________________
॥१॥
संवेगरंगशाला श्लोक नं. १६६२-१७२४
समाधिनामकपञ्चमद्वारवर्णनम् - नमिराजर्षिदृष्टान्तः
"समाधिनामकपञ्चमद्वारवर्णनम्' - 'विणयपणयस्स वि परं, समाहिविरहम्मि जेण पुरिसस्स । सग्गाऽपवग्गजणणी, न सम्ममाऽऽराहणा घडइ ॥१२॥ ता एतो दारं पिय, मणवंछियसव्वकज्जसिद्धीए । सिद्धीपुरीए पवरं,, समाहिदारं पवक्वामि
॥९३॥ सो य समाही दुविहो,, दव्चे भावे य तत्थ दव्वम्मि । पयइप्पहाणदव्यो-वओगओ जायइ समाही ॥१४॥ अहवा वि सुदुल्लंभ, पयईए सुंदरं तहा इटुं । सई रूयं च रस, गंधं फास च जहसंखें
॥९५॥ सोउं दटुं भोत्तुं, जिंपिता फासिउं समाहाणं । जं पाउणेज्ज पाणी, दव्वसमाही भये सो उ ॥९६॥ तेण न इहाऽहिगारो,, अहवा सो वि हु कहिं पि केसि पि । भावसमाहिनिमित्तं, इच्छिज्जड़ चेव जं भणियं॥९॥ 'मणुन्नं भोयणं भोच्चा,, मणुन्नं सयणाऽऽसणं । मणुन्नम्मि अगारम्मि, मणुन्नं झायए मुणी'
॥९८॥ भावम्मि समाही पुण, एगंतेणेव चित्तविजयाओ । चित्तविजओ य सम्मं, रागद्दोसाण परिहरणा ॥१९॥ तप्परिहारो य सुहेयरेसु, सद्दाइएसु विसएसु । पत्तेसु विचितेसु वि, अभिसंगपओससंचारो ॥१७००॥ तम्हा कुमग्गलग्गं, विवेयरज्जूए चडुलतुरगं व । सुदढं संजमिऊणं, माणसमुस्सिंखलपयारं जइयव्वं सब्वेण वि, सुहत्थिणा सुपुरिसेण निच्वं पि । सम्मं समाहिकरणे, विसेसओ धम्मनिरएण ॥२॥ तत्थडवि सविसेसतरं, पजंताऽऽराहणुज्जयमणेण । न तमंतरेण हि सुहं, धम्मो आराहणा य भवे ॥३॥ तहाहिअसमाहीओ दुक्खं,, दुहिणो पुण अट्टमेव न उ धम्मो । धम्मविहीणस्स पुणो, दूरे आराहणामग्गो ॥४॥ मोत्तुं समाहिमेक्कं, असेससेसंगसंगया वि जओ । सव्वा सुहसामग्गी, दावडग्गी चेव पुरिसस्स ॥५॥ जं वा तं वाऽसिस्स वि, जेण व केणं पि पाउयस्साऽवि । जत्थ व कत्थ व वासिस्स, जम्मि कम्मि वि अहव काले॥६॥ जं वा तं वा विसम, समं व संपावियस्स वि अवत्थं । परमसुहं चिय निच्चं, समाहिमंतस्स पुण निपमा॥७॥ सोक्खं च समाहिकयं, अभयं अकिलेसजं अलज्जणियं । परिणामसुंदरं सवस-मक्खयं निरुवममपावं ॥८॥ किंच-- पज्जत्तमेतिएण वि, सुसमाहिठियस्स वीरपुरिसस्स । जं सो न भरइ कस्सयि, नयावि से भरइ को वि परो ॥९॥ अवि यजे सुसमाहिम्मि रया, विया नीसेसपावठाणाओ । सुहिसयणधणाऽऽइविणास-दसणे वि हु न तेसिं मणो॥१०॥ अचलो व्य चलड़ थेवं पि, सुसंजमाउ ममत्तचत्ताण । सुसमाहिनिही भयवं, रायरिसिनमीह दिटुंतो . ॥११॥ तहाहि
"नमिराजर्षिदृष्टान्तः" । नगनगराडगरवरपुर-धणधण्णसमिद्धगामरंमम्मि । नामेण विदेहाजण-वयम्मि मिहिलापुरी आसि ॥१२॥ नयविणयसच्चसरत-सतपमहप्पहाणगणकलिओ। पालेड़ तं च राया, जयभमिरजसो नमी नाम ॥१३॥ जम्मि नरेंदे रज्जं, पालिते खंडणाऽहरदलाण । करपीडणं उरोजाण, जड़ परं तरुणिलोगस्स ॥१४॥ गुणबाहाए वुड्ढी य, सद्दसत्थेसु सुम्मड़ विरोहो । उप्पेक्खा वि य दीसड़, जड़ पर सुकईण कव्येसु ॥५॥ सो एवंविहगुणवं, अणप्पमाहप्पनिहयपडिवक्खो । सहसक्खो इव, विसए, निसेवमाणो गमइ कालं ॥१६॥ अह एगम्मि अवसरे, वेयणियवसेण पलयजलणसमो । नरवइणो तस्स महा-घोरो दाहज्जरो जाओ ॥१७॥ तेण य वाउलियतणू, वज्जाउनलमुम्मुरे निवडिओ व्य । उव्वेल्लइ परियतइ, सुदीहमुस्ससइ स महप्पा ॥१८॥ वाहरिया वरवेज्जा, क्या य तेहिं च भेसहपओगा । न य पसममुवगतो से, मणागमेत्तं पि परितायो ॥१९॥
अवरे वि मंततंताऽऽइ-जाणगा जे जणे पसिद्धिगया । आहूया ते वि तहिं असाहियट्ठा य नीहरिया ॥२०॥ | नवरं पड़खणचंदण-रससिसिरमुणालियाजलद्दाहिं । अच्वंतदाहविहुरस्स, होइ से थेवमाऽऽहारो ॥२१॥ अह तन्निमित्तमणडवरय-मेव अंतेउरीहिं समकालं । पियविहरजायदुक्खाहिं, चंदणम्मि घसिज्जते । ૨૨ पयलंतकोमलभुया-परोप्परप्फिडियणगवलयभयो । अवहरियऽन्ननिनाओ, वियंभिओ रणझणाऽऽरावो ॥२३॥ तं चायण्णिय रन्ना, पयंपियं किंसमुभयो एसो । बाढमऽणिव्युइकारी, अहो निनाओ पवित्थरइ ॥२४॥ 1. विनयप्रणतस्य = विनयतत्परस्य 2. भरइ = स्मरति ।
49