________________
संवेगरंगशाला श्लोक नं. २३०३-२३३६
वसतिदाने ताराचन्दकुरुचन्दयोःदृष्टान्तः लायन्नपुन्नगत्तो, बंदियणुग्घुस्समाणगुणनिवहो । मणिकणगरयणसयणा-सणवपासायतलललणो
॥३॥ संपज्जमाणमाणस-समीहियडत्थो महाविभूइल्लो । सव्वाऽइसयनिहाणं, दिसि दिसि पसरंतजसपसरो ૪ો पुन्नाऽणुंबंधिपुन्नो, अखंडछक्खंडभरहभोत्ता य । होज्जेह चक्कवट्टी, राया वाऽखंडमंडलिओ
॥५॥ तदमच्चो वा सेट्ठी, सत्थाहो या महिन्मपुत्तो या । संपाविऊण परमे, चारित्तगुणे ततो धन्नो तेणेव भवेणं सो, तिहिं सत्तहिं वा भवेहिं नियमेणं । काऊणं कम्मखयं, खिप्पं मोक्खं पि पाउणइ ॥७॥ इय भावसारवसही-दाणेण नरिंदपुन्नमऽकलंकं । वंछियपूरणपवणं, जं जायइ तं किमडच्छरियं अच्छरियं पुण तं जं, उवरोहेणाऽवि वसहिदाणाओ । अणवरयसाहुदसण-ईसिं पडिबन्धभावेण
॥९॥ अहमगइमुवगओ वि हु, पमायमयमोहिओ वि मुद्धो वि । पडिबुद्धो कुरुचंदो, जाई सरिऊण सयमेव ॥१०॥ तहाहि
____ “वसतिदाने ताराचन्दकुरुचन्दयोःदृष्टान्तः" कुलभवणं व सिरीए, अच्छरियाणं पि जम्मभूमि व्य । विज्जाणमागरो इय, सावत्थी, नाम आसि पुरी ॥११॥ तत्थ य नमतपत्थिव-सिररयणपहापहासिपयजयलो । नामेणाडाइवराहो भवणपसिद्धो महीनाहो ॥१२ तस्स य अप्पडिमगुणो, वेणं यम्महो व्य पच्चक्खो । समरंगणरणपरिहत्थ-याए जिण्हु व्य विण्हु व्य ॥१३॥ ताराचंदो नामेण, अत्तओ रायलखणाऽणुगतो । नियजीयनिव्विसेसो, कुरुचंदो नाम से मित्तो ॥१४॥ अह सो ताराचंदो, जुवरायपयप्पयाणकामेण । इयरकुमारेहितो, सविसेसं पहिओ रन्ना
॥१५॥ अह निवसिणिद्धसवियास-चक्नुविक्वेयगोयरीभूयं । दटुं सवत्तिजणणीए, रायसन्निहिनिसन्नाए ॥१६॥ निययसुयरज्जविग्धं, विभाययंतीए निहुयमेगते । भक्वविमिस्सं कम्मण-मुवणीयं तस्स हणणट्ठा ॥१७॥ अविगप्पिऊण तेण य, उवभुतं अह तदुत्थदोसेण । रुवबलंडगविणासी, पाउब्भूओ महावाही
॥१८॥ तेण य विहुरमडसारं, दुगुंछणिज्जं च पेच्छिय सरीरं । अच्चतसोगपत्थो, ताराचंदो विचिंतेइ ॥१९॥ अधणाण गरुयरोगाउडउराण, नियसयणपरिहवहयाण । मरणमहवडन्नदेसे, गमणं जुज्जइ सुपुरिसाण રો |ता एत्थ निवसिउं में, खणं पि न खमं विणट्ठदेहस्स । खलसविलासऽद्धच्छीहिं, निच्वं पेच्छिज्जमाणस्स ॥२१॥ तो रयणीए अनियेइऊण, नियपरियणस्स यि 'सवत्तं । गंतुं जया पयट्टो, पुव्यदिसाहुत्तमेगागी अच्चंतं विमणमणो, सणियं सणियं कमेण गच्छंतो । अन्नडन्ननगाडगरनगर-गामनियरं च पेच्छंतो ॥२३॥ सम्मेयमहागिरिपरि-सरम्मि पत्तो पुरम्मि एगम्मि । लोगो य पुच्छिओ तत्थ, को गिरि भन्नइ इमो ति ॥२४॥ लोगेण जंपियं मुद्ध!, दूरदेसाऽऽगयत्तणेण इमं । रविमिव सुविस्सुयं पि हु, जइ पुच्छसि ता निसामेसु ॥२५॥ सम्मेयमहागिरिराउ एहु!, जहिं जिणसमूह परिचत्तदेहु । निव्वाणह पत्तु सुरासुरेहिं, थुव्वंतु भत्तिभरनिब्भरेहिं ॥२६॥ पवणुल्लसंततरुपल्लवेहिं, सव्वायरेण नावइ करेहिं । आराहणत्थु पहि इन्त भव्य, जो विहगरवेहिं निमंतइ व्य॥२०॥ नासम्गनिवेसियचक्नुलक्खु, थेवं पि देहसोक्खाणडवेक्नु । एगग्गचित्तु निविग्घु जित्थु, परमक्खरु झायइ जोगिसत्थु॥२८॥ भूमिगुणेण जहिं मुक्कवेर, कीलंति दुट्ठसत्ता वि पउर । मुद्धा वि जेत्थु कयपाणचाय, देवत्तणु पावहिं गयविसाय ॥२९॥ | अइरम्मयगुणरंजिय, पडिभयवज्जिय; विलसहिं जहिं किन्नरमिहुण । | सब्बोउयकुसुमसमुद्धर, फलभरमणहर; चाउद्दिसि छज्जति वण
રે एवं निसामिऊणं, अच्वंतं जायचित्तपरितोसो । सो देहं चइउमणो, चलितो तित्थं ति काऊण ॥३१॥ गयणग्गलग्गदीहर-करालसिहरोवरुद्धदिसिपसरं । अह उवउत्तो सम्म, सणियं सणियं तमाऽऽरुढो ॥३२॥ कयकचरणविसुद्धी, सरसिरुहाई गहाय सरसीओ । अंसुयसंजमियमुहो, अजियाऽऽईणं जिणिंदाणं ॥३३॥ मणिरयणभासुराणं, पडिमाणं कंतिसलिलधोयाणं । फालियसिद्धसिलाण य, पूयापभारमुवरयइ ॥३४॥ जिणपायपूयसुहसिद्ध-खेत्तगुणवड्ढमाणसुहभायो । आणन्दसंदिरऽच्छो, थुई च इय काउमाऽऽढतो ॥३५॥ इह निहणियमोहा-डणंतकालप्परुढं । पबलजणणमच्चू-वेल्लिमुल्लूरिऊणं । दरिसियसिवमग्गा, जे गया सिद्धिवासं । सिवमऽयलमडणंतं, ते जिणिंदा जयंति
॥३६॥ 1. स्ववार्ताम् । 2. इव । 3. पावहिं = प्राप्नुवन्ति। (गाथा नं. ३६-३७ निर्णयसागर प्रेस में प्रकाशित प्रत में तीन गाथा के रूप में है।)
66