________________
संवेगरंगशाला श्लोक नं. १६०० - १६३४
मनः अनुशास्तिस्वरूपम्
॥१॥
जं पुण्णपावरूवं, वट्टइ तुह हियय ! निबिडनिगडदुगं । सज्झाणकुंचियाए, विहाडिउं लहसु तं मुत्तिं ॥१९०० ॥ मायण्डियाउ तण्हा - विगमकए पिबसि चित्त ! चुलुएहिं । सारगवेसणहेउं, तयमुव्येढेसि कयलीए नवणीयकए सलिलं, 1 विरोलसे वालुयं च तेल्लकए । पीलसि तुमं जमीहसि, संसारे वि हु सुहाऽणुभयं ॥२॥ किं पि हु निप्फज्जन्तं, किंपि हु निप्पन्नमिह परं मुक्कं । अंकम्मि कीरमाणं, परं च विहडइ जहा भंडं ॥३॥ तह गब्भाइ अवत्थं, विविहं पावित्तु पाणिणोऽणेगे । विहडंते मुणिउं चित्त !, चिन्तसु किं पि सुहचिन्तं ॥४॥ एक्कं पि तुमं बहुवत्थु - चिन्तणा चित! पावसि बहुत्तं । तहभूयं पुण एत्तिय, कस्स न दुक्खस्स होसि पयं ॥५॥ सयलऽन्नवत्थुचिन्तं चन्तु ता चित! चिन्तसु परं तं । एक्कं पि किंपि वत्थं, जेण परं निव्युइं लहसि ॥६॥ सज्झाणबलेणं कम्म - मूलभवकाणणम्मि भग्गम्मि । मत्तमहाकरिणा इव, तुमए हे चित्त ! लहु मज्झ | रागाऽऽइएहिं पमिलाण - मेव पच्चग्गपल्लयेहिं य । कम्मेहिं पक्खीहि य, उड्डेऊणं कहिं पि गयं जम्मजरामरणेहिं पुप्फेहि व सव्वहा पणठ्ठे व । दुक्खेहिं तु फलेहिं व, खीणं जह होइ तह कुणसु कम्मजलसंगवंत - गुविलभयवल्लरिं दुहफलिल्लं । झाणऽग्गिणा मण! तुमं, जइ डहसि न रोहड़ तओ सा ॥१०॥ लच्छीए जइ न मज्जसि नयाऽवि रागाइयाण वसमेसि । रमणीहिं न हीरिज्जसि, तरलिज्जसि जड़ न विसएहिं ॥ ११ ॥ संतोसेण न मुच्चसि, आलिंगिज्जसि य जड़ न इच्छाए । पावं च जड़ न चिन्तसि, तुह चेव नमोऽत्थु ता चित्त ! ॥१२॥
॥७॥
॥८॥ usu
तहा
जड़ ताय तुमं माणस!, रागं अभिसंगचागओ जिणसि । दोसं अपीड़परिहा - रओ य मोहं तु सन्नाणा ॥१३॥ कोहं खमाए सम्मं, मिउभावाऽऽनयणओ य पुण माणं । सरलत्तणेण मायं, संतोसगुणेण लोहं तु ॥१४॥ संतोसवसं नयसि य, इंदियगामं बला वि जड़ निच्चं । जइ जीवाणं कप्पसि य, अप्पियं पियकए चेव ॥१५॥ अस्संजमम्मि अरई, रई च पुण संजमम्मि जइ कुणसि । जड़ भयसि भवभयं चिय, पावं चिय जइ दुर्गाछिहसि ॥ १६॥ जड़ वत्थुसरूऽऽवालोयणाउ, न करेसि हरिससोगाइ । तह वयणनिसिरणे जड़ सच्चं चिय चिन्तसे निच्चं ॥१७॥ जड़ जिणयरेसु भत्तिं निच्वं तप्पवयणे पुण पसतिं । सम्मं जहसत्तीए, धम्मगुणेसुं च आसतिं ॥१८॥ | कालाऽणुरुवसुंदर-किरियापरपरमसाहुबहुमाणं । दीणदुहिएसु करुणं, पावपरेसु पुण उवेहं ॥१९॥ जड़ कुणसि ता परेणं, किं किरियावित्थरेण विहलेणं । तुज्झ पसाएण ममं मुत्ती करपल्लवऽल्लीणा ॥२०॥ | मइलिज्जइ निस्सासेहिं, दप्पणी लहु जहा सुविमलो वि । धूमेणं जलणसिहा, कलुसिज्जइ जह सुबहुलेण ॥ २१ ॥ | विच्छाइज्जइ जह ससहरो वि, पसरंतरेणुपडलेण । तह मण! कुवासणाए, मलिणिज्जसि धवलमऽवि तं पि ॥ २२ ॥ जं नियमिय अप्पाणं, न रागदोसाऽऽइनिग्गहो विहिओ । न य सुहझाणग्गीए, दड्ढो कम्मेंधणपबन्धो ॥२३॥ विसएहिंता खंचिय, धरिओ सारे न इंदियग्गामो । तं किं न तुज्झ हे चित्त !, मुत्तिसोक्खम्मि वंछा वि ॥ २४ ॥ | सज्जिज्जन्ति न करिणो, न पक्खरिज्जन्ति तुरयघट्टाई । नाऽऽयासिज्जइ अप्पा, वावारिज्जड़ न खग्गं पि ॥ २५ ॥ किन्तु सुहज्झाणेणं, अरिणो रागाऽऽइणो हणिज्जन्ति । तह वि तुमं माणस! कीस, परिभवं सहसि तेहिं तो ॥ २६॥ गुरुकहिओवाएणं, पढमं सालंबणं पयत्तेण । अब्भसिऊणं जोगं, वियलियनिसेसपच्चूह ॥२७॥ | जइ बज्झविसयचिन्ता - वावारविवज्जणा निरालंबे । तत्ते परे निलीयसि, ता चित्त ! न चेव चरसि भवे ॥२८॥ पयईए चलसहावं, दुद्दतिंदियतुरंगथट्टमिणं । विसयाभिलासवेगं विवेगरज्जूए संजमिउं ॥२९॥ जड़ मण ! धरेसि सवसं, फुरन्ति रागाइसत्तुणो न तओ । इहरा उ परिभविज्जसि, लद्धप्पसरेहिं तेहिं सया ॥३०॥ जह न वरिसन्तमेहेहिं,, नेय पविसंतसरिसहस्सेहिं । उक्करिसो जलनिहिणो, न याऽवकरिसो वि तदभावे ॥३१॥ तह सयमुविंतभोगोव-भोगजोगे वि हियय! जड़ तुह वि । नोक्करिसो तदभावे, न यांऽवकरिसो वि होइ तया ॥३२॥ संपत्तपावियव्यं, सुकयप्रत्थं तह परं तुमं चेव । भोगाइकयाऽऽसंसो, दुक्करकारी वि न उण मुणी अन्नं च
॥३३॥
मोहो एस नराणं जं गिहचागा वणम्मि जोगरओ । साहइ मोक्खं ति भणंति, जेण सन्नाणओ मोक्खो ॥३४॥
1. मथ्नासि ।
55