________________
संवेगरंगशाला श्लोक नं. १८२६-१८६५
मनः अनुशास्तिस्वरूपम् पविसंता सल्लं पिव, पयईए पइदिणं पि पीडकरा । जे कामकोहपमुहा, अभिन्तरसतुणो तुज्झ ॥२९॥. निच्वं देहगय च्चिय, चित्त! तदुच्छायणे न वंछा वि । बज्झारिसु पुण थावसि, अहो महामोहमाहप्पं ॥३०॥ बज्झारिसु मितत्तं, करेसि सत्तुत्तमन्तरारीसु । जड़ ताहे हियय! तुमं, अइरा साहसि सज्ज पि ॥३१॥ मुहमहुरकडुविवागेसु हियय! विसएसु कुणसु मा गिद्धिं । विहिवसयियज्जमाणा, सुतिक्खदुखाई से देन्ति ॥३२॥ |जइ पढम पि न रज्जसि, मुहमहुरऽवसाणविरसविसएसु । ता हियय! तुमं पच्छा वि, लहसि न कयावि संता॥३३॥
हिं विणा न सह, विसया वि हवंति बहकिलेसेहिं । ता तचिमहं चिन्तस., सहंडतरं किं पि हे हियय!॥३४॥ जह आवायं विसयाणं पेच्छसे जड़ तहा विवागं पि । ता चित! एतिय तुमं, न कयाइ विडंबणं लहसि ॥३५॥ विसतुल्लविसयवंछाए, कीस हे हियय! वहसि संताचं । ता किंपि चिन्तसु तुमं, होइ जओ निब्बुई परमा ॥३६॥ तह विसयासाछिडडेण, नाणजणिया गुणा गलिस्संति । ता चयसु तं तुमं मूढ-हियय! तेसिं थिरतकए ॥३७॥ विसयासावाओलि-जणियरओगुंडियं कह न हियय! । सहजायकरणवग्गस्स, लज्जसे भमिरमणिबद्धं ॥३८॥ | कामसरजज्जरे रे!, तुमंमि मणकुंभ! कम्ममलहरणं । भवसंतावखयकरं, न ठाइ सव्वन्नुवयणजलं ॥३९॥ अह तं पि ठियं कहमचि, किं नो पसमइ कसायदाहो ते । एसो किं व न भिज्जइ, जो तुह अविवेयमलगंठी॥४०॥ अणवरयगरुयदुक्खोह-मन्दरुद्दाममंथमहियस्स । तहवि तुह हिययसायर!, विवेयरयणं न उच्छलियं ॥४१॥ अवियेयपंककलुसस्स, चित्त! नो ताव तुह मई कुसला । जायइ न जाव विहिओ, सुविवेयजलाभिसेयविही ॥४२॥ हे हियय! सुंदरा वि हु, सद्दा रुवाणि रसविसेया य । गंधा फासा य वरा, ताव च्चिय तरलयंति तुमं ॥४३॥ जाव न सम्मं अवगा-हिओ तए तत्तबोहरयणिल्लो । सुहसलिलपूरपुन्नो, सुयनाणअगाहमयरहरो ॥४४॥ सद्दा 'निरु सुइसुहया रूवाणि य चक्खुहरणचोराणि । रसणासुहया य रसा, गंधा घाणिन्दियाउडणंदा ॥४५॥ फासा फरिसणसहया, संगे दाउं पि सुहमडह वियोगे । देन्ति दुहं तहडणंतं, चित्त! अलं तुज्झ ता तेहिं ॥४६॥ अइरम्म हम्मयलं, सरयससी पियजणेण संगो य । कुसुमाणि मलयजरसो, दाहिणपवणो य महरा य ॥४७॥ एयाणि समुदिताणि वि, चित्त! सरागस्स होति खोभाय । तुह विसयसंगविमुहस्स, किं पुणेयाणि काहिति ॥४८॥ किं बहुणा दाणेणं, किं या बहुणा तवेण तविएण । कट्ठाडणुट्ठाणेण यि, बज्झेण किमेत्थ बहुणा वि ॥४९॥ किं च पढिएण बहुणा, जड़ ता मण! मुणसि अप्पणो पत्थं । ता रागाइपयाओ विरमसु रमसु विरागपए ॥५०॥ कसिणाहिबिलसमीये, बहुच्छिष्टुं चारुचंदणदलेण । काउं गिहं तदन्तो य, मालईकुसुमसयणिज्जे . ॥५१॥ निदं जिगीससि तुमं, जं सुहमेयं ति कटु हे हियय! । अभिलससि विसयसंग, नीरागतं विमोत्तूणं ॥५२॥ अणहं परिणामसुहं, जइ ईसरीयत्तमीहसे हियय! । ता तुममप्पाणुगयं, घरेसु सन्नाणवररयणं ॥५३॥ घोरं तमो तुहंडतो, जा वियरइ ता तुमं निरालोयं । अह हियय! जिणमयरविं, धरेसि ता होसि साउडलोयं॥५४॥ मोहमहातमसंकुल-भयविसमगुहंतराउ तुह हियय! । न विणा नाणपईयं निग्गमुवायं परं मन्ने ॥५५॥ दव्याइसु पडिबंधं, मोतुं चित्ताउणुसरसु संवेगं । जेणाऽऽमूलाओ तुह, तुट्ठइ एसो भवपबंधो ॥५६॥ हियय! सकिलेसविहवेहिं, सुहकए कामिएहिं किं मूढ! । अप्पाणं संतोसे, निवेसिउं होसु तं सुहियं ॥५॥
जणयंति किलेसं अज्जणम्मि, मोहं समज्जियाओ पुणो । तायं परं च नासे, पयईए च्चिय विभूईओ ॥५८॥ |ता तासु कुगइगमवत्तिणीसु, रायग्गिचोरसज्झासु । हे चित्त! ततचिन्तण-पुरस्सरं चयसु पडिबन्धं ॥९॥ अट्ठियथूणाधरिए, पए पए ण्हारुबन्धणनिबद्धे । तयमंसवसाछन्नम्मि, इंदियाऽऽरक्खगुत्तम्मि
॥६०॥ अंतो सकम्मनिगडा-ऽवबद्धजीये य गुत्तिगेहे व्य । दुक्खाणुभवणठाणे, मण! कुण काए वि मा मोहं ॥१॥ सच्चित्तपमुहदव्वाइ-विसयपडिबन्धनिबिडतंतूहिं । अप्पाणमप्पणो चेय, चित्त! निच्वं पि हु समंता ॥२॥ गाढं परिवेढंतस्स, तुह कहं कोसियारकिमिणो व्य । मोक्खो पुणो वि होही, हे मूढ! इमं पि चिन्तेसु ॥६३॥ इंदियगज्झं जं किञ्चि, कत्थई एत्थ अत्थि वत्थ न तं । थिरमाह तत्थ वि जइ रमसि, मण! तुम चेव ता मूढं ॥६४॥ एक्कं निययाऽणुभवा बीयं पुण जिणवरिंदवयणाओ । करिकलहकन्नपाली-तरलतरत्तं खु पयईए ॥५॥ 1. निश्चितम्।
53