________________
संवेगरंगशाला श्लोक नं. १७२५-१७६१
नमिराजर्षिदृष्टान्तः
॥२५॥
રો
॥२८॥
॥२९॥
રા
॥३३॥
॥३४॥
॥३५॥
F
॥३७॥
॥३८॥
॥३९॥
| भणियं च परियणेणं देव! रवो कणयवलयसंभूओ । अंतेउरीण चंदण - मुग्धरिसंतीणमेसो त्ति सोउं च नरवइगिरं, एक्केक्कं धरिय सेसवलयाई । अवणीयाइं अंते - उरीहिं भुयवल्लरीहिंतो खणमेत्तम्मि अइगए, पुणो वि पुच्छियमिमं नरिंदेण । किं रे! न संपयं सो, निसुणिज्जई कणयवलयरवो ॥२७॥ भणियं जणेण सामी!, परोप्परप्फिडणविरहओ इण्हिं । एगागीणं वलयाण कह रवो संभवेज्ज इहं अव्यो ! जह एयाणं, असहायाणं तहा जीयाणं पि । नूणमणत्थुप्पाओ, रवो व्य नो जायड़ कहं पि जेत्तियमेत्तो संगो, तेत्तियमेत्ता अणत्थपत्थारी । संगं विवज्जिऊणं, ता होमि अहं पि निस्संगो इय संवेगोवगयस्स, राइणो जाइसरणमुप्पन्नं । पुव्यभवचिन्नसामन्न - सुत्तमणुसुमरियं झति अणुकूलकम्मवसओ, सो वि हु दाहज्जरो अवक्कंतो । अह निययपए पुत्तं, ठविऊणं सो महाभागो पत्तेयबुद्धलिंगी, एगागी सव्यसंगमवहाय । नयरी बहियाऽऽरामे उस्सग्गेणं ठिओ भयवं तो रायरिसिम्मि नमिम्मि, तहट्ठिए हरियसव्यसार व्य । अच्चंतपणइविच्छो-हिय व्य गुरुरोगविहुर व्य कयकरुणविप्पलाया, वाउलहलबोलबहुलियदियंता । अंसुजलाऽऽविलनयणा, तब्येलं चिय अहेसि पया अह ओलंबियभुयपरिह - मऽमरसेलं व निच्चलं दट्ट्टु । नमिरायरिसिं सक्को, चिन्तेउमिमं समादत्तो पढमं पडिवन्नम्मि, सामने संपयं नमिमुणिस्स । केरिच्छा हु समाही, हवेज्ज गंतुं परिक्खामि तो कयमाहणरूयो, विउब्विरं नयरिदाहमुद्दामं । विलयंतलोयनिवहं च, कुलिसपाणी नमिं भणइ किं मुणिपुंगव ! मिहिलाए, अज्ज सुव्वंति सव्वठाणेसु । करुणप्पलावरुवा, लोयाणं विविहआरावा नमिणा भणियं सच्छाय - फुल्लफलमणहरम्मि वच्छम्मि । जह भज्जंते वाएण, पक्खिणो दुक्खिया संता ॥४०॥ कंदंति सरणरहिया, तह लोया वि हु पुरीविणासम्मि । अच्चंतसोगविहया, परिदेवन्ति बहुदुहत्ता ॥४१॥ सक्केण जंपियं पेच्छ, पेच्छ एसा कहं तुहं नयरी । कीलापासाओ वि य, डज्झइ पबलेण जलणेण ॥४२॥ अंतेउरं पि पेच्छसु, उब्भियभुयनालमुब्भडपलावं । हा नाह! रक्ख रक्ख त्ति, जंपिरं परमकरुणमयं ૫૪૫ नमिणा भणियं परिचत - पुत्तसुहिसयणगिहकलत्तस्स । जड़ मज्झ होज्ज किंचि विय, किंचणं ता तयं दज्झे ॥ ४४ ॥ तद भावे मिहिलाए, डज्झतीए वि किं नु डज्झेज्जा । एवं च पेहियाए वि, भद्द! किं वा मह पुरीए ॥ ४५ ॥ एयं हि परमसोक्खं, नूण मुमुक्यूण चत्तसंगाण । जं नत्थि पियं न य किं पि, अप्पियं मोक्खकंखीण ॥ ४६ ॥ | इय पसमसारमाऽऽयन्निऊण, नमिणो पयंपियं सक्को । संहरियनयरिदाहो, पुणो वि एवं समुल्लवड़ ॥४७॥ नाहो त्ति ताणकारि त्ति, सरणकारि त्ति परभयवसट्टो । निबिडभुयदंडमंडय - मडल्लीणो एस तुज्झ जणो ॥ ४८ ॥ तम्हा पुरीए पायारं, गोउरग्गलदुग्गमं । आउहाणि य कारिता, पव्वज्जं काउमऽरिहसि मुणिणा जंपियं हंत! सद्ध च्चिय पुरी महं । कओ य तीए पायारो, सुतुंगो खंतिलक्खणो संवरऽग्गलदुग्गम्मो, धिईकेयणसंगओ । परक्कमो धणू तत्थ तवो नारायराइयं आउहं पि कयं चारु, कम्मसत्तुविणासगं । एवं पि कयरक्खस्स, किं न पव्यइउं खमं सक्केण जंपियं भन्ते!, कारइताणमुत्तमे । पासाए विविहे पच्छा, पव्वज्जं काउमऽरिहसि नमिणा भासियं भद्द!, को करेज्ज पहे गिहं । जीवस्स जत्थऽयत्थाणं, तत्थ कुव्वेज्ज तं बुहो बज्जाउहेण संलतं, खुद्दे चोराइणो परे । हणित्ता लोगखेमत्थं, पव्वज्जं काउमऽरिहसि नमिणा जंपियं एए, मिच्छा हम्मंति निच्छियं । अखेमयाणि कम्माणि, हंतुं जुत्ताणि ताणि मे हरिणा जंपियं भंते!, जे नमंति न पत्थिवा । ते लहुं निज्जिउं सव्वे, पव्वज्जा तुज्झ जुज्जए मुणिणा युत्तमत्ताणं, जो जिणेज्ज सुदुज्जयं । सहस्सजोहिणो वीह, सो एक्को विजई परं ता अप्पणा समं ताव, जुज्झिउं मज्झ जुज्जए । निस्सेयसत्थिणो बज्झ - जुज्झेणं विहलेण किं कोहं लोहं मयं माय - मिन्दियाणि य पंच वि । जियाणि जेण सव्यंपि, जेयव्वं तेण निज्जियं अक्कमित्ता तिलोक्कं पि, कित्ती तस्स परं ठिया । सासया सिद्धिखेत्तं व, जेण एयं विणिज्जियं
॥४९॥
॥५०॥
॥५१॥
॥५२॥
॥५३॥
॥५४॥
1. वीह = इव इह ।
॥३०॥
॥३१॥
॥५५॥
॥५६॥
॥५७॥
॥५८॥
॥५९॥
॥६०॥
॥६९॥
50