से, उवणीओ तीए पणएण ॥८६॥ गहिओ ताराचन्देण भक्खिओ वि य वियप्परहिएण । जाओ य विसवियारो, न पुव्यगुलियाऽणुभावेण ॥८७॥ हा ! कह विसप्पओगे वि, नो मओ एस संपयं पावो । इइ तीए जीयहरणं, पुणो वि से कम्मणं दिन्नं ॥८८॥ | तेणाऽवि तस्स गुलियाऽणु-भावओ नो अहेसि जियनासो । अवि अहिययरी आरोग्ग- रूवलच्छी पवित्थरिया ॥ ८९ ॥ | वज्जाऽऽहय व्य मुसिय व्य, सयणदूरुज्झिय व्य सा तत्तो । करपल्हत्थियवयणा, सोगं काउं समादत्ता ॥९०॥ भणिया ताराचन्देण, अम्म! तं कीस अज्ज कसिणमुही । पेच्छिज्जसि पढमसमुब्भ-वंतघणपाउससिरि व्य ॥९१॥ तीए भणियं हे वच्छ!, तेण कहिएण को गुणो होही । हियमऽवि सुजुत्तियं पि हु, जं काउं नेव सक्किहसि ॥९२॥ तेणं पयंपियं अम्म!, कहसु काहामऽहं तुहं वयणं । तीए युत्तं पुत्तय!, जइ एवं ता निसामेहि ॥९३॥ सुविसिट्ठलक्खणधरो, रूवी सुगुणो मणोरमसरीरो । तं वच्छ! विसयगिद्धीए, निहणमऽचिरेण पाविहसि ॥९४॥ जं वायामं न करेसि, नेव उवविससि सिट्ठगोट्ठीसु । देवभवणाऽऽसमेसु य, न कयाइ वि जं च परिभमसि ॥ ९५ ॥ अच्छिन्नविसययंछाए, वच्छ! गच्छति हरी वि मच्चुमुहं । किं पुण तुमं सरोरुह - मुणालदलकोमलसरीरो ॥९६॥ | दुल्लहलंभं पि हु वत्थु - मज्वरमिह संघडेज्ज विहिजोगा । पुरिसरयणाण तुम्हारि-साण कत्तो पुणो घडणा ॥९७॥ ता वच्छ! अहं एयाए, चेव चिंताए सोगसंतता । पइदियहहीयमाणं, दटुं तुममेव वट्टामि सच्छसहावत्तणओ, ताराचंदेण पडिसुयमिमं च । नवरं रहम्मि इयरीए, कचडमेयं ति सिहं से अह पुव्यट्ठिईए पड़ - दिणं पि वट्टंतयम्मि सा तम्मि । चिंतेइ विसाईण वि, अगोयरो एस पाविट्ठो ॥२४००॥ जड़ सत्थेण हणिज्जइ, एसो ता मरइ नूण धूया वि । अहह पडियाररहियं, केरिसगं वसणमाऽऽवडियं ॥१॥ इय सोगाऽऽउलहियया, गिहम्मि ठाउं अपारयंती सा । चेडीहिं परिवुडा नयर-परिसरं निग्गया दट्ठ nu पेच्छंती य जहिच्छं, इओ तओ जलहितीरमऽणुपत्ता । दिट्ठं च तत्थ देसं-तराऽऽगयं तीए बोहित्थं पुट्ठो तव्यासिजणो, कत्तो इममाऽऽगयं क्या जाही । तेणं वृत्तं दूराओ आगयं अज्ज निसि जाही एवं भणिए तीए वि, चिन्तियं होउ सेसचिंताहिं । इह सो आरोविज्जउ, निसाए अइनिब्भरपसुत्तो बच्चइ य दूरदेसंत - रम्मि जह तह पुणो वि न बलेज्ज । एवं च कए धूया वि, मज्झ नो जीवियं चड़ही ॥६॥ अह जाणवत्तनाहो, एगंते तीए भासिओ एवं । पुत्तसमेया अहयं, तुमए सह आगमिस्सामि तेणं पयंपियं अम्ब!, जड़ तुमं इच्छसे समागन्तुं । ता मज्झरत्तसमए, अज्जं नावं सरेज्जासि पडियन्नं तीए गया य, मंदिरे आगए य निसिमज्झे । निब्भरनिद्दासुतो, ताराचंदो ससयणिज्जे
un ॥९९॥
mn
॥४॥
॥५॥
॥७॥
॥८॥
usu
संवेगरंगशाला श्लोक नं. २३७२-२४०६
तो विज्जाहरमिहुणं, ताराचंदो य झाणविग्घो ति । बाहिं नीहरियाई, सप्पणयं पणमिउं साहुं | साहम्मिओ त्ति संजाय - पणयभावेण तेण खयरेण । ताराचंदस्स विसाऽऽइ-दोसविद्धंसणी गुलिया
68