________________
संवेगरंगशाला श्लोक नं. १८६६-१८६६
|संसारसमुत्थसमत्थ-वत्थुसत्थस्स मण ! मुणित्ताणं । मा पडिबन्धं बंधसु, खणमेत्तंपि हु तुमं तत्थ
मनः अनुशास्तिस्वरूपम्
Fl
किंच
निस्सारे संसारे, सारो सारंगलोयणा चेव । इय कुब्भममइरामत्त-चित ! तुह निव्वुई कत्तो
॥६७॥
एत्थ परत्थ व जम्मे,, जंतूणं जाणि तिक्खदुक्खाणि । ताण न निमित्तमऽन्नं, मोत्तूणं मण! मयच्छीओ ॥६८॥ मुहमहुरतं पज्जंत- दारुणत्तं च पेच्छिऊण विही । पलियच्छलेण मन्ने जुवईण सिरे खिवइ छारं ॥६९॥
तहा
॥७१॥
| पम्फुल्लाणि वि सुविसाल - नेत्तपत्तोयसोहियाणि वि । लायण्णजलऽद्दाणि वि, अलयाऽलिकुलाउलाणि वि ॥७०॥ पसरंतपरिमलाणि वि, असरिसख्वसिरिपरिगयाई पि । मयपरयसलीलाऽलस - विलासिणीवयणकमलाणि | आवायमेत्तसुहदाय - गाणि होऊण किंपि ताई पि । हे मणमहुयर ! बंधाय, तुज्झ होहिन्ति पज्जते | वसफेप्फसहड्डकरंक - ण्हारुजंबालपूड़पमुहाण । बीभच्छकुदव्याण वि, रासी जं जुवईजणदेहं | रतुप्पलरंभाखम्भ - जच्चकंचणसिलासुकलसेहिं । कंकेल्लिपल्लवलया - ससिविद्दुमकुंदकलियाहिं
॥७२॥
॥७३॥
॥७४॥
॥७७॥
| कुवलयदलऽट्ठमीचंद - सिहिकलावेहिं उमड़ बुहो वि । तं चित्त ! तुहंडतो विप्फु-रंतरागस्स माहप्पं | कलमलगमंससोणिय - पुरीसकंकालकलुसकोट्ठासु । दीसंतसुंदरासु वि, ता मण मा रिच्च रमणीसु सद्दाऽऽइसमुदयदहे, विलसन्तं झत्ति पक्खिवित्ताणं । जुवइजणनिबिडबडिसं, मयरद्धयधीवरेण तुमं तस्संगाऽऽमिसरसियं, वेगादाऽऽगरिसिऊण मणमीण ! । तिव्वाऽणुराग अग्गीए, मूढ ! ताविज्जसि समन्ता ॥७८॥ थेवं पि हु न वियारं, कुणन्ति रमणीण हसियललियाई । जिणवयणमऽमयभूयं, जड़ मण! तुह परिणमइ सम्मं ॥७९॥ | जीए विओगडग्गिपली - विओ तुमं मण! मुहुत्तमेत्तं पि । वरिससयसमइरित्तं, परिमन्नसि समयमेत्तं पि ॥८०॥ सह तीए विप्पओगो, स कोवि तुह होहिड़ न जेण पुणो । जायड़ संजोगाऽऽसा वि, सागरोवमसएहिं पि ॥ ८१ ॥ अच्वन्तं संवासो, लब्भइ न सए वि चित्त! देहम्मि । नियजीवेणाऽवि सया, किं पुण अन्त्रेण केणाऽवि ॥८२॥ | जोगा य वियोगा वि य जीवाण धुवं जयम्मि जायाण । मण ! बुब्बुय व्य सलिले, भवन्ति न भवन्ति य खणेण ॥८३॥ जं पयइचला पाणा, चिट्ठति खणं पि तं मण ! ऽच्छेरं । न हु होइ खणाउ परं, विज्जुलयाए समुज्जोओ ॥ ८४ ॥ इट्ठेहिं विप्पओगो, जम्मसहस्साई संगमो य खणं । तह वि तुमं हे हयहियय!, महसि पियसंगमं चेव ॥८५॥ आवायमेत्तरमणीयगाण, पियसंगमाण हे हियय! | 2 भुत्ताणमऽपत्थाण व परिणामो दारुणो चेव ોદ્દો संतोसपरस्स तवे रयस्स, सव्वत्थ निरभिलासस्स । चिट्ठउ ता इह धम्मो दूरीकयदुग्गईमग्गो ॥८७॥ एत्तियमेत्तेणं चिय, हे माणस ! तुज्झ किं न पज्जतं । तम्मसि तोसकए जं, न चक्किसक्कत्तणाणं पि ॥८८॥ तह अत्थऽऽज्जणरक्खण- वयणकयं वेयणं न पावेसि । मण! परमनिव्वुई ते भवे वि संतोसओ होही ॥८९॥ संतोसाऽमयरससिच्चमाण - माणस ! सुहं सया जं ते । तमऽसंतुट्ठे कतो, इओ तओ चिन्तणाऽऽसत्ते तमुदारतं तं चिय, गुरुतणं तह तमेव सोहग्गं । सा कित्ती तं च सुहं, संतोसपरं तुमं मण! जं सव्याउ संपयाओ, संतोसपरे तुमम्मि हे चित्त ! | चक्कितसुरतेसु वि, इहरा दारिद्दमेव सया दीणत्तमेसि अत्थी, लद्धत्थं गव्वमऽपरितोसं च । नट्ठधणं पुण सोगं सुहेण चिट्ठसि मण! निरासं अन्तोसारो नीसरड़, नूणमत्थित्तणेण सममेव । अन्नह तदवत्थस्स वि, कह मण! हलुयत्तमऽत्थिस्स जं किर मयस्स भारो! तं पि फुडं जाणियं जह जियन्तो । अत्थिताउ हलुओ हुंतो तं पुण मए नत्थि ॥९५॥ | उब्वियसि दुहेहिन्तो निच्चं पि समीहसे पुण सुहाई । न य पुण कुणसि तुमं तं समीहियं लहसि मण ! जेण ॥९६॥ जं विहियं हियय! पुरा, तुमए च्चिय तमऽहुणा तुह उयेइ । मा कुण हरिसविसायं सह सम्मं परिणतिं काउं ॥ ९७॥ किंच
॥९०॥
॥९९॥
॥९२॥
॥९३॥ ॥९४॥
॥७५॥
॥७६॥
संजोगा सविओगा, विसं व विसया वि परिणईविरसा । काओ य बहुअवाओ, रूवं खणभंगुरसरूवं ॥९८॥ एवं परोवएसं देन्तस्स जहा महं फुरड़ वयणं । तह जइ ! चित्त तुमम्मि वि, एवं ता किं न पज्जत्तं ॥९९॥
1. रागी भव । 2. ० अपथ्यानां । 3. ० व्ययन ।
54