________________
संवेगरंगशाला श्लोक नं. २३३७-२३७१
वसतिदाने ताराचन्दकुरुचन्दयो दृष्टान्तः पयपणइपभावे-णंपि जेसिं असेस-प्पवरसुहसणाहा हुंति लीलाए भव्या । निययकरयलं वा-उडलोइयाडलोयलोया, तिहुयणजणपुज्जा ते जिणिन्दा जयंति
॥३७॥ इय थोऊण जिणिंदे-समुच्चगिरिसिहरमऽवरमारुहइ । रोगघुणजज्जरं देह-मुज्झिउं जाव परितुट्ठो ૨૮ના ताव सरइंदुसुंदर-पसरंतुद्दामकंतिपब्भारं । सीलंडगभरक्कंतं य, दूरमोणपियकायलयं
॥३९॥ हेट्ठामुहलंबियदीह-बाहुकरनहमऊहरज्जूहिं । नरयावडनिवडियपाणि-लोयमाऽऽगरिसयंत व
૪૦ | अमराचलनिच्वलचलण-अंगुलीविमलकंतिनहमिसओ। खंतिपमोकखं दसविह-मणिधम्म पिव पयासंतं ॥४१॥ फालिहमणिरुड़रप्पह-गिरिकंदरसंठियं सुदित्ततणुं । साहं उस्सग्गगयं, पेच्छड़ सुहनिवहभूमि व
૪૨ सवसं चिय मरणं मह, ताव मुणिंदं इमं नमसामि । इति चिंतिऊण संभम-भरियडच्छो नमइ सो साहुं ॥४३॥ नमिऊण भत्तिसारं, रूयं जा नियइ विम्हइयचित्तो । ता विज्जाहरमिहुणं, गयणयलाओ समोयरियं ॥४४॥ हरिसवसवियसियऽच्छं पडियं चलणुप्पलम्मि से मुणिणो । गुणसंथवं च काउं, निसन्नमडमले महीपट्टे ॥४५॥ ताराचंदेण ततो, भणियं इह भे कुओ समागमणं । केण व कज्जेण ततो, युत्तं विज्जाहरेण इमं ॥४६॥ विज्जाहरसेणीओ, पहुणो एयस्स बंदणनिमित्तं । भणियं ताराचंदेण, भद्द! को एस मुणिसीहो ॥४७॥ परिचत्ताऽऽभरणो वि हु, दिव्यालंकारभूसियंडगो व्य । लखिज्जइ मणुओ वि हु, अमणुयमाहप्पकलिओ व्य॥४८॥ अह ख्यरेण हरिसूसियेण, अच्वपयत्तेण पुच्छिएण । पडिभणिउ निसुणि बहुगुणसणाहु, विज्जाहरसेणीहि एहु नाहु ॥४९॥ जरजम्ममरणरणरणयभीमु, सयमेव मुणिवि भवदुहु असीमु । रज्जम्मि ठवेविणु निययपुत्तु, सुस्समणु जाउ समसत्तुमित्तु॥५०॥ सा रायलच्छी अच्वंतभत्त, जिं लीलई खलमहिल व चत्त । जसु अज्ज वि विरहहुयासतत्तु, अंतेउरु विरमति नो रुयंतु ॥५१॥ पन्नत्तिपमोक्खपहाणविज्ज, दासि व्य जस्सु कज्जेसु सज्ज । चिरु वढिय नट्टिय जेम्व कित्ति, तइलोक्करंगि नच्चिय सुदित्ति
॥५२॥ तवसत्तिए जायअणेगलद्धि, जसु अणुयम रेहइ सुहसमिद्धि । जो कुणइ अखंडिउ मासखवणु, तसु तुल्लु होउ धरणीए कवणु
॥५३॥ एरिसगुणजुतउ, भवह विरतउ; चारित्तुतमरयणनिहि । एहु मुणहि मुणीसरु, पणयनरेसरु; निरुवमकरुणाऽमयरसजलहि॥५४॥ इय जंपिऊण विरए, खयरे रोमंचकंचुइयकाओ । ताराचंदो भत्तीए, तं मुणिं पणमइ पुणो वि ॥५५॥ अह तस्स तणुं गुरुरोग-जज्जरं पेच्छिउं भणइ खयरो । हंहो महायस! तुमं, न कीस एयस्स वरमुणिणो ॥५६॥ कप्पतरुकिसलयसमं, पयजुयलं नणु परामुसित्ताणं । अवणेसि रोगमेयं, अणप्पमाहप्पगुणनिहिणो ॥५५॥ एवं वुत्तो परम-प्पमोयलच्छिं समुव्वहंतो सो । परिमुसइ महामुणिणो, पयपंक्यमुत्तमंगेण
॥५८॥ अह मुणिमाहप्पेणं, तक्खणमेव य पणट्ठचिररोगो । अब्भहियसुरुवतणू, ताराचंदो दढं जातो
॥५९॥ परमपरितोससारं, तद्दियहुवलद्धजीवियव्यं व । अप्पाणं मन्नंतो य, थोउमेवं समाढतो
॥६०॥ जय निज्जियकुसुमाउह!, वज्जियसावज्जपडिबंध! । अंगीकयसंजमभर!, समाहिनिग्गहियमोहगह! ॥६१॥ सुरविज्जाहरवंदिय!, रागमहाकरिविणासवरनहर! । हरिणच्छिसुतिखकडक्ख-बाणलक्खेहि वि अखुद्ध! ॥२॥ तिव्यदुहजलणसंतत्त-सत्तपीऊसरिससंकास! । कासकुसुमप्पगासु-च्छलतजसधवलियदियंत! कलिकालुब्भडपसरंत-धंतहीरंतसिवपहपईय! । निस्सामन्नमहागुण-रयणोहनिहाण! जयसि तुमं
૬૪ रोगाऽऽउरंगचागत्थ-मित्थ मज्झागमो वि धुवमिण्हिं । सहलो जाओ तुह नाह!, पायपंक्यपभावेण ॥६५॥ ता एत्तो जयबंधव!, माया जणगो य बंधयो सयणो । तुममेवेक्को मुणिवर!, आइससु मए जमिह किच्वं ॥६६॥ अह मुणिवइणा जोग्गो ति, कलिय पाराविऊण उस्सग्गं । सम्मत्तुत्तममूलो, पंचाणुव्ययमहाखंधो ॥६॥ तिगुणव्ययसाहालो, चउसिक्खावयमहंतपडिसाहो । बहुनियमकुसुमकिन्नो, जससोरभभरियदिसिनियहो ॥६॥ सुरमणुयरिद्धिफलपडल-मणहरो पावतावपसरहरे । उवइट्ठो तस्स जिणिंद-कहियसद्धम्मकल्पतरू
॥६९॥ अच्वंतसुद्धसद्धा-वेरग्गविलग्गतिव्वभावेण । सद्दहणनाणसारं, जहोचियं तेण य पवन्नो
॥७॥ पडिबोहिऊण एवं, ताराचंद पुणो वि मुणिवसभो । मुक्छेकबद्धलक्खो, काउस्सग्गे ठिओ थिमिओ ॥१॥
॥६३॥
67