________________
संवेगरंगशाला श्लोक नं. १३६६-१४०५
सुरेन्द्रदत्तस्य दृष्टान्तः विविहपयारेहि मग्गिऊण, मंतिं सयं समुव्यूढा । परिणयणाणंडतरमवि, खित्ता अंतउरे सा य
॥६९॥ अन्नन्नपवररामा-पसंगवासंगओ य नरवइणो । विस्सुमरिया चिरेण य, दटुं 'ओलोयणठियं तं ॥७॥ जंपियमऽणेण ससहर-सरिच्छपसरंतकतिपब्भारा । का एसा कमलच्छी , लच्छी विव सुंदरा जुबई ॥१॥ कंचुइणा संलतं, सा एसा देव मंतिणो धूया । जा परिणिऊण मुक्का, तुब्भेहिं पुवकालम्मि ।
, तीए समं तं निसीहिणिं वत्थो । उउण्हाय ति तय च्चिय, पाउभओ य से गब्भो ॥७३॥ अह सा पुचमडमच्चेण, आसि भणिया जहा तुहं पुत्ति! । पाउब्भवेज्ज गब्भो, जं च नरिंदो समुल्लवइ ॥७४॥ तं साहेज्जसु तइया, महं ति तीए वि सव्यवुत्तंतो । सिट्ठो पिउणो तेणावि, भुज्जखंडम्मि लिहिऊण ॥७५॥ | पच्चयकरण मुक्को, पइदियहं सारवेइ अपमत्तो । जाओ य तीए पुत्तो, सुरिंददत्तो क्यं नामं ॥६॥
तम्मि य दिणे पसूयाणि, तत्थ चत्तारि चेडरूवाणि । अग्गियओ पव्वयओ, बहुली तह सागरयनामो ७७॥ | उवणीओ पढणत्थं, लेहाऽऽयरियस्स सो अमच्चेण । तेहिं चेडेहिं समं, कलाकलावं अहिज्जेइ ॥८॥ ते वि सिरिमालिपमुहा, रन्नो पुत्ता न किंचिवि पढंति । थेवं पि कलाऽऽयरिएण, ताडिया निययजणणीए ॥७९॥ साहेति रोयमाणा, एवं एवं च तेण हणियम्ह । अह कुवियाहिं भणिज्जड़, उज्झाओ रायमहिलाहिं ॥८॥ हे कूडपंडिय! सुए, अम्हाणं कीस हणसि णिस्सटुं । पुत्तरयणाइं जह तह, न होंति एयं पि नो मुणसि ॥८१॥ हो! होउ तुज्झ पाढणविहीए, अच्वंतमूढ! विहलाए । जो न सुए थेवं पि हु, ताडितो वहसि अणुकंपं ॥८२॥ | इय ताहिं फरुसवयणेहिं, तज्जिएणं उहिया गुरुणा । अच्वन्तमहामुक्खा, जाया ताहे नरिंदसुया ॥३॥ राया वि वइयरमिम, अयाणमाणो मणम्मि चिन्तेइ । अच्चंतकलाकुसला, मम चेव सुया परं एत्थ ॥८४॥ सो पुण सुरिंददत्तो, कलाकलावं अहिज्जिओ सयलं । अगणेतो समवयचेड-रूवविहियं पि पच्चूहं ॥५॥ अह महुराए नयरीए पव्ययगनराहियो निययधूयं । पुच्छइ पुत्ति! तुह वरो, जो रोयइ तं पणामेमि ॥८६॥ तीए पर्यपि ताय!, इंददत्तस्स संतिया पुत्ता । सुव्यंति कलाकुसला, सूरा धीरा सुरुवा य
॥८७॥ तेसिं एक्कं सुपरिक्खिऊण, राहापवेहविहिणाऽहं । जइ भणसि ता सयं चिय, गंतूण तहिं वरेमि ति ॥८८॥ पडिवन्नं नरवडणा, ताहे पउराए रायरिद्धीए । सा परिगया पयट्टा, गंतु नयरम्मि इंदपुरे
॥८९॥ तं इंतिं सोऊणं, तुट्टेणं इंददत्तनरवइणा । कारविया नियनयरी, उभवियविचित्तधयनिवहा
९०॥ अह आगयाए तीए, दवाविओ सोहणो य आवासो । भोयणदाणप्पमुहा, विहिया उचिया पवित्ती वि ॥११॥ विन्नत्तो तीए निवो, राहं जो विधिही सुओ तुज्झ । सो च्चिय मं परिणेही, एतो च्चिय आगयाऽहमिहं ॥१२॥ रन्ना भणियं मा सुयणु!, एत्तिएणाऽवि तं किलिस्सिहसि । एक्केक्कपहाणगुणा, सव्वे वि सुया जओ मज्झ ॥१३॥ उचियपएसे य तओ, सव्वेयरभमिरचक्कपंतिल्लो । सिरिरइयपुत्तिगो लहु, महं पइट्ठाविओ थंभो ॥१४॥ अक्खाडओ य रइओ, बद्धा मंचा क्या य उल्लोया । हरिसुल्लसन्तगतो, आसीणो तत्थ नरनाहो ॥९५॥ उपविट्ठो नयरिजणो, आहूया राइया निययपुत्ता । वरमालं घेत्तूणं, समागया सा वि रायसुया ॥९६॥ अह सव्वपुत्तजेट्ठो, सिरिमाली राइणा इमं वुत्तो । हे वच्छ! मणोयंछिय-मडवंझमेत्तो कुणसु मज्झ ॥९७॥ धवलेसु नियकुलं पर-मुन्नई नेसु रज्जमडणवज्जं । गिण्हाहि जयपडायं, सत्तूणं विप्पियं कुणसु ॥९८॥ एवं रायसिरिं पिच, पच्चक्खं निब्बुइं नरिंदसुयं । परिणेसु कुसलयाए, राहावेहं लहुं काउं
॥१९॥ एवं च वुत्तु सो रायपुत्तु, संजायखोहु निन्नट्ठसोहु । पस्सेयकिन्नु अइचित्तसुन्नु दीणाऽऽणणत्थु पगलंतकच्छु ॥१४००॥ विच्छायगत्तु नं लच्छिचत्तु, लज्जायमाणु पिहलाऽभिमाणु । हेटुं नियंतु पोरिसु मुयंतु, ठिउ थंभिउ व्य दढजंतिउ च ॥१॥ पुणरवि भणिओ रन्ना, संखोहं उज्झिऊण हे पुत! । कुणसु समीहियमऽत्थं, केत्तियमेतं इमं तुज्झ ॥२॥ संखोहं पुत! कुणंति, ते परं जे कलासु न वियड्ढा । तुम्हारिसाण स कहं, अकलंककलाकुलगिहाणं ॥३॥ इय संलतो चिट्ठिम-मडवलंबिय सो मणागमवियड्ढो । कह कहवि धणुं गेण्हइ, पकंपिरेणं करऽग्गेण ॥४॥ सव्वसरीराऽऽयासेण, कहवि आरोविऊण कोदंडं । जत्थ व तत्थ व बच्चउ, मुक्को सिरिमालिणा बाणो ॥५॥ 1. गवाक्षस्थिताम् 2. अत्यन्तम् ।
40