________________
संवेगरंगशाला श्लोक नं. २०४६-२०८१
अनियतविहारनामक सप्तमद्वारवर्णनम् वसहीसु य उवहीसु य, गामे नयरे गणे य सन्निजणे । सव्वत्थ अपडिबद्धो, विसुद्धसद्धम्मकणरई ॥४६॥ सइ अनिययं विहारं, रेज्ज साहू विसेसगुणकंखी । तित्थजत्ताड इकरणे, जएज्ज तह सावगो वि सया ॥४७॥ जम्हाऽनिययविहारो, सक्खं चिय नत्थि किर गिहत्थस्स । किन्तु गिहत्थो वि अहं, दव्वत्थयसारमरिहन्ते ॥४८॥ |निक्खमणपमुहतित्थेसु, ताव वंदामि तो पवज्जिस्सं । चिच्या संगमसेसं, आराहणमडहव पव्वजं । एवंविहबुद्धीए, पसत्थतित्थेस वच्चमाणस्स । सुट्टियगवेसणं वा, कुणमाणस्स य भवे सो वि
॥५०॥ तत्थ य जो पव्वज्जं, काउं आराहणं समीहइ से । सुट्ठियगवेसणं गण-संकमदारे निदंसिस्सं ॥५१॥ जो पुण गिहट्ठिओ च्चिय, आराहणमेक्कमेय काउमणो । सुट्ठियगवेसणविही, यत्तव्यो तस्स इह चेव ॥५२॥ अह साहुसावयाणं, सव्वाण वि जिणमयाउणुसारीणं । खित्ताओ खित्तमऽन्नं, गच्छंताणं विही एसो ॥५३॥ |किर जस्स जेण सद्धिं, मणसा वयणेण अहव काएणं । किं पि कयं कारियमणु-मयं च जं दुक्कडं अत्थि ॥५४॥ थेवं पि तं समत्थं, सम्म खामेड़ समाहिमगंतो! । मा होउ कहवि मरणा-इए वि वेराणुऽबन्धो ति ॥५५॥ जड़ ताव मुणी गंता, वंदिता सूरिणो सउज्झाए । परियायलहू पुण सेस-ए वि समणेऽभिवंदित्ता ॥५६॥ इय भणइ जहाऽहं तुज्झ, सन्तियं चेइयाण साहूणं । संघस्स य नयराईसु, गच्छंतो वंदणं काहं ॥५॥ अहया गंता जेट्ठो, तो तं वंदित्तु बिंति ठियसमणा । अम्हच्वयं करेज्जसु, चेइयसाहूण वंदणयं तत्तो चेइयभवणे, गंतुं भत्तीए चेइयाण पुरो । सम्मं तव्वंदावण-पच्चयमिह कुणइ पणिहाणं
॥५९॥ एमेव सावगो वि हु, सम्मं खामियसमत्थवत्थव्यो । सम्मं कयचेइयसूरि-साहुवंदणविहाणो य ॥६०॥ तद्दिन्नगहियनिरवज्ज-विसयसंदेसगो सपणिहाणो । गामनगरागराऽऽइसु महया जाणाइविहवेण
॥६१॥ नायडज्जियवित्तेणं, मग्गट्ठियभूरिधम्मठाणेसु । जिणसासणुन्नई निच्च-मेव परमं पकुव्वन्तो दीणाणाहाण परं,, अणुकंपादाणओ य आणंदं । उप्पायन्तो धीमं, परिभमइ समत्थतित्थेसु ॥६३॥ तत्थ गिही साहू वि य, पासित्ता चेइयाइं तो सम्म । संघो किरेस वंदइ, इय पणिहाणेण पढमं तु ॥६४॥ काऊण वंदणं संघ-संतियं चेइयाणमुवउत्तो । तो अप्पसंतियं पि हु, तदऽवत्थो च्चिय कुणइ सम्म ॥६५॥ अह दव्ववेत्तकालाऽऽइयाण, संकिन्नया भवे कहऽवि । ताहे पणिहाणाऽऽइ, संखितं पि हु कुणइ चेव ॥६६॥ अह साहुसावगजणं, नाणाऽऽइगुणागरं भणइ दटुं । अमुगत्थामे तुब्भे, वंदाविज्जह जिणवरिन्दे ॥६॥ ते वि ससंभमपाउब्भवंत-रोमंचकंचुइयकाया । महिवट्ठठवियसीसा, सुभत्तिभरनिभरमणा
॥६ ॥ जय तइलोक्कमहापहु!, पभूयगुणरयणसायर! जिणिंद! । इय देवगुणे अहवा, नमोऽत्थुणं एवमाईणि ॥६९॥ सक्कथयवयणाई, कितंति ताव जाव आगंता । भणइ पुणो आयरियाइ-पेसिए धम्मलाभाई ॥७०॥ अभिवन्दणाऽणुवन्दण-रूयं उचियट्ठिई किर जणो ता । कुणइ ततो अन्नोन्नं, विसेसपुच्छाइसु विभासा ॥१॥ इय पेरणीयपेरग-भावा, सुहजोगओ य उभएसिं । सुहबन्धो जयगुरुणो, निद्दिट्टो इट्ठसिद्धिफलो . મારા एवं सामायरिं, नाऊण विहीए जे पउंजन्ति । ते एत्थ कुसला, सेसा सब्वे अकुसला उ
॥७३॥ इय भणियविहीए गिही, हिडतो तेसु तेसु देसेसु । अप्पाणए परम्मि य, सविसेसे कुणइ धम्मगुणे ॥४॥ तहाहिदठूण सावयजणं सविसेसं दव्वभावथयनिरयं । सयमवि सविसेसं चिय, तक्करणपरायणो होइ ॥५॥ तं च तहाविहिनिरयं, पए पए पासिउं पयट्टतं । पवियंभन्ति सुहगुणा, धम्मपराणं पराणं पि
॥७६॥ | किंचतइंसणाउ सद्धा, पायमसद्धालुणो वि सद्धम्मे । सद्धालुणो सयं पुण, संजायइ तप्पवित्ती वि ॥७७॥ अथिरा जायन्ति थिरा, थिराउ गिण्हन्ति तह विसेसगुणे । अगुणा वि होंति सगुणा, सगुणा दढबहुतरगुणा य ॥७८॥ इय जिणदिक्वानिव्याण-नाणतित्थेसु सुप्पसत्थेसु । यंदंतो सव्वन्नू, सुट्ठियगुरुणो य पेहन्तो ॥९॥ ता भमति गिही जा कह वि, पाविओ सुट्ठिओ गुरु परमो । पत्ते य तम्मि हरिसु-ल्लसंतरोमंचकंचुइओ ॥८०॥ संपत्तपावणिज्जं, समत्थतित्थोहपूयपावं च । अप्पाणं मन्नतो, विहिणा आलोयणं देज्जा
॥८१॥
59