________________
संवेगरंगशाला श्लोक नं. १६७३ - २००८
वसुदत्तदृष्टान्तः
॥७३॥
॥७४॥
॥७५॥
રા
“वसुदत्तदृष्टान्तः”
कइया वि रागरतं, कइयवि दोसेण कलुसियसरूवं । कइया वि मोहमूढं क्या वि कोहग्गिसंतत्तं कइयावि माणथद्धं क्याइ मायाए बाढमाऽऽविद्धं । कड़या वि महालोहोय - हिम्मि सव्वंगनिम्मग्गं कड्या वि वेरमच्छर- रणरणयभयट्टरोद्दझाणगयं । कइया वि दव्यखेत्ताऽऽइ-विसयचिन्ताभरक्कन्तं निच्चं पि वावडं चिय, खरपवणपणुन्नधयवडो व्य तुमं । नाऽवत्थाणं थेवं पि, लहसि कड़या वि परमत्थे ॥ ७६ ॥ | इच्चाइ चित! केत्तिय - मऽणुसासिज्जसि तुमं सयं चेव । कुसलाऽकुसलविभागं परिभावसु तह य निच्छयसु ॥७७॥ तत्तो कुसलपवितिं, निच्चं कुसलट्ठिएस बहुमाणं । कुणसु अ कुसलाऽकुसलत्थ - चायमज्झत्थभावे य ॥७८॥ | एवमऽकुसलविवज्जण - कुसलपवित्तिप्पहाणकारणओ । कज्जं पि मण! समाही - रूवं परमं चिय लहेसि ॥७९॥ इय जो निच्चं पि मणो, अणुसासइ भावसारमऽणुसमयं । 1समयं मायं कोहं लोहं, च जिणेज्ज किं चोज्जं ॥ ८० ॥ | इहरा अणप्पकुविकप्प-कप्पणाऽऽसत्तचित्तवेलविओ । हियमवि अहियं सयणं पि, परजणं मित्तमवि सतुं ॥ ८१ ॥ सब्भूयमऽसब्भूयं पि, मन्नमाणो करि व्य दुव्यारो । किं किं न पावठाणं वसुदत्तो इव करेज्ज जणो तहाहिउज्जेणीए पुरीए नरवइणो सूरतेयनामस्स । सोमप्पहो त्ति नामं, आसी उवरोहिओ विप्पो नीसेससत्थपरमत्थ- जाणगो सव्यदरिसणविहन्नू । अच्चन्तवल्लहो गुणि-जणस्स रन्नो य सुगुणो ति एगम्मि य पत्थावे, दिवं गओ सो तओ य से पुत्तो । वसुदत्तो नामेणं, तप्पयविनिवेसणट्ठाए |सयणेहिं दंसिओ नरवइस्स, नवरं लहु त्ति अपढो ति । पडिसिद्धो रन्ना सो, अन्नोय निवेसिओ तत्थ परिभूयं अप्पाणं, मन्नंतो गुरुविसायसंतत्तो । वसुदत्तो नीहरिओ, पढणडत्यं तयणु गेहाओ पयरं विज्जाखेतं, नाणाविहविउससंगयं सोच्चा । पाडलिपुत्तं लोयाओ, तत्थ गन्तुं समारद्धो कालक्कमेण पत्तो, पढियाओ तहिं च सव्वविज्जाओ । अह सिद्धवंछियऽत्थो, समागतो निययनयरम्मि ॥८९॥ तुट्ठो विज्जाए नियो दिन्ना पिउसंतिया य से भुत्ती । जाओ य सम्मओ राय - पउरलोयस्स सव्वस्स नरवइसम्माणेणं, इस्सरिएणं च सुयमएणाऽवि । तिणमिव जयं नियन्तो, कालं वोलेइ सो तत्थ इस्सरियाऽऽइलवेण वि, तरलिज्जइ माणसं अधीराणं । किं पुण कुलबलविज्जाऽऽइ - याण सव्वेसिं समवाए ॥ ९२ ॥ | अवि तीरिज्जइ जुगविगम - जलहिकल्लोलपडलमऽवि खलिउं । इस्सरियाऽऽइमहामय - विवसं तु मणो न थेयं पि॥९३॥ इय सो उम्मत्तमणो, एगम्मि दिणे नडाण पेच्छणयं । कोऊहलेणं दट्टु, निसिम्मि मित्तेहिं संलतो हे मित्त! एहि जामो नडपेच्छणयं खणं पलोएमो । दिट्ठी दट्ठव्यपलोय - णेण सहलत्तणमुवेइ तेसिं अणुवित्तीए गओ तहिं सो ठिओ य खणमेक्कं । अह तत्थ तया जुवई, विडेण सह जंपिरी एवं ॥ ९६ ॥ | अलियविउसेण पइणा, निरुद्धपसराए संपयं मज्झ । तुह सुहय! दंसणामऽय - लाभेणं निव्वुई जाया ॥९७॥ हे पेच्छणगपयट्टग!, चिरकालं जीवियं हवउ तुज्झ । जेण कओ वक्खेवो, मह पइणो कोवजलनिहिणो ॥९८॥ ता एहि सुहय! जावेस, कूडविउसो इहेव जावेइ । ताव खणं कीलित्ता, नियनियगेहेसु वच्चामो ॥९९॥ इय तीए पणयसारं, गिरमायन्निय विचिन्तियं तेण । अलियवियप्पविगप्पण-पवणपणोल्लियमणेण इमं ॥२००० ॥ नूणं सा मे भज्जा, एसा परपुरिसमणुसरड़ पावा । कूडविउसं च मन्ने, ममं च उद्दिस्स वागरड़ ॥१॥ पुव्यं पि दुट्ठसीला, लिङ्गेहि मए वियाणिया आसि । संपड़ पच्चक्खं चिय, दिट्ठा ता निग्गहामि इमं ॥२॥ | इय चिन्तेन्तो जा ताड - णट्ठया पट्ठिओ इमो तीए । ता सच्छंदपयारा सा जुवई कत्थइ गय त्ति
॥८॥
॥९०॥ ॥९९॥
॥९४॥ ॥९५॥
॥३॥
॥४॥ ॥५॥
मन्ने इंतं मं पेच्छिऊण, पाया घरं गया तुरियं । इय बुद्धीए तओ सो, वेगेण गिहुम्मुहो चलिओ अह पबलकोवविवसो, जा पत्तो निययगेहदारम्मि । ताय य सरीरचिन्तं, काउं गेहम्मि पविसंती | दिट्ठा नियगा भगिणी, भज्ज ति वियाणिऊण तो तेण । आ पाये ! मज्झ गिहे, दुस्सीला वि हु कहं विससि ॥६॥ कूडविउसं ति मं दूसिऊण, पुरओ विडस्स रमिउं च । तेण सह सहरिसं आग-याऽसि इंय उल्लवंतेण ॥७॥ हा हा किमेवमेयं, को एसो किं मए कयमऽकज्जं । इइ पुणरुतं बहुजं - पिरी वि अच्चन्तुकोयवसा ॥८॥
1. समदं ।
57
શા
॥८४॥
॥८५॥
॥८६॥
॥८७॥