________________
नमिराजर्षिदृष्टान्तः
॥६२॥
En
॥६४॥
॥६५॥
॥६६॥
॥६७॥
॥६८॥
॥६९॥
संवेगरंगशाला श्लोक नं. १७६२-१७६२
सोच्चा एयं सहस्सक्खो, भत्तिपब्भारसंगओ । पुणो नमिं रायरिसिं, एवमाऽऽह महायसं | जइत्ता पउरे जन्ने भोइत्ता माहणाऽऽइणो । दाणं दीणाऽऽइयाणं च सामन्नं काउमऽरिहसि गिहासमं विमोत्तूण किं वा पव्वज्जमिच्छसि । पोसहाऽभिरओ राय!, एत्थेचाऽऽवससु तुमं नमिणा भासियं जन्ने, दक्खिणालक्खसुंदरे । जो कारवेज्ज तत्तो वि, संजमो गुणकारगो मासे मासे कुसडग्गेण, जो भुंजेज्ज गिहट्ठिओ । विमुक्कसव्वसंगस्स, लेसेण वि न सो समो जंपियं हरिणा राया !, सुवन्नं मणिसंचयं । कंसं दूसं च वड्ढित्ता, पव्वज्जं काउमऽरिहसि मुणिणा भणियं भद्द!, सुवन्नमणिमाऽऽइणो । केलासतुंगकूडा वि, असंखा वि पणामिया लुद्धस्स जंतुणो तित्तिं, एगस्स वि जणिति नो । इच्छा आगाससंकासा सक्का केण व पूरिउं जहा जहा भवे लाभो, लोहो होइ तहा तहा । एवं तेलोक्कलाभे वि, न होज्जा का वि निब्बुई यज्जिणा जंपियं राय ! संते भोगे मणोहरे । चिच्चा असंते पत्थितो, संकप्पेणं विहम्मसि मुणिणा भासियं मुद्ध !, वरं सल्लं वरं विसं । वरं आसीविसो सप्पो, वरं कुद्धो य केसरी वरं अग्गी य नो भोगा, चिंतिज्जंता वि जे नरं । नरयं निंति दुत्तारं भामयंति भवऽन्नवे सल्लाईणं हि जोगे वि, मच्चू एगभवो भवे । भोगाणं पत्थणेणावि, पाणी हम्मइ लक्खसो ता चत्तभोगवंछो हं, अहोगइकरं परं । कोहं हंतूण माणं च, दिन्नाऽहमगईगमं सुगईघायगं मायं, लोहं पि दुहओ भयं । विद्धंसिऊण सामन्ने, उज्जमिस्सामि एगगो | इय परमसमाही - मंतमऽच्चन्तसन्तं; बहुविहभणिईहिं, तं परिक्खित्तु सक्को । कणगमिय मुणित्ता, एगरूवं सख्यं; पयडियहरिसेणं, थोउमेवं पवतो जयसि विजियकोह !, धंसियासेसमाण!; पडिहयपसरंतु - द्दाममायापवंच 1 मुणिवर ! हयलोह - जोहसंचत्तसंगो; तुममिह परमेक्को, पुज्जणिज्जो जयम्मि तुममिह परक्को, उत्तमो उत्तमाणं; भविहसि परजम्मे, उत्तमो तं सि चेव । तिजयतिलयतुल्लं, उत्तमं सिद्धिखेतं; अणुसरिहिसि नूणं, पिट्ठकम्मऽट्ठगंठी भवति कह न सुद्धी, तुज्झ संकितणेणं; कहमुवसममेई, दंसणे वा न पावं । फुरति मणनिरोहा -ऽऽयाससज्झो अवंझो; सिवसुहजणणम्मि, जस्स एसो समाही इय थुणिय मुणिदं, वंदिऊणं च पाए; कमलकुलिसचक्काऽ - लंकिए भत्तिसारं । भसलगयलनीलं, योममुल्लंघिऊणं; सुरपुरमऽणुपत्तो, तक्खणेणं सुरेन्दो
॥८१॥
॥८२॥
॥८३॥
॥८४॥
एवं नमि व्य धीरा, इहलोइयपावसंगविरयमणा । अच्वंतसमाहीए, कुणंति सव्युज्जमं जम्हा धम्मगुणनागराणं निवासनयरं परं चिय समाही । आराहणालयाए, रुंदो कंदो तह समाही | सम्मत्तनाणचारित - खन्तिपमुहा महागुणा वि फलं । देन्ति ससज्यं सम्मं समाहीगब्भ च्चिय जहुतं उवविसउ य एगंते, बन्धउ पउमासणं पयत्तेण । धरउ य सासं रुंधउ, बज्झं तह कायचेट्टं पि निमिओट्टपुडं मंथर - तारं दिट्ठि च निसउ नासग्गे । जड़ न समाही लग्गड़ तप्फलभोगी न ता जोगी ॥८६॥ | करयलनिलीणनिम्मल-फलिहं व सुदिव्यजोइणो जं च । पासंति जगं सचराचरं पि तं पि हु समाहिफलं ॥८७॥ किंच
॥८५॥
चित्तं समाहियं जस्स होइ सवसं 2 विसोत्तियारहियं । सो वहड़ निरइयारं, सामन्नधुरं अपरितंतो
ते धन्ना भुवणयले समाहिबलदलियरायदोसा जे । परमं देहाऽऽहारं, आहारं पि हु अणीहंता सुविइयवत्थुसरुवा, हरिसविसायाऽऽइएहिं अप्पुट्ठा | बहुजम्मनिम्मियंपि हु, कम्मं निम्मूलयंति लहुं ता चित्तविजयलक्खण- भावसमाहीए होइ जइयव्यं । एएणं चिय एत्थं, पगयं ति कयं पसंगेण इय सुत्तवृत्तजुत्तीजुयाए, संवेगरंगसालाए । परिकम्मविहिपामोक्ख - चउमहामूलदाराए
1. न्ययस्तु । 2. विस्त्रोतसिका = दुर्ध्यानम् ।
51
॥७०॥
॥७१॥
॥७२॥
॥७३॥
॥७४॥
॥७५॥
॥७६॥
॥७७॥
॥७८॥
॥७९॥
॥८०॥
॥८८॥
॥८९॥
॥९०॥
॥९९॥ ॥९२॥