________________
संवेगरंगशाला श्लोक नं. १७६३-१८२८
षष्टम् मनः अनुशास्तिद्वारं आराहणाए पनरस-पडिदारमयस्स पढमदारस्स । पंचमगं भणियमिम, समाहीनाम पडिदारं
॥९॥ एसो य समाही चित्त-विजयजणिओ वि न हु थिरो होइ । आराहगो मणं जड़ वारंवारं न सासेड़ ॥१४॥ जओ
“षष्टम् मनः अनुशास्तिद्वारं" - पोयवहणं व चित्तं, चिन्तासागरगयं परिभमंतं । अन्नाणपवणपेल्लिय-विसोत्तियावीइहम्मतं
॥१५॥ पडियं मोहावत्ते, कह लग्गेज्जा समाहिवरमग्गे । जड़ जाएज्ज न सम्म अणुसासणकन्नथारो से ॥१६॥ दोसाण नासणं गुण-पयासणं ताऽणुसासणं एतो । चित्तस्स युच्चइ तयं, एवं सुसमाहिओ कुज्जा ॥९॥ हं भो! चित्त! विचित्तं, चित्तं व तुम पि वहसि बहुभाये । किंतु परतंतेहिं, मोहेइ तुमं तु अप्पाणं ॥१८॥ सड़ रुइयगीयनच्चिय-हसियाऽऽइवियारओ जणं दट्टुं । मत्तं व हियय! तह तं, वट्टसु जह नाऽसि हसणीयं ॥१९॥ मोहभुजंगमदटुं, सुविसंथुलचेट्ठियं जयमसंतं । किं न पुरत्थं पेच्छसि, विवेयमंतं न जं सरसि ॥१८००॥ चित्तचपलत्तणेणं, रसायलं विससि जासि गयणं पि । भमसि दिसिमंडलाणि वि, असंगयं पुण न तं फुससि ॥१॥ जम्मजरमरणसिहिणा, भवभवणे सव्वओ पलितमि । नाणोदहिमऽवगाहिय, सुत्थतं लहसु हियय! तुमं ॥२॥ हियय! तुमे एस कओ, भववासणवागुराए महबन्यो । ता तह पसिय इयाणिं, जह तव्यिगमो लहुँ होइ ॥३॥ किं चित्त! चिंतिएहिं, विहवेहिं अत्थिरेहिं अह न तुहं । तत्तण्हाऽवगमो ता, संतोसरसायणं पियसु ॥४॥ हे हियय! भवसरूवं, पुत्तकलत्ताऽऽइवइअरविचित्तं । चिन्तेसु इंदजालं ति, जड़ सुहं महसि अवियारं ॥५॥ भववणगयम्मि सारंग-गहणपडुयम्मि कामगुणकूडे । हिययगयमऽप्पयं किं नो, कासि जं तुह सुहमरट्टो ॥६॥ भवपभवे जइ दुख्ने, तुज्झ पओसो सुहे य मणवंछा । ता तह कुण जह न सिया, तं तं च भवे जह अणंत॥७॥ मित्ताऽमित्तेसु समा, चित्तपवित्ती जया य तुह होही । लहिहिसि तं तइय च्चिय सुहमऽवगयसयलसंतायं ॥८॥ नरयतिदियेऽरिमित्ते, भवमुक्छे दुहसुहे तणमणीसु । जइ लेठुकंचणेसु य सममऽसि ता मण! कयत्थमऽसि ॥९॥ दुव्यारमिमं मच्चु, पच्चासन्नीभवन्तमडणुसमयं! हे हियय! चिंतसु तुमं किं सेसयियप्पजालेण हे हियय! चिन्तसि तुमं, नाडणज्जजराए जज्जरिजंतिं । नियतणुकुडि पि एयं, अहह महामोहमहिमा ते॥ जत्थ जरमरणदारिद्द-रोगसोगाइदुहगणो लोए । तत्थ वि कहं तुमं मूढ-हियय! न विरागमुव्वहसि ॥१२॥ जीयं पि तणुम्मि गयाऽगयाइं सासच्छलेण कुणमाणं । किं न मणो! मुणसि जेणं, चिट्ठसि अजरामरं च तुमं ॥१३॥ सह रागेण मण! तुमं, सुहाउभिमाणाउ भमडियं सुइरं । चय तं भय तदुवसमं ईयाणिं जं मुणसि सुहभेयं ॥१४॥ अविवेयत्ता बालत्तणम्मि वियलतणाउ बुड्ढते । मण! थम्मचित्तविरहे, बहू वि विहलो नरभवो ते ॥१५॥ मयरद्धएक्कमित्तं, कुगइमहादुक्खं संततिनिमित्तं । विसयाणुगामिचित्तं मोहुप्पत्तीए हेडं च
॥१६॥ अविवेयविडविकंद, चन्दणरुक्खो व्य दप्पसप्पस्स । नीरंधमेहपडलं, सन्नाणमयंकबिंबस्स
॥१७॥ तारुण्णं पि हु तुह मण! उम्मायपरस्स निच्चकालं पि । सव्याडणत्थकए च्चिय, न धम्मगुणसाहगं पायं ॥१८॥ एयं कयं इमं पुण, करेमि काहं इमं च गिहकिच्वं । इय आउलस्स तह हियय!, यासरा जंति अकयत्था ॥१९॥ वीवाहिया न दुहिया, न पाढिओ बाढमेस बालो वि । तं तं च किंचि वि महं अज्जयिकज्जं न सिद्धं ति ॥२०॥ अज्ज इमं काहमऽहं इमं च कल्लम्मि किर करिस्सामि । एयं च तम्मि दियहे, पक्खे या अहव मासंते ॥२१॥ वरिसंडते वा एयं, काहं इच्वाइ निच्चचिन्ताहिं । हे ख्रिज्जमाणमाणस!, कृतो तुह निव्युइलयो वि ॥२२॥
एयं करेमि इन्हेिं एयं काऊण पुण इमं कल्ले । काहं को मण! चिन्तइ, सुमिणयतुल्लमि जियलोगे ॥२३॥ कत्थ गयं होसि गयं मण! काउं किं च होहिसि क्यउत्थं । थिरयाए गच्छ कुणसु य, न गयस्संडतो न य क्यस्स ॥२४॥ चिन्तासन्ताणपरं जइ चिट्ठसि चित्त! निच्वकालं पि । अच्वन्तदुरुत्तारे, ता रे! निवडसि दुहसमुद्दे ॥२५॥ हा हियय! किं न चिन्तसि, जमेस रिउरुवचरणछक्किल्लो । वित्थारियपक्खदुगो, तिलोयपउमस्स सारं व ॥२६॥ पियमाणो वि पइदिणं, अतित्तिमं चेव अक्खलियपसरो । सव्वजगजीवतुल्लो, इह कीलइ कालभमरुल्लो ॥२७॥ अधणे धणं धणे पुण, कमेण निवचक्किसक्कपययीओ । मण! मणसि तुमं लहसि य, जड़ वि तहा वि हु न ते तित्ती,
૨૮
52