________________
॥७॥
संवेगरंगशाला श्लोक नं. २१६२-२२२८
नृपस्यानियतविहारदृष्टान्तः साहियजेयव्यगणो, सुत्थीकयमण्डलो महाकोसो । नियनियनियोगसुनिउत्त-भत्तिमन्तप्पहाणजणो
॥९२॥ अच्वंतपवरपूया-पुरस्सरं लोकपीडमरेंतो । जिणभवणाई बन्देज्ज, निययदेसे च्चिय नरिंदो ॥९३॥ अह तं अदुट्ठदोघट्ट-घट्टपडिरुद्धरायपहपसरं । सहरिसहरिहेसाऽऽरव-खरखुररवभरियनहविवरं
॥९४॥ पम्मुक्कहक्कपोक्कार-घोरपाइक्कचक्कपरिकिन्नं । पउरसियछत्तछाइय-दिणयरकरपहकराऽऽभोगं
॥९५॥ नियदेसट्ठियजिणभवणाण, पेच्छणं आयरेण कुणमाणं । दटुं धम्मपसंसं, के के मणुया न कुवंति ॥९६॥ के या उत्तमजणपूइयं ति, सोमं ति मोक्खहेउं ति । विमंसिऊण जिणधम्म-मेक्कचित्ता न गेण्हंति ॥९॥ एवं च सो महप्पा, संपाइयपवरधम्मकायव्यो । कइया वि विसयनिंदं, करेइ जिणभणियनीईए ૧ળા कइया वि महामुणिपवर-चरियमेगग्गमाणसो सुणइ । कइया वि मंतिसामन्त-संगओ कुणइ जणचिन्तं ॥१९॥ धम्मविरोहं कइया वि, पेच्छिउं सव्वहा निरंभेइ । कइया वि निययपरियण-मुवउत्तो एवमुल्लवइ ॥२२००॥ हंहो! निउणं पेहह, संसारे सारमत्थि नो किं पि। जं तडिचवलं जीयं, तरंगतरलाओ रिद्धीओ ॥१॥ अवरोप्परपडिबन्धा, बन्धा इव दिन्ति निव्वुई नेव । निच्चपगुणो य मच्चू, निस्सारो वत्थुपरिणामो ॥२॥ कम्मविवागो अच्वंत-भीसणो सोखसंभवो तुच्छो, अस्संखदुक्खकारी, सेविजंतो पमाओ य
॥३॥ दुलहो य मणुस्सभयो, दुलहा सद्धम्मकम्मसामग्गी । नीसेसदोसकारण-अतुच्छमिच्छत्तचागेण तइलोक्कचक्कचमढण-विढतजयकाममल्लमलणखमो । दुलहो देवो भवजलहि-तारगो वीयरागो वि ॥५॥ दुलहा विमुक्कसंगा, गुरुणो सव्यन्नुसासणं दुलहं । लद्धे वि एत्थ धम्म-ज्जमो न जं तं महऽच्छरियं ॥६॥ एवं समीववत्तिण-मडणुसासित्ता जणं स कइया वि । गीयऽत्थे संविग्गे, मुणिवइणो पज्जुवासेड़ ते वि य गम्भीरुत्तीहिं, जुत्तिजुत्ताहिं वागरिन्ति जहा । नरवर! पयईए च्चिय, धीमं तुम्हारिसो पुरिसो ॥८॥ जिणवयणाओ नाउं, निबन्धणं असुहकम्मबन्धस्स । अवराहकरे वि परे, न पउस्सेज्जा मणागं पि ॥ नमिरनरिंदामरमउड-लग्गरयणप्पहापहासिल्लं । चक्कधरसुरपहुत्तं पि, मोक्खकखी न कंरोज्जा
॥१०॥ सारीरमाणसाउणेग-तिवदुक्खोहखोहपउराओ । गुत्तिट्ठिओ व्य मुत्तिं, चिन्तेज्जा पयइभीमभया ॥११॥ दठूण य दुक्खत्ते, तढुक्खाऽऽलिंगिओ ब्व सव्यंगं । क्रुणापहाणचित्तो, दीणाऽऽणाहेऽणुकंपेज्जा ॥१२॥ जीवाऽजीवाइसमत्थ-वत्थुवित्थारमऽवितहं सम्मं । मन्नेज्ज जिणाणाए, सम्मत्तविसुद्धिमिच्छंतो
॥१३॥ कामो कोहो लोहो, हरिसो माणो मओ य इयरूवं । दरियाडरिछक्कमन्तर-मडलद्धपसरं सया कुज्जा. ॥१४॥ सव्वाओ वि किरियाओ, किलिट्ठचित्तस्स होंति विहलाओ । तस्साफल्लकए ता, सया विसुद्धं धरेज्ज मणं ॥१५॥ विसपरिभावियधारा-करालकरवालतच्छियंडगो व्य । संजायइ जीए परो, न तं गिरं कह वि भासेज्जा ॥१६॥ न क्याइ कुलप्पसूओ, सुहलेसविमोहिओ महासत्तो । खणभंगिसरीरेणं, किलिट्ठचेहँ अणुढेज्जा ॥१७॥ तहाचिन्ताऽणंतरसमकाल-मेव संपज्जमाणसयलत्थं । वीरस्स धरापहुणो, रज्जं पि हु भुंजमाणस्स ॥१८॥ धम्माऽभिमुहा चिन्ता, सम्म संवेगभावियमइस्स । संसारसरूवविभा-विरस्स एवंविहा होज्जा
॥१९॥ हद्धी सव्वंगं पि हु, सया वि सावज्जजीविणो मज्झ । संसारसरणकारण-यावारपरायणमणस्स ॥२०॥ | नणु होही तं किंपि हु, भविस्सपरिसं रिऊ व सा काउवि । सो मासो पक्खो वा, तमडहोरत्तं अहव दिवसो॥२१॥ दिवसे वा स महत्तो, तम्मि खणो अहव को वि सो यारो । वारे तां नक्खतं, जत्थाऽहं विइयपरमात्थो ॥२२॥ संकामिऊण पुत्ते, रज्जधुरं धीरपुरिसपन्नतं । सव्वन्नुपणीयाडणाए, पारतंतं परिवहतो
॥२३॥ संवेगगरुयगीयउत्थ-सुकिरियाणं गुरुण पयमूले । पडिवज्जिऊण दिक्खं, निरवेक्खो सव्वसंगेसु ॥२४॥ छट्टअट्ठमदसमदुवालसाऽऽइ-विविहेहिं तवविसेसेहिं । संलिहियऽप्पा तह दव्य-भावसंलेहणविहीए ॥२५॥ योसट्ठचत्तदेहो, निबद्धपउमाऽऽसणो गिरिसिलाए । थाणुमईए परिजुत्त-हरिणक्यकायकंडुयणो
॥२६॥ सव्वाऽऽहारच्चाई, जहट्ठियाऽऽराहणाविहाणेण । पंचनमोक्कारपरो, पाणच्वायं करिस्सामि
રા नवरं नो जावऽज्जयि, लभामि पव्यज्जमडक्यपुन्नोऽहं । ता सगिहे च्चिय वसहिं, दाउं सेवेमि मुणिणो त्ति ॥२८॥
63