________________
संवेगरंगशाला श्लोक नं. १५५०-१५८५
साधुविशेषाराधनाः
॥५१॥
॥५२॥
उचियाऽऽसणोवविट्ठो, पच्चक्खाणं च सरिय जहगहियं । कयपंचनमोक्कारो, सुसाबगो तयणु भुंजेज्जा ॥५०॥ भोत्तूण तओ विहिणा, पुरओ घरचेइयाण ठाऊण । तव्यंदणं करिता, पच्चक्खड़ दिवसचरिमाऽऽई खणमेत्तं सज्झायं, अपुव्यपढणं च किंचि काऊणं । पुणरवि वित्तिनिमित्तं ववहारमऽणिदियं कुज्जा संझासमयम्मि पुणो, पूयं काऊण जिणवरिंदाणं । सारथुइथोत्तपुव्यं, सगिहम्मि वि वंदणं कुज्जा तो जिणभवणे गंतुं, वंदेज्जा पूइऊण जिणबिंबे । सामाइयपडिक्कमणाऽऽइ, गोसभणियं पिव करेज्जा साहुसमीवे अकए य, तम्मि गच्छेज्ज साहुवसहीए । वंदणमालोयणयं खामणयं पि य तहिं काउं गिण्हड़ पच्चक्खाणं, खणमिह सवणं च धम्मसत्थस्स । विस्सामणाऽऽई विहिणा, भत्तीए करेज्ज साहूणं संदिद्धपए पुच्छिय, सावगवग्गस्स काउमुचियं च । गिहगमणं विहिसुयणं, विहेज्ज गुरुदेवसरणं च उक्कोसबंभयारी, परिमाणकडो व होज्ज नियमेण । कंदप्पाइविउत्तो, पइरिक्कम्मि य तुयट्टेज्जा उद्दाममोहवसओ, पयट्टिउं कहवि अहमकिच्चम्मि । उवसन्तमोहयेगो, चिन्तेज्जा भावसारमिमं मोहो दुहाण मूलं मूलं च विवज्जयस्स सव्वस्स । एयस्स वसं पत्ता, सत्ता मन्नंति हियमऽहियं जस्स वसेणं पि य कामिणीण, वयणाऽऽइयं असारं पि । चंदाईहुयमिज्जइ, धिरत्थु ही तस्स मोहस्स ॥ ६१ ॥ इत्थीकडेवराणं, 2 सतत - चिन्तं तओ तहा कुज्जा । जह मोहाऽरिजयाउ, संवेगरसो समुच्छलइ तहाहि
॥५८॥
॥५९॥
॥६०॥
Em
॥५३॥
॥ ५४ ॥
॥५५॥
॥ ५६ ॥
॥५७॥
॥६३॥
॥६४॥
॥६९॥
॥७०॥
जं ताव कामिणीणं, मणोहरं हरिणलंच्छणच्छायं । वयणं तं पि हु मलगलिर - विवरसत्तयसमाउत्तं विच्छिन्नथोरथणया, मंसचया पोट्टमऽसुइमंजूसा । मंसट्ठिनसाविरयण-मेत्तं सेसं पि हु सरीरं जं पि य पयईए च्चिय, दुग्गंधिमलाऽऽविलं विलीणं च । पयइअहोगतिदारं, बीभच्छं कुच्छणिज्जं च ॥६५॥ अइलज्जणीयमंगुल - रूवं ति ठइज्जइ य किर रमणं । तम्मि वि रमेज्ज जो नणु, स केण अव्यो विरज्जेज्ज ॥ ६६ ॥ एवं गुणाण सीमंतिणीण, रमणम्मि जे विरतमणा । जम्मजरामरणाणं, दिन्नो हु जलंऽजली तेहिं ॥६७॥ इय जेण जेण बाहा, हवेज्ज तं तस्स तस्स पडिवक्खं । पुव्वाऽचरनिसिसमए, सम्मं भावेज्ज किं बहुणा ||६८ || तित्थयरप्पडिवत्तिं, पंचविहाऽऽयारसारगुरुभत्तिं । सुविहियजइजणसेवं, सम-समहियगुणसमावासं अप्पुव्वगुणसमज्जण - मऽप्पुव्यापुव्वतरसुयऽब्भासं । अप्पुव्वत्थाऽहिगमं, अपुव्वाऽपुव्यसिक्खगहं सम्मत्तगुणविसुद्धिं जहगहियवएस निरइयारतं । अंगीकयधम्मगुणा - विरोहिगिहकज्जकारितं धम्मे च्चिय धणबुद्धिं समधम्मिसु चेव गाढपडिबंधं । आगमविहिविहियाऽतिहि-प्पयाणपरिसेसभोइतं इहलोयसिढिलभायं, परलोयाराहणेक्करसियत्तं । चरणगुणलंपडतं, जणवायाऽभिगमभीरुतं | संसारमोक्खपरमत्थ- दोसगुणभावणाणुसारेण । पइवेलं चिय सम्मं, परमं संवेगरसगमणं सव्वत्थ विहिपरत्तं जिणसासणपरमसमरसाऽऽपत्तिं । संवेगसारसमइय-सज्झायज्झाणरसियत्तं एमाइ उत्तरोत्तर - गुणगणमऽवियन्हमाणसो धीमं । आराहेंतो सम्मं, गमेज्ज कालं कुलपसूओ एवं च गुरुं पि गिरिं, आरुहड़ पयंपएण जह कोई । आराहणागिरिं तह, सम्मं धीरो समारुहिही | एवं धम्मऽत्थिगिहत्थ - गोयरा इह विसेसविहिसिक्खा । बुत्ता एत्तो बुच्चइ, मुणिविसया सा समासेण ॥७८॥ " साधु विशेषाराधना "
॥७१॥
॥७२॥
॥७३॥
॥७४॥
॥७५॥
॥७६॥
॥७७॥
॥८०॥ ॥८॥
नवरं समयविऊहिं, सा च्चिय भणिया विसेसविहिसिक्खा । जा किर पइदिणकिरिया, जईण पुण सा इमा नेया ॥ ७९ ॥ | पडिलेहणापमज्जण-भिक्खिरियालोयभुंजणा चेव । पत्तगधुवणवियारा, थंडिलमाऽऽवस्सयाऽऽइया जा वि य इच्छामिच्छ-प्पमुहा उवसंपयाऽवसाणाओ । सुविहियजणपाउग्गा, सामायारी दसपयारा पढउ सयं पाढेउ य, परे वि तत्तं पि चिंतउ पयत्ता । जइ नत्थि विसेसविहिम्मि, आयरो ता मुणी वसणी ॥ ८२ ॥ इय गुणदोसपरिक्खं, काउं अवगम्म तह गहणसिक्खं । समणुसरेज्ज अभिक्खं, सम्मं आसेवणासिक्खं ॥८३॥ एवं च सप्पभेओ - भयसिक्खजुओ हवेज्ज धम्मऽत्थी । सव्यो वि सव्वया वि, किं पुण आराहणाचित्तो ॥ ८४ ॥ आराहणा वि न जओ, पायं तह सम्ममरिहइ होउं । एमेव अत्थिणो वि हु, पुव्यमऽणब्भत्थजोगस्स
॥८५॥
1. चन्द्रादिभिः उपमीयते । 2. स्वतत्त्वचिन्ताम् = स्वरूपचिन्तनम् । 3. विवरसप्तक० । 4. स्थग्यते = आच्छाद्यते । 5. लंपडत्तं = लम्पटत्वं
45