________________
संवेगरंगशाला श्लोक नं. २२६५-२३०२
वसतिदानस्यगुणाः
॥६५॥
॥६६॥
॥६७॥
॥६८॥
॥६९॥ ॥७०॥
॥७२॥
॥७३॥
॥७४॥
॥७५॥
॥७९॥
॥८०॥
चारितपक्खवाओ गुणाणुरागित्तणं सुधम्मित्तं । सुद्धाण पक्खवाइ-तणं च कित्तीसमुच्छालो संमग्गवुढिकरणं, कुसंगचाइत्तणं सुसंगरई । सगिहंऽगणम्मि कप्प - हुमस्स आरोवणविहाणं कामदुहधेणुगहणं, चिन्तामणिणो य करयले धरणं । निययभवणंऽगणे च्चिय, पहाणरयणायराऽऽणयणं धम्मपवाए दाणं, पियणं अमयस्स पवरनिहिगहणं । सव्वसुहसंचयारो, विजयपडायाए गहणं च परमं च सव्यकामिय- विज्जामन्ताण साहणविहाणं । भवइ य विवेगसंगय-गुणन्नुयापयडणं च कयं तह तस्सुवस्सए संठियाण, साहूण गुणसमिद्धाणं । पायसमीवमुवागम्म, धम्मसवणं कुणंति जणा जं जं च तदाऽऽयन्नण - पच्चागयचेयणा भवियसत्ता । धम्मकिरियासु निच्चं, रमन्ति विविहासु जं च तहा ॥७१॥ पडणीया भद्दत्ते भद्दा उ दयाए जं च जहसतिं । मंसाऽऽसवाइणियमे, अन्ने पुण जं च संमते संपावियसम्मत्ता य, जं परे परमभत्तिसंजुत्ता । मणहरजिगिंदमंदिर - बिंबपइट्ठच्चणाईसु जिणहरजत्ताईसु य, महूसवेसु सया पयट्टंति । जं जं च जिणप्पवयण - प्रभावणापमुहकच्चे य जं उज्जमंति केई, गिलाणसाहम्मियाऽऽइकज्जेसु । जं च जिणाऽऽगमपोत्थय - लिहावणं केई कारिंति जं केड़ देसविरतिं गिण्हंति जं च सव्वविरहं च । जं च विचित्तेसु तवो - कम्मेसु य के वि हु रमंति ॥ ७६ ॥ सव्वाण ताण तेहिं, विहिज्जमाणाण पुन्नहेऊणं । साहूवस्सयदाया, निद्दिट्ठो मूलहेउ ति ॥७७॥ सो च्चिय राया सो चेव, रायमत्थयमणी स थिररज्जो । रज्जे जस्स जड़जणो विहरति अप्पडिहयप्पसरं ॥ ७८ ॥ रज्जे य सेसदेसाण, रायभूओ स चेव देसो वि । उव्वहड़ आरियत्तं, सुसाहुणो जत्थ विहरंति देसे पुण नयरं सेस-नयर सिरसेहरं पवित्तं च । तं चिय चरंति निच्चं, जत्थ गुणड्ढा महामुणिणो नगरे य पाडगो पाव- साडगो जइजणो जहिं वसड़ । सो चिय धन्नो, पुन्नो, सुन्नो अन्नोऽत्ति मन्नेऽहं ॥८१॥ तत्थ पुण जत्थ गीयत्थ- सुत्थियजईण जायए वसही । भवणं तं चिय एक्कं लक्खणपुन्नं खु मन्नेऽहं ॥८२॥ लच्छीए तमाऽऽवासो, तं अरिहं पवररयणवुट्ठीए । वत्थु पुरिसो वि भुवि, तस्स चेव परमत्थओ उदई ॥८३॥ कहमन्नहा मुणीणं, संजम - सिरिपरमरमणभूमीणं । तत्थाऽवत्थाणं पि हु, होज्जा जिणवयणनिरयाणं ॥८४॥ न हु होंति तत्थ दोसा, सिद्धंतुग्घोसणाझुणिगुणेण । खुद्दोवद्दवपमुहा, अब्मुदयाऽऽई य होंति गुणा ॥८५॥ जं रोगऽग्गिपिसाय - ग्गहपभिइयखुद्ददेवजा दोसा । कूरनरतिरियजा वि य, पावा पावाउ पभयंति ॥८६॥ पावस्स य पडिवक्खो, दक्खो नेओ जिणिंदसद्धम्मो । जत्थ पुण तप्पयारो, पाववियारा कुओ तत्थ ॥८७॥ | नहि बलियम्मि सपक्खे, दीसइ पडिवक्खसंभवो पायं । पभयंते सइ मायंड - मंडले तिमिरनियरो व्व इय मोक्खसाहणाऽवंझ - हेउणो नाणदंसणसमग्गा । विविहतवनियमसंजम - सज्झायऽज्झयणझाणाई सद्धम्मगुणा गुणिसेव-गस्स रन्नोऽहवा अमच्चस्स । सेट्ठिस्स सत्थवाहस्स, इब्भपमुहस्स बसहीए अन्नस्स व जस्स परं, अणुग्गहं समणुमन्नमाणस्स । चिट्टंताणं साहूण, निव्वहंति निराबाहं धम्माऽणुभावओ चेव, तस्स दोसा न होंति पावकया । हुंति य सद्धम्मकया, परमब्भुदया, विविहरूवा ॥ ९२ ॥ | अच्यंतऽणुरतकलत - पुत्तसुविणीयपरियणप्पमुहा । चउरंगबलाईया, नियनियपयवीए अणुसरिसा दाउं वसहिमिहभवे, जरंततणकयकुडीरकोणे वि । भवसोक्खनिराकंखीण, मोक्खसोक्खेक्कलक्खाणं साहूण सुविहियाणं, महाणुभावाण परमभत्तीए । चइउं मलाविलं देह-पंजरं अन्नजम्मम्मि मणिमयमहंतभासंत-भित्तिविच्छित्तिचित्तरइजणए । सुविसालसालभंजिय-मत्तालंबाइसयकलिए | नाणामणिघडणुब्भड - थंभसहस्सूसियम्मि रयणयले । अणवरयरयणमणिकंत-किरणभरनिब्भरुज्जोए गयणं डगणसंलग्गऽग्ग-तुंगतोरणमणाभिरामिल्ले । धुव्यंतधवलधयवड - मालाक लिए परमरम्मे आएसाऽणंतरतुर-माणअणुरतकिंकरसुरड्ढे । ललमाणजणियनयण-च्छणऽच्छराजणसमाइन्ने | वरयणकणगमणिमय-सयणाऽऽसणछत्तचमरभिंगारे । तह पंचवन्नमणिरयण - कुसुमदेवंऽसुयसमिद्धे चिंताऽणंतरसमकाल- संमिलंताऽणुकूलसयलऽत्थे । सव्युत्तमे विमाणे, जायति देवो महिड्ढिओ ततो य चुओ संतो, उदग्गसोहग्गरूवधारी य । जणमणनयणाऽऽणंदी, निरुवक्कमदीहनिरुयाऽऽऊ
॥८८॥
॥८९॥
॥९०॥
॥९१॥
॥९३॥
॥९४॥
65
॥९५॥
॥९६॥
॥९७॥
॥९८॥
॥९९॥
॥२३००॥ ॥१॥ m