________________
संवेगरंगशाला श्लोक नं. २००६-२०४५
अनियतविहारनामकसप्तमद्वारवर्णनम् अवियाणित्ता तह तेण, जट्ठिमुट्ठीहिं निठुरं पहया । सा मम्मपएसम्मि जह मुक्का जीवियव्येण अह अणुमग्गेणं चिय, समागएणं समित्तवग्गेण । पडिसिद्धो सविसेसं, कुद्धो तत्तो इमं भणइ ॥१०॥ रे पाया! तुम्हाणं, भेएणं नृणमेरिसमडकज्जं । मह भज्जाए कीरइ तेणं तुब्भे ममं खलह
॥११॥ नडपेच्छणए विधुवं, एत्तो च्चिय अहमणिच्छमाणो वि । नीओ तुम्हेहिं इमीए, कज्जनिविग्धसिद्धिकए ॥१२॥ कित्तिममेत्तीजुत्ताण, होज्ज अहया न किंचि वि अकिच्वं । परिचयह दुट्ठसीला!, ता एत्तो मज्झ चक्नुपहं ॥१३॥ एवं वसुदत्तेणं, अलीयकुवियप्पयाउलमणेण । निदोसा वि हु ते तज्जि-या तहा जह गया सगिहं ॥१४॥ कोलाहलं च सोच्चा, समागया मन्दिराओ से भज्जा । दठूण वइयरमिमं, एवं भणिउं पवत्ता य ॥१५॥ हा हा निग्घिण! निल्लज-उणज्ज! किं हणसि अप्पणो भइणिं । जेणेवंविहपावं, सोवागा वि हुन कुव्यंति ॥१६॥ एवं तीए वृत्तो, परलोगेण वि य निन्दिओ संतो । सो चिन्तेइ पुणो विह, अणप्पकविगप्पविहरमणो ॥१७॥ असई न केवलं चिय, मह भज्जा किन्तु साईणी वि भवे! । एवं वामोहिता, ममं पि जा सयमवक्कंता ॥१८॥ भइणीए विणिहयाए, पसंतकोयो ति मं वियाणित्ता । विणियारिउमाऽऽरद्धा, साहु व्य अभिन्नमुहरागा ॥१९॥ किमऽहं नियमणिं पि हु, न मुणेमि सुदूरमन्धयारे वि । जड़ एयाए नो दिट्ठि-चंचणं मह कयं हृतं ॥२०॥ इय चिन्तिऊण कुवलय-दलसामं कड्ढिऊण असिघेणुं । पावे डाइणि! भइणी-विणासजणणि! पलाइहसि ॥२१॥ कत्थेयाणिं सुरगुरुसमो वि, जो हं तए वि विभमिओ । इति जंपन्तो भज्जाए, लुणइ नासं सउट्ठउडं ॥२२॥ अह उग्गयम्मि सूरे, निसिवइयरसवणजायरोसेण । लोगेण नरिंदेण य, सो नयरीओ विणिच्छूढो ॥२३॥ एगागी य भमंतो, वइदेसाए पुरीए संपत्तो । तारापीढो राया, तहिं च आराहिओ तेण
૨૪ तुट्टेण नरिन्देणं, दिन्नं से जीवणं पहिट्ठमणो । तत्थ हिउं पवतो, अह जाए सूरगहणम्मि
॥२५॥ सो चिन्तिउं पवतो, अज्ज अहं बम्भणे निमंतित्ता । बहुभक्खं वंजणाऽऽउल-मडणेगपाणगसमाइन्नं રદા बहुविच्छित्तिसणाहं, भोयणजायं करावइस्सामि । खीरं च खीरहरियाउ, राइणो मग्गइस्साम्मि
રળી जड़ सो कह विन दाही, पुणो पुणो मग्गिओ वि सप्पणयं । तो अत्ताणं हणिउं, बम्भणहच्वं पि से काह॥२८॥ एवं कूडविगप्पेहिं, भामिओ, चिन्तणं पि सच्वं च । मन्नंतो सो भोयण-वेलापत्त ति पुणरुत्तं ॥२९॥ किर सुचिरमग्गिओ वि हु, न खिरहरिओ पणामए खीरं । तो गाढकोयवसओ, छुरियाए हणइ अप्पाणं ॥३०॥ वाहरइ य उद्धकरो, बम्भणहच्चा इमा अहो लोगा! । खीरहरियस्स रन्नो, जेणं खीरं न मे दिन्नं ॥३१॥ इय खणमेगं वाहरिय, गाढघाएण हम्मिओ संतो । रोद्दज्झाणोवगओ, मरिऊणं नारगो जाओ ॥३२॥ एवं सच्छंदपयट्ठ-चित्तदोघट्टपडिहयडप्पाणो । जम्हा जीवा ठाउँ, खणं पि न सुहेण पारति
॥३३॥ तेणाडणसासणं माणसस्स, कीरइ पइक्खणं चेव । इहरोवदंसियठिईए, होइन खणं पि कुसलतं રા किंचदासं व मणं अवसं, सवस जो कुणइ तेण जयरंगे । गहिया विजयपडागा, सो च्चिय सूरो स विक्कमयं ॥३५॥ अवि नाम कहवि कीरइ, पिवणं पुरिसेण जलनिहीणं पि । पज्जलियजलणजाला-कलावमझे य सयणं पि ॥३६॥ चंकमणं पि हु तिक्खडग्ग-खग्गधाराए वीरचरिएण । पउमाऽऽसणं पि बज्झइ, तिब्बड ग्गिजलंतकुंतडग्गे ॥३७॥ न य पुण पयईए च्चिय, चलस्स कुप्पहपसज्जमाणस्स । कीरइ जओ जए माण-सस्स अकयाऽऽउहस्साऽवि॥३८॥ मत्तगइंदं पि दमन्ति, निंति सीहं पि अप्पवसिगत्तं । पक्नुहियजलहिजल-पसरमवि लहं निरंभन्ति ॥३९॥ न य सक्का अकिलेसेण, चेव पुण माणसं जिणेउं जे । अह कह वि तं पि हु जियं, जियं खु ता सव्यजेयव्यं ॥४०॥ किं बहुणा तबिज्जए, विजिओ च्चिय दुज्जओ हवइ अप्पा । सो पुण विजिओ जायइ, परमप्पा परमपयसामी॥४१॥ इय मणअलिमालइमालियाए, संवेगरंगसालाए । परिकम्मविहीपामोक्ख-चउमहामूलदाराए
૪૨ आराहणाए पनरस-पडिदारमयस्स पढमदारस्स । चित्ताणुसासणमिणं, भणियं छठें पडिदारं
॥४३॥ “अनियतविहारनामकसप्तमद्वारवर्णनम्" - अणुसासिज्जंतं पि हु, चित्तं पाएण निच्चयासाओ । पडिबन्धलेवलितं, निरभिस्संगं न भविउमडलं ॥४४॥ अनिययविहारमेत्तो, ता कित्तेमो समत्थदोसहरं । जं सोच्चा परिचइउं, आलस्समऽवस्समुज्जुत्तो ॥४५॥
58