________________
संवेगरंगशाला श्लोक नं. १५८६-१६१८
चतुर्थ-विनयनामकद्वारम् - श्री श्रेणिकनृपदृष्टान्तः तम्हा तदत्थिणा सव्वहा चि, एयासु भणियसिक्खासु । जइयव्यं जत्तेणं, एतो य :यं पसंगेण ॥८६॥ इय धम्मुवएसमणो-हराए, संवेगरंगसालाए । परिकम्मविहीपामोक्ख-चउमहामूलदाराए
॥८॥ आराहणाए पनरस-पडिदारमयस्स पढमदारस्स । तइयं सिक्खादारं, समत्तमेयं सभेयं पि
૮૮ आराहगो न पुब्बुत्त-सिक्खदक्खो वि विणयविरहेण । होइ कयत्थो जत्तो, एत्तो युच्वइ विणयदारं ॥८९॥
“चतुर्थ विनयद्वारवर्णनम्" - विणओ य पंचरुवो, परुवियो नाणदरिसणचरित्ते । तवविणओ य चउत्थो, चरिमो उवयारिओ विणओ ॥१०॥ 'काले विणए बहमाणे, उपहाणे तहा अनिन्हवणे । वंजण-अत्थ-तदभए. विणओ नाणस्स अविहो' ९१॥ 'निस्संकिय निक्कंखिय, निवितिगिच्छा अमूढदिट्ठी य । उववूह थिरीकरणे, वच्छल्ल पभावणे अट्ठ' ॥१२॥ पणिहाणपहाणस्स उ, गुत्तीओ तिन्नि पंच समिईओ । आसज्ज उज्जमंतस्स होइ विणओ चरित्तस्स ॥९३॥ भत्ती तवम्मि तह तवरएसु सेसेसु हीलणच्चाओ । जहविरिअमुज्जमो वि अ, तवविणओ एस नायव्यो ॥१४॥ काइयवाइयमाणस्सिओ अ, तिविहोवयारिओ विणओ । सो पुण सव्यो यि दुहा, पच्चक्खो तह परोक्खो ॥९५॥ तत्थ य गुणवंताणं दंसमणमेत्ते वि आसणच्चाओ । सत्तट्ठपओसप्पणम-ऽभिमुहमिन्ताण सप्पणयं ॥६॥ अंजलिकरणं पाय-प्पमज्जणं आसणोवणयणं च । आसीणेसु य तेसु, सयमुवविसणं उचियठाणे ॥९॥ इच्चाइ काइओ वाइ-ओ य नाणाहिए पडुच्च भवे । कित्तंतस्स गुणगणं, गउरवसारेहिं वयणेहिं ॥९८॥ अकुसलमणनिरोहो, कुसलस्स उदीरणं च ते चेवं । आसज्ज जं किर भवे, एसो माणस्सिओ विणओ ॥१९॥ आसणदाणाईओ पच्चक्खो, एस चेव गुरुविरहे । तक्कहियविहिपहाण-प्पवित्तिओ हवड़ य परोक्खो ॥१६००॥ इय भूरिभेयभिन्नं, विणयं निउणं वियाणिउं धीरो । आराहणाऽभिलासी सम्म कुज्जा तयं जम्हा ॥१॥ जो परिभवड़ अविणया, धम्मगुरुं जत्थ सिक्खए विजं । सा सुगहिया वि विज्जा, दुक्खेणं तस्स देइ फलं ॥२॥ |किंचसव्वत्थ लभेज्ज नरो, वीसंभं पच्चयं च बुद्धिं च । जइ गुरुजणोयट्ठ, विणयं भावेण गिण्हेज्जा ॥३॥ पव्वइयस्स गिहिस्स य, विणयं चेय कुसला पसंसंति । न हु पावइ अविणीओ, कित्तिं च जसं च लोयम्मि ॥४॥ जाणंता वि य विणयं, केई कम्माडणुभावदोसेण । नेच्छंति पउंजेउं, अभिभूया रागदोसेहिं
॥५॥ विणओ सिरीण मूलं, विणओ मूलं समत्थसोक्खाणं । विणओ हु धम्ममूलं, विणओ कल्लाणमूलं ति ॥६॥ विणएण विहीणस्स, उ, सव्वं पि, निरत्थयं अणुट्ठाणं । तं चेव विणयसारं, सयलं सहलत्तणमुवेइ ॥७॥ तह विणयविहीणम्मि सिक्खा वि निरत्थिया भवे सव्वा । विणओ सिक्खाए फलं, विणयफलं सव्वपाहन्नं ॥८॥ दोसा वि गुणा विणयाउ, होति दोसा गुणा वि अविणीए । सज्जणजणमणरंजण-जणणी मेत्ती वि विणयाओ ॥९॥ विणयपरम्मि गुरुत्तं, सम्म दंसंति जणणिजणया वि । विणयविहीणे पुण ते वि, अहह! सत्तुं विसेसेंति ॥१०॥ विणयोवयारकरणा, अदिस्सरुवा वि दिति दरिसावं । 'अविणयजणियाडणक्खा, फिडंति पासट्ठिया वि लहुं ॥११॥ पत्थरखरहियया दुक्कुहावि विणयाउ पल्हयंति लहुं । नियवच्छदंसणेण य, पसूयसुरहि व्य निभंतं ॥१२॥ विणयाओ विस्सासो, विणयाउ सयलअत्थसिद्धीओ । विणयाओ च्चिय फलदाइ-णीओ सव्याओ विज्जाओ ॥१३॥ अविणीयस्स पणस्सइ जइ न पणस्सइ न जुज्जड़ गुणेहिं । विज्जा सुसिक्खियावि हु, गुरुपरिभवबुद्धिदोसेणं ॥१४॥ अविणीयस्स उ विज्जं, गुरु वि दिंतो लहेज्ज वयणिज्जं । हारेज्ज सज्जं पि हु, पावेज्ज ततो विणासं पि ॥१५॥
विज्जा वि होइ बलिया गहिया पुरिसेण विणयवंतेण । सुकुलपसूया कुलबा-लिय व्य परं पई पत्ता ॥१६॥ संकमइ दुविणीए, गुरुपरिभवकारए य नो विज्जा । सेणियनिवे व्यं तत्थेव, संकमज्जा उ विवरीए ॥१७॥ तहाहि
___ “श्री श्रेणिकनूपदृष्टान्तः” रायग्गिहम्मि नगरे, राया नामेण सेणिओ आसि । संमत्तथिरत्तपहि व्च, सक्कविप्फारियपसंसो
॥१८॥ 1. अविनयजनितरोषाः । 2. दुक्कुहा = अरुचयः । 3. सम्यक्त्वस्थिरत्वप्रधीः ।
46.