________________
संवेगरंगशाला श्लोक नं. २०८२-२११८
दुर्गतानारीदृष्टान्तः तो गुरुजणोवइटुं, पडियज्जेज्जा य सम्म पच्छित्तं । एवं च विचिन्तेज्जा, अहो कहं पायकलुसो वि ॥८२॥ पच्छित्तदाणजलखालणेण, नीओ परं विसोहिमऽहं । निक्कारणकरुणासा-यरेण एएण मुणिवइणा ॥३॥ नूणमिमो जणणिं पि हु, जणगं पि हु बन्धयं पि मित्तं पि । अभिभविऊणं वच्छल्ल-भायतो विहरति जयम्मि॥८४॥ कहमऽन्नन्ना अदिटुं, असुयं देसंतराऽऽगयं च ममं । पियपुत्तं पिय एवं, बहुमन्नेज्जा महाभागो ॥५॥ अह परमविम्हिउप्फुल्ल-लोयणो पज्जुवासिऊण चिरं । तस्सुवएसे गिण्हिय, निमन्तइ गुरुं विहारेण ૮દ્દા इय ताय पुन्नपब्भार-पुन्नवंछस्स सावयवरस्स । कस्सवि निविग्घं चिय, वंछियसिद्धी हवेज्ज फुडं कस्स वि य तहा संपट्ठियस्स, अवि नाम अंतरा चेव । होज्जा पाणवियत्ती, उवक्कमाऽऽविहिवसेण ॥८॥ | सुहपणिहाणगुणेणं, तित्थाईणं अपूयणेणाऽवि । दुग्गयनारीए इव, तस्सज्झफलं तहवि होज्जा
॥८९॥ तहाहि
"दुर्गतानारीदृष्टान्तः” कायंदीए पुरीए सुरसिर-मणिकिरणविच्छुरियचरणो । चरणपयट्टियलोगो, लोगाऽलोगप्पयासको ॥९ ॥ कुणामयखीरनिही, निहीणउत्तमजणेसु समदिट्ठी । सिद्धत्थपत्थिवसुओ, समोसढो सिरिमहावीरो ॥९१॥ पवरमणियणरुइरं, नाणाविहधुव्वमाणधवलधयं । सिंहासणाऽभिरामं, सुरेहिं रइयं च ओसरणं
॥९२॥ तत्थ य पुव्वाऽभिमुहो, ससुराऽसुरतिजयपूयणिज्जकमो । आसीणो जयनाहो, भव्यजणविबोहओ वीरो ॥३॥ असुरसुरखयरकिंनर-नरनरवइणो य पुलइयसरीरा । जिणवन्दणउट्ठमऽचिरा,, ओसरणमहिं समल्लीणा ॥९४॥ नयरीजणो वि हरिकरि-जाणविमाउडणाइएस आरूढो । उब्भडकयसिंगारो, तियससमूहो व्व सोहंतो ॥९५] धूवसमुग्गयवरगन्ध-कुसुमपडलाइवावडकरेण । किंकरनियरेण सम, झत्ति जिणं वंदिउं चलिओ ॥९६॥ अह तत्थेव पुरीए, वत्थव्वाए दरिद्दथेरीए । घेत्तूण दारुयाई, इंतीए नयरीबाहिम्मि
॥९७॥ अच्चन्तविम्हियाए, पुट्ठो एगो नरो अहो भद्द! । एगाभिमुहो लोगो, कत्थ इमो गन्तुमाऽऽरद्धो तेणं पयंपियं तिजय-बन्धुणो धुयकिलेसकलुसस्स । जम्मजरमरणवल्ली-वियाणविच्छेयपरसुस्स
॥९९॥ सिरिवीरजिणस्स पयाडरविंद-पूयणनिमित्तमेस जणो । वच्चइ सिवसुहकारण-धम्मनिसामणनिमित्तं च एवं सोच्चा सुहकम्म-जोगओ जायभत्तिपन्भारा । सा चिन्तिउं पयत्ता, किमऽहमऽपुन्ना दरिद्दा य ॥१॥ पकरेमि जेण सुविसिट्ठ-ऽणग्यपूयंडगवग्गसामग्गी । नेवत्थि जीए जिणवर-चरणुप्पलजुयलमडच्चेमि अहवा किमडणेणं सिंदु-वारकुसुमाइं पुवदिट्ठाई । मुहियालब्भाई लहुँ, घेतूण करेमि जिणपूयं ताहे ताई घेत्तुं, वड्ढंतजिणिंदपूयपरिणामा । ओसरणस्साऽभिमुहं, तुरियं गन्तुं समारद्धा
अद्धपहे च्चिय, अच्चन्तं थेरभावविहरंगी। पंचत्तमवगया सा, वडढंतविसुद्धपरिणामा अह जिणपूयापणिहाण-मेत्तसुविढतकुसलकम्मेण । सोहम्मदेवलोए, अतुच्छसुरलच्छिमडणुपत्ता
દો थेरतणेण मुच्छं, गय ति सुढिय ति वा विचिन्तन्तो । अणुकंपाए लोगो, जलेण सिंचइ य से अंगं ॥७॥ अपरिप्फंदं, च तयं, पलोइउं पुच्छड़ जिणं भन्ते! । किं सा जियइ मया था, वुत्तं नाहेण य मय ति ॥८॥ अह सो थेरीजीयो, देवत्तं पाविऊण तव्येलं । ओहीए मुणियनियपुव-वइयरा परमभत्तीए
॥९॥ जयगुरुचरणसरोरुह-मऽभिवन्दिय संनिहिम्मि पढेंतो । लोगस्स दंसिओ भग-वया य जह तीए थेरीए ॥१०॥ जीवो देयो एसो ति, विम्हिओ तो पयंपई लोगो । सुकयविरहे वि कह तीए, सुरसिरी एरिसी पत्ता ॥११॥ नाणं दाणं च तवो, सीलं सवन्नुपूयणं वा वि । सोग्गइनिबन्धणं नाह!, कित्तियं किर कयं तीए ॥१२॥ एयं च कहमिमीए, सयाऽवि दारिद्दरुंदकंदाए । आजम्मदुखियाए, परपेसत्तोवतताए
॥१३॥ तो जयगुरुणा कहिओ, पूयापणिहाणगोयरो सव्यो । तव्युत्तन्तो पुणरवि, लोगेणं पुच्छिओ सामी ॥१४॥ अन्नायजिणवरगुणा, पूयापणिहाणमेत्तओ चेव । कह भयवं! उप्पन्ना, सुरलोयम्मि इमा थेरी"
॥१५॥ भणियं जिणेण अमुणिय-गुणा वि मणिणो जहा पणासिंति । जररोगाऽऽइसमुदयं, तह जयगुरुओ जिणिंदा यि ॥१६॥ अच्वन्तगुणपहाण-तणेण सामन्नमेतमुणिया वि । बहुमाणपराण पराण-मडसुहकम्म पणासिंति
॥१७॥ एत्तो च्चियऽणुन्नाओ, एत्थं दव्वत्थओ गिहत्थाणं । एयविरहम्मि जम्हा, सणसुद्धी वि नेव भवे ॥१८॥
60