________________
संवेगरंगशाला श्लोक नं. १६१६-१६५५
स्तेनप्राप्तये अभयकथित जीर्णश्रेष्ठिकन्याकथा सयलंतेउरपवर!, देवी नामेण चेल्लणा तस्स । चउविहबुद्धिसमिद्धो, मंती पुत्तो य अभओ ति ॥१९॥ | एगम्मि य पत्थावे, देवीए पत्थियो इमं भणिओ । पासायमेगखंभ, मम जोग्गं कारयेसु ति ॥२०॥ दुन्निग्गहेण इत्थी-गहेण, संताविएग नरवड़णा । पडियन्नं तव्ययणं, अभयकुमारो य आइट्ठो
॥२१॥ तो वड्ढइणा समगं थंभनिमित्तं महाडवीए गओ । दिट्ठो तहिं च रुक्खो!, सुसिणिद्धो अइमहासाहो ॥२२॥ | 'अहिट्ठिओ सुरेणं, होहि ति विचित्तकुसुमधूवेहिं । अहिवासिओ स साही, कओवयासेण अभयेण ॥२३॥ | अह बुद्धिरंजिएणं, तरुयासिसुरेण निसिपसुत्तस्स । सिटुं अभयस्स महाणु-भाव! मा छिंदिहिसि एयं ॥२४॥ बच्चसु तुमं पि सगिह, काहमहमेगखंभपासायं । सव्वोउयतरुफलफुल्ल-मणहराउडरामपरिकलियं ॥२५॥ इय पडिसिद्धो अभओ, वडढइणा सह गओ सगेहम्मि । देवेण वि निम्मविओ, आरामसमेयपासाओ ॥२६॥ तम्मि य देवीए समं, विचित्तकीलाहिं कीलमाणस्स । रइसागरावगाढस्स, राइणो जंति दियहाई अह तन्नयरनिवासिस्स, पाणवइणो कयाइ गब्भवसा । भज्जाए समुप्पन्नो, दोहलओ अंबगफलेसु तो तम्मि अपुज्जंते, पइदियहं खिज्जमाणसव्यंगिं । तं दतॄणं पुढे, तेण पिए! कारणं किमिह? ॥२९॥ परिपक्कंऽबयफलदोहलो य, तीए निवेइओ ताहे। पाणाऽहियेण भणियं, चूयफलाणं अकालोऽयं ॥३०॥ जड़ वि हु तहावि कतो वि, सुयणु! संपाडिमो थिरा होसु । निसुओ य तेण रन्नो, सव्योउयफलदुमारामो ॥३१॥ तं चाऽऽराम बाहिट्ठिएण, पेहंतएण पक्कफलो । दिट्ठो अंबयसाही ताहे जायाए रयणीए
॥३२॥ ओणामणीए विज्जाए, साहमोणामिऊण गहियाई । अम्बयफलाइं पुणरवि पच्चोणामणिसुविज्जाए ॥३३॥ साहं विसज्जिऊणं, समप्पियाई पियाए हिटेण । पडिपुन्नदोहला सा, गब्भं योढुं समाढता
૩૪ अह अवरावरतरुवर-पलोयणं राइणा कुणंतेण । पुवदिणदिट्ठफलपडल-वियलमवलोइउं चूयं
॥३५॥ भणिया रक्खगपुरिसा रे! केणेसो विलुतफलभारो । विहिओ ति तेहिं वुत्तं, देव! न तावेत्थ परपुरिसो ॥३६॥ नूणं पविट्ठो न य नीहरंत-पविसंतयस्स वि पयाणि । कस्स वि दीसंति मही-यलम्मि ता देव! चोज्जमिणं ॥३७॥ जस्साऽमाणुससामथ-मेरिसं तस्स किंपिडकरणिज्जं । नत्थि ति य चिंतंतेण, राइणा सिट्ठमऽभयस्स ॥३८॥ एवंविहऽत्थकरण-क्खमं लहुं लहसु पुत्त! चोरं ति । जह हरियाई फलाइं, तहऽन्नया दारमऽवि हरिही ॥३९॥ भूमियलनिलीणसिरो, महापसाओ ति जंपिउं अभओ। तियचच्चरेस चोरं निरूविउं बाढमाऽऽढतो योलीणाई कड़वयदिणाई पत्ता न तप्पउत्ती वि । चिंतायाउलचितो, ताहे अभओ दढं जाओ . ॥४१॥ पारद्धमउन्नदियहे नडेण नयरीए बाहि पेच्छणयं । मिलिओ पउरनरगणो अभएण वि तत्थ गंतूणं ॥४२॥ भावोवलक्खणट्ठा, पयंपियं भो जणा! निसामेह । जाव नडो नागच्छड़, ताव ममऽक्वाणयं एक्कं ॥४३॥ तेहिं पयंपियं नाह!, कहह तो कहिउमेवमाउडरद्धो । नयरम्मि वसंतपुरे, आसि सुया जुन्नसेट्ठिस्स ॥४४॥ दारिदविदुयत्तेण, नेव परिणाविया य सा पिउणा । वड्डकुमारी जाया, वरऽत्थिणी पूयए मयणं । ॥४५॥ आरामाउ सा चोरियाए, कुसुमोच्चयं रेमाणी । पत्ता मालागारेण, जंपियं किंपि सवियारं ॥४६॥ तीए वुत्तो किं तुज्झ, भइणिधूयाओ मह सरिच्छाओ । नेवऽत्थि जं कुमारि पि, मं तुम एवमुल्लयसि ॥४७॥ संलतं तेण तुमं, उव्यूढा भत्तुणा अभुत्ता य । एसि समीवे जइ मे, मुंचामि अन्नहा नेव एवं ति पडिसणिता. गया गिहं सा कयाइ तटठेण । मयणेणं से दिन्नो, मंतिस्स सुओ वरो पवरो ॥४९॥ सुपसत्थे हत्थग्गह-जोगे लग्गम्मि तेण उव्यूढा । एत्थंतरम्मि अत्थगिरि- मुवगयं भाणुणो बिम्बं ॥५०॥ कज्जलभसलच्छाया वियंभिया दिसिसु तिमिररिंछोली । हयकुमुयसंडजडं समुग्गयं मण्डलं ससिणो ॥५१॥ अह सा विचित्तमणिमय-भूसणसोहंतकन्तसव्वंगा । वासभवणम्मि पत्ता, भत्ता,एवं च विन्नत्तो
॥५२॥ तव्येलुब्बूढाए, आगंतव्यं ति मालियस्स मए । पडिवन्नमाऽऽसि पिययम!, ता जामि तहिं विसज्जेसु ॥५३॥ सच्चपइन्ना एस ति, मन्नमाणेण तेणडणुन्नाया । वच्चन्ती परिहियपवर-भूसणा सा पुराउ बहिं ॥५४॥ दिट्ठा चोरेहिं तओ, महानिही सो इमो ति भणिरेहिं । गहिया नवरं तीए, णिवेइओ निययसब्भायो ॥५५॥ 1. अधिष्ठितः । 2. विविध० ।
47