________________
संवेगरंगशाला श्लोक नं. १६५६-१६६१
कन्याकथायाः भावोपलम्भद्वारेण स्तेनप्राणप्राप्तिः विद्यादानस्वीकारच चोरेहिं जंपियं सुयण!, जाहि सिग्घं परं यलेज्जासि । मुसिऊणं जेण तुमं, जहाऽऽगयं पडिनियत्तामो ॥५६॥ एवं काहं ति पयंपिऊण संपट्ठिया अहडद्धपहे । तरलतरतारयाऽऽउल-समुच्छसंतऽच्छिविच्छोहो
॥५ ॥ रणरणिरदीहदंतो, दूरपसारियरउद्दमुहकुहरो । चिरछुहिएणं लद्धाऽसि, एहि एहि ति जंपन्तो
૮ अच्चन्तभीसणंडगो, समुट्ठिओ रक्खसो सुदुष्पेक्खो । तेणाऽवि करे धरिया कहिओ तीए य समायो ॥५९॥ पामुक्का आरामे गंतूणं बोहिओ सुहपसुत्तो । मालागारो भणिओ य, सुयणु! साऽहं इहं पत्ता
हाई पत्ता ॥६०॥ एवंविहरयणीए, साऽऽभूसणा कह समागया तं सि । इय तेणं सा पुट्ठा सिटुं तीए य जहवित्तं ॥६१॥ अव्वो! सच्चपइन्ना, महासईम ति भावमाणेण । चलणेसु नियडिऊणं, मालागारेण तो मुक्का પાદરા पत्ता रक्खसपासे, सिट्ठो से मालियस्स युत्तन्तो । अव्यो! महप्पभाया, एसा जा उज्झिया तेण ॥६ ॥ इति भावतेण निवडिऊण, पाएसु तेण वि विमुक्का । चोरसमीवे य गया, सिट्ठो तह पुव्ययुत्तन्तो ૬૪ तेहि वि अणप्पमाहप्प-दसणुप्पन्नपखवाएहिं । सालंकार च्विय वंदि-ऊण सगिहम्मि पट्टविया ॥६५॥ अह आभरणसमेया अक्खयदेहा अभग्गसीला य । पत्ता पइस्स पासे, कहियं सव्यं जहावित्तं
॥६६॥ परितुट्ठमणेण सम, तेण पसुत्ता समत्थरयणिं पि । जाए पभायसमए, चिंतियमिय मंतिपुत्तेण
૬ળી छंदट्ठियं सुरूयं, समसुहदुक्खं अनिग्गयरहस्सं । धन्ना सुत्तविउद्धा, मितं महिलं च पेच्छंति
૬૮ इति भावेंतेण कया, घरस्स सा सामिणी समग्गस्स । किं व न कीरइ निक्कयड-पेमपडिबद्धहिययम्मि ॥१९॥ इय पइतक्कररखस-मालागाराण मज्झओ केण । तच्वागेण कृयं दुक्क-रं ति भो! मज्झ साहेह ॥७॥ ईसालुएहिं भणियं, सामी! पइणा सुदुक्कर विहियं । परपुरिससमीये जेण, पेसिया सय्यरीए पिया . ॥१॥ भणियं छुहालुएहिं सुदुक्करं रक्खसेण चेव कयं । जेण चिरं छुहिएण वि, न भक्खिया भक्खणिज्जा वि ॥७२॥ अह पारदारिएहिं, पयंपियं देव! मालिओ एक्को । दुक्करगारी जेणं,, चत्ता सा निसि सयं पत्ता ॥७३॥ पाणेण जंपियं होउ, ताय चोरेहिं दुक्करं विहियं । पइरिक्के वि विमुक्का, ससुवन्नाजेहिं सा तड़या ॥७॥ एवं युत्ते चोरो त्ति, निच्छिउं सोऽभएण मायंगो । गिहाविऊण पुट्ठो, कहमाऽऽरामो विलुतो ति ॥५॥ तेणं पयंपियं नाह!, पयरविज्जाबलेण णियएण । कहिओ य वइयरो सेणि-यस्स एसो समग्गो यि ॥७६॥ रन्ना वि संसियं देइ, मज्झ जइ कहवि निययविज्जाओ । सो पाणो ता मुंचह, इहरा से हरह जीयं ति ॥७७॥ पडियन्नं पाणेणं, विज्जादाणं पि अह महीनाहो । सिंहासणे निसण्णो, विज्जाओ पढिउमाढतो ॥८॥ पुणरुत्तपयतुक्कित्तिया यि, रन्नो न ठंति जा विज्जा । सो ता तज्जड़ रुट्ठो, न रे! तुमं देसि सम्मं ति॥७९॥ अभएण भणियमिह देव!, नत्थि एयस्स थेवमयि दोसो । विणयग्गहिया हि विज्जाओ, ठंति फलदा य जायंति ॥८॥ ता पाणमिमं सीहासणम्मि, ठविऊण सयमऽवि महीए । होऊण विणयसारं, पढसु जहा ठंति इन्हेिं पि ॥८१॥ तह चेय कयं रन्ना संकंताओ लहुं च विज्जाओ । सक्कारिऊण मुक्को, पाणो अच्वंतपणइ व्य ॥८२॥ इय जड़ इहलोइयतुच्छ-कज्जविज्जा वि भावसारेण । पाविज्जड़ हीणस्स वि, गुरुणो अच्वंतविणएण ॥८३॥ ता कह समत्थमणवंच्छियत्थ-दाणक्खमाए विज़्जाए । जिणभणियाए दाएण विणयविमुहो बुहो होज्ज ॥८४॥ अन्नं चपत्थरकया वि देवा, साणिज्झपरा हवंति विणयाओ । जड़ ता का गणणा अन्न-वत्थुसिद्धीए धीराणं ॥८५॥ जइ वि सुयनाणकुसलो होइ नरो हेउकारणविहन्नू । अविणीयं तहयि न तं, समयऽत्थविऊ पसंसंति ॥८६॥ संमत्तनाणचारित्त-पमुहगुणहेउविणयकरणपरं । अबहुस्सुयं पि कुसला, बहुस्सुयपयम्मि ठायेति
॥८७॥ जस्स विणओ स नाणी, जो नाणी तस्स सम्मकिरियाओ। सम्मकिरियाओ जस्स उ, सो च्चिय आराहणाजोग्गो॥८८॥ तम्हा कल्लाणपरंपराए, संपाडणेक्कपडुयम्मि । विणयम्मि निमेसं पि हु, बुहेण न पमाइयव्यं ति ॥८९॥ इय संसारमहोयहि-तरीए संवेगरंगसालाए । परिकम्मविहीपामोक्ख-चउमहामूलदाराए
॥९ ॥ आराहणाए पनरस-पडिदारमयस्स. पढमदारस्स । संखेयेणं भणियं,, विणयो ति चउत्थपडिदारं
॥९१॥ 1. महासती इयम् । 2. दातरि (सप्तम्यर्थे तृतीया) 3. हेतुकारणविधिज्ञः ।
.
48