________________
संवेगरंगशाला श्लोक नं. २२२६-२२६४
वसतिदानस्यगुणाः "वसतिदानस्यगुणाः" -. जुत्ता य इमा चिन्ता, विसेसओ वसहिदाणविसयम्मि । जं सेसदाणऽविक्खाए, यसहिदाणं चिय पहाणं ॥२९॥ वसहिअलाभे हि मुणीण, दाउमडणवट्ठियाण न तरंति । अत्ताउणुग्गहहेडं, गिहिणो भत्ता वि भत्ताऽऽई ॥३०॥ न य भेसज्ज न य ओसहं च, नो कंबलं न वत्थं च । फासुयमकयमकारिय-मडणणुमयं नेय पायं पि ॥३१॥ नो पायपुंछणं डंड-गं च मइमन्तयं विणेयं च । सत्थं पोत्थयमऽन्नं पि, साहुजणजोग्गमुवगरणं ॥३२॥ दाउं पारन्ति न सुगुरु-सेवणं नेव तव्ययणसवणं । काउं खमंति के वि हु, भवयासविरत्तचित्ता वि अणिययविहारचरियाए, आगयाणं च जइ न खेत्तम्मि । वसहीलाभो जायड, जईण ता कह ठिती तत ठिइमऽन्तरेण तक्खेत्तजा य, कह उभयलोगसंभविणो । समणाण गिहत्थाण य, पत्तेयं संभवंति गुणा ॥३५॥ तत्थ इहलोइया संजयाण असणाऽऽइलाभपभिईया । परलोयसंभवा पुण, संजमपरिपालणाऽऽईया ॥३६॥ गिहीण उ इहभविया पुण, मुणिसंगाउ कुसंगचागाई । परभविया पुण सद्धम्म-सवणपमुहा गुणाडणेगे ॥३७॥ तह ते सयं न गेहं, कुणन्ति न य कारविंति अन्नेहिं । अणुमन्नंति वि नो पर-कयं पि मणवयणकाएहिं ॥३८॥ जम्हा न सुहुमबायर-छज्जीवनिकायहणणविरहेण । जायइ गिहं कुडीरग-मेतं पि अओ च्चिय पयुत्तं ॥३९॥ अविकत्तिऊण जीये, कत्तो घरसरणगुत्तिसंठप्पं । अवि कप्पिऊण तं तह, पडिओ अस्संजयाण पहे ॥४०॥ अन्नं चजइ तुररवपुरस्सर-मडणेगजणसुगुरुसंघपच्चक्खं । चईय गिहं च करेमि, भन्ते! सामइयं इण्हिं
॥४१॥ सब्बं पि हु सावज्जं, जोगं पच्चक्खिमो उ जाजीयं । तिविहं तिविहेणं ति, महापइन्ना क्या एसा ॥४२॥ ता कह सव्वंगेहिं, छज्जीवनिकायरक्खणेक्कपरं । सक्यपइन्नं मोत्तुं, कुणंति भुणिणो गिहाऽऽइ सयं ॥४३॥ तम्हा अन्नकए च्चिय पारद्धं निट्ठियं च अन्नकए । मणवइकाएहिं सयं अकयमकारियमडह परेहिं ॥४४॥ अणणुमयं च अओ च्चिय, मूलुत्तरगुणजुयं पमाणिल्लं । थीपसुपंडगदुस्सील-वज्जमुज्झियतदाऽऽसन्नं ॥४५॥ सज्झायकालउच्चार-पासवणभूमिसंजुयं गुतं । जइजोग्गं निरवज्ज सेज्जं देज्जा जईण गिही . ॥४६॥ दव्यं नेतं कालं भावं च पडुच्च जइ तहारुवा । नो संपज्जड़ तहवि हु, चिन्तिय सारेतरविभागं ૪ળી सुहुमप्पदोसजुतं, गुरुबहुगुणसंगयं सया वसहिं । देज्ज जईणं न जं ते, तीए विणा संजमायाऽलं ॥४८॥ दुतमऽवि भवजलहिं, सेज्जाए तरइ जेण तद्दाया । सेज्जायरो ति युत्तो, एत्तो च्चिय समयकेऊहिं ॥४९॥ तत्थ ट्ठिया य जइणो, अन्नेहिंतो वि वत्थपत्ताऽऽई । जं पावंति तयं पि हु, दिन्नं प्रमत्थओ तेण ॥५०॥ जइ वि न कहिं पि हु सयं संपन्नं पुव्ववन्नियं ताणं । तह वि हु बसहीदाया, जातो तम्मूलहेउ त्ति ॥५१॥ जं मूलकारणं सो, अह उत्तरकारणाई इयरे उ । सइ मूलंडगे पायं, विसयो किर उत्तरंडगाणं
॥५२॥ बलिए मूलजुयम्मि, जहा तरू लहइ परमवित्थारं । तह वसहिमूलबलिओ, पावड़ पसरं जइजणो वि ॥५३॥ किंचवायरयवासधारा-सीयाऽऽयवमारुओवसग्गाणं । चोराण दुट्ठसावय-गणाण तह दंसमसगाण रक्खमाणो मुणिपुंगवे उ, सगिहम्मि वसहिदाणाओ । ताण मणवयणकाये, कुणइ पसन्ने सयाकालं ॥५५॥ जोगप्पसन्नयाए य, चेव जायइ सुई मई सन्ना । तह निब्बुईसुहं तणु-बलं च सुहझाणबुड्ढीकए ॥५६॥ जम्हा सुमणुन्नाऽऽलय-सयणाऽऽसणभोयणेसु पाएणं । सुमणुन्नझाणझाई, जायति साह
॥५७॥ जस्साऽऽसमम्मि मुणिणो, मुहुत्तमेतं पि विस्समन्ति सो । कयकिच्चो तेणं चिय, किमऽन्नपुन्नेण किर तस्स ॥५८॥ धन्नो तेसिं जम्मो, कुलं च धन्नं सयं पि ते धन्ना । पक्वालियपावमला, सुसाहुणो जाण ठंति गिहे ॥५९॥ जड़ पुण दुगंछिएसु, कुलेसु एयाण जणणमिह हुतं । ता कह जएक्कपुज्जा, ठायंता तग्गिहे मुणिणो ॥६०॥ पुन्नकलियाण गेहेसु, ठन्ति मुणिणो पणट्ठमयमोहा । न कयाइ रयणवुट्ठी, निवडइ पायाण गेहेसु ॥१॥ सो नाम को वि कालो, कलिकलुसवियज्जिओ जियाण भवे । गुणरयणमहानिहिणो, जम्मि गिहे ठंति वरमुणिणो॥६२॥ | सेवा वि दुल्लह च्चिय महाणुभावाण पावनिद्दलणी । छाया वि कप्पतरुणो, पुन्नेहिं विणा न संपडइ ॥३॥ अक्खण्डसंजमधुरं-धराण धीराण धम्मबुद्धीए । मुणिवसभाणं वसहिं, दितेण इमं इमं च कयं ॥४॥
64