________________
संवेगरंगशाला श्लोक नं. २११६-२१५५
अनियतविहारकरणे गुणाः - श्रीसेलकसूरिदृष्टान्तः ता मोक्खसोक्खमूलं, पुचडज्जियपायसेलवज्जसमं । जिणपूयापणिहाणं, निहाणमभियंछियऽत्थाण ॥१९॥ जिणपूयापरिणामो, न होइ सुहकम्मुणो अभावम्मि । अच्वंतकंतचिन्ता-मणिगहणिच्छेद मुद्धाण ॥२०॥ ता भो देवाणुपिया!, एत्तियमेत्ते वि चोज्जमुव्यहह । अज्जऽवि एस महप्पा, सिवपयमऽवि पाविही जम्हा ॥२१॥ एसो इओ चइता, कुले पहाणम्मि पाविउं जम्मं सुस्साहुसंगईए, पवज्जिही पवरपब्वज्जं
॥२२॥ तत्तो देवो होही, पुणो वि पुन्नाडणुबन्धिपुन्नेण । मणुओ एवं अट्ठम-भवम्मि नयरम्मि कणगपुरे ॥२३॥ होही पुहवीनाहो, कणगज्झयनामगो जयपसिद्धो । सो अन्नया य धन्नो, काले सरयम्मि संपत्ते રા इंदमहपेच्छणडट्ठा, महाविभूईए निग्गओ संतो । अवलोड़ऊण दडुरम-ऽहिणा महया गसिज्जंतं
॥२५॥ अहिमयि कुररेणं चण्ड-चंचुणा कुररमवि य करुणरवं । घोरेणमध्यगरेणं, गसिज्जमाणं जमेणं व ॥२६॥ परिचिन्तिही महप्पा, मंडुक्को इव इमो जणो हीणो । अहिगारिणा गसिज्जड़, भीमेण भुयंगमेणेव ॥२७॥ अहिगारी वि गसिज्जड़, कुररेण व मण्डलस्स अहिवड़णा । सो वि य सब्बग्गासेण, अयगरेणं पिय जमेण ॥२८॥ इय अणवरयं निवडत-आवयाऽवायपूरिए लोगे । भोगप्पसंगवंछा, जणस्स ही ही महामोहो ॥२९॥ जम्मणमरणविमुक्को, तइलोक्कमि न विज्जए कोई । वेरग्गं तह विन अत्थि, अहह मणुयाण मूढतं ॥३०॥ इय चिन्तिऊण रज्जं, रटुं अंतेउरं पुरं चिच्चा । समणो होही सिद्धिं च, पाविही खवियकम्मडसो ॥३१॥ एवमऽरिहंतपूया-पणिहाणं पि हु हवेज्ज मोक्खकरं । एतो य भन्नइ इहं, पूयापणिहाणओ चेव ॥३२॥ तित्थाण पूयणफलं, सड्ढो पावेज्ज अद्धमग्गे वि । पंचत्तं संपत्तो वि, कह वि तिव्याऽऽवयवसेण ॥३३॥ एवं आलोयणपरि-णओ वि संपट्टिओ गुरुसयासं । जड़ अंतरा वि असुहो, हवेज्ज आराहओ तहऽवि ॥३४॥ आलोयणापरिणओ, सम्मं संपट्ठिओ गुरुसयासे । जड़ अंतरा स कालं, रेज्ज आराहओ तह वि ॥३५॥ एवं आलोयणपरिणयस्स, संपट्ठियस्स वि गुरुसयासे । असुहो भवेज्ज अहवा, मरेज्ज आराहओ तह वि ॥३६॥ सल्लं उद्धरिउमणो, संवेगुव्येयतिव्यसद्धाए । जं जाइ सुद्धिहेडं, सो तेणाऽऽराहओ होइ
वि ह. आलोयणपरिणयस्स इन्तस्स । गरुणो व अप्पणो वा. वियलते होज्ज संसोही ॥३८॥ अहवा साहुगिहीणं, दोण्ह वि साहारणे गुणे पायं । अणिययविहारजणिए, सव्वन्नुमए इमे सुणह . ॥९॥
____ “अनियतविहारकरणे गुणाः" - दसणसोही थिरकरण, । भावणा' अइसयऽत्य कुसलतं । 'जणवयपरिक्खणा वि यं । अणिययवासे गुणा होति [दारगाहा॥४०॥ निक्खमणनाणनिव्वाण-ठाणचिड़चिन्धजम्मभूमीओ । पेच्छंतो उ जिणाणं, सुविसुद्धं दंसणं कुणइ [दारं] ॥४१॥ संवेगं संविग्गाणं, जणइ इय सुविहिओ सुविहियाण । अथिरमइणं च पुणो, जणेइ धम्मम्मि थिरीकरणं ॥४२॥ संविग्गपरे पासिय, पियधम्मपरे यऽवज्जभीरू य । सयमवि पियथिरधम्मो पायं विहरंतओ होइ [दारं] ॥४३॥ चरिया छुहा य तण्हा, सीयं उण्हं च भावियं होड़ । अहियासिया य सेज्जा, सम्म अणिययविहारेण [दारं] ॥४४॥ | सुत्तऽत्थथिरीकरणं, अइसइयत्थाण होइ उवलंभो । अइसइयसुयहराणं, पलोयणे विहरमाणस्स [दारं] ॥४५॥। निक्खमणपवेसाईसु, आयरियाणं च बहुपयाराणं । सामायारीकुसलो, जायति गणसंपवेसेण [दारं] ॥४६॥ साहूण सुहविहारो, निरवज्जो जत्थ सुलहवित्ती य । तं खेत्तं विहरंतो, नाही आराहणाजोग्गं
॥४७॥ एमाइयं गुणगणं, समीहमाणेण साहुणा निच्चं । अणिययविहारचरियाए, पट्टियव्यं सइ बलम्मि ॥४८॥ जो पुण रसाऽऽइगिद्धी-वसेण बलवं पि इह पमाएज्ज । न स केवलं मुणीहिं, मुंचेज्ज गुणेहि वि अवस्सं ॥४९॥ पच्चागयसुहभायो, सो च्चिय इह उज्जओ मुणिगुणेहिं । परिवारिज्जइ सज्जो, उभयऽत्थ वि सेलगो नायं ॥५०॥ तहाहि
“श्रीसेलकसूरिदृष्टान्तः" सेलगपुरम्मि नगरे, आसी नियो सेलगो पुरा तस्स । पउमावई य देवी, ताण सुओ मड्डुगो नाम ॥५१॥ थावच्चापुत्तमुणिन्द-चलणसेवोवलद्धजिणधम्मो । सो राया नयसारं, भुंजइ निरवज्जरज्जसुहं | एगम्मि य पत्थावे, थावच्चापत्तसरिपयवित्ती । सयसरी विहरंतो, समागओ तत्थ नयरम्मि
॥५३॥ मियवणउज्जाणम्मि य, समोसढो मुणिजणोचियपएसे । मुणियाऽऽगमो य राया, समागतो वन्दणनिमित्तं ॥५४॥ तिपयाहिणापुरस्सर-मह तच्चलणुप्पले नमंसित्ता । हरिसवसपुलइयंगो, आसीणो धम्मसवणऽत्थं ॥५५॥
61