________________
संवेगरंगशाला श्लोक नं. १३३४- १३६८
सुरेन्द्रदत्तस्य दृष्टान्तः
॥३५॥
॥३६॥
॥३७॥
॥३८॥
॥३९॥
पढिय - सुणियं पि एक्कसि, जत्तेण पुणो पुणो हु पेहेज्जा । आजम्ममऽप्पणो तयणु-बंधथिरीकरणहेउ ति ॥ ३४ ॥ तं किं पि परमतत्तं, इमं मए पावियं सुपुन्नेहिं । एवं च भावसारं, बहुमन्नेज्जाऽणवज्जं तं भद्दं समंतभद्दस्स, तस्स पायडियसुगइमग्गस्स । जिणवयणस्स भगवओ, भवंति जत्तो गुणा एए आयहियपरिन्ना भाव-संवरो नवनवो य संवेगो । निक्कंपया तयो भाव - णा य परदेसियत्तं च नाणेण सव्यभावा, जीवाऽजीवाऽऽसवाइणो सम्मं । नज्जंति आयहियं, अहियं च भवे इह परे य आयहियमऽयाणंतो, मुज्झइ मूढो समाइयइ पावं । पावनिमित्तं जीवो, भमड़ भवसायरमनंतं जाणंतस्सायहियं, अहियनियत्ती य हियपवित्ती य । होइ जओ ता निच्चं, आयहियं आगमेयव्यं सज्झायं कुव्यंतो, पंचिंदियसंवुडो तिगुत्तो य । संवरइ असुहभावे, रागद्दोसाऽऽइए घोरे [दारं ] जह जह सुयमऽवगाहड़, अइसयरसपसरनिब्भरमऽउव्यं । तह तह पल्हाड़ मुणी, नवनवसंवेगसद्धाए [ दारं ] ॥४२॥ आयोवायविहिन्नू, विज्जा तवनाणदंसणचरिते । विहरड़ विसुद्धलेसो, जावज्जीवं पि निक्कंपो [दारं ] ॥४३॥ बारसविहम्मि वि तवे, सब्भिन्तरबाहिरे कुसलदिट्ठे । नऽवि अत्थि नऽवि य होही, सज्झायसमं तवकम्मं [दारं ] ॥ ४४ ॥ सज्झायभावणाए य, भाविया होंति सव्वगुत्तीओ । गुत्तीहिं भावियाहिं, मरणे आराहओ होइ [दारं ] ॥४५॥ आयपरसमुत्तारो, आणावच्छल्ल दीवणा भत्ती । होइ परदेसियते, अव्वोच्छिती य तित्थस्स ॥४६॥
॥४०॥
॥४१॥
अन्नं च
॥५०॥
॥५३॥
॥५४॥
॥५६॥ ॥५७॥
उवएसमंडतरेण वि, कामत्थे कुसलो सयं लोगो । धम्मो उ गहणसिक्खं, विणा न ता तीए जइयव्वं ॥४७॥ अत्थाऽऽइसु अविहीए, तदभावो चेव जड़ परनराणं । रोगचिगिच्छाऽऽहरणा, धम्मे अविही अणत्थकए ॥ ४८ ॥ ता निच्चं धम्मऽत्थी, जत्तपरो होज्ज गहणसिक्खाए । निम्मोहं धम्मिजणे, पवित्तिहेऊ तदुज्जोओ ॥४९॥ नाणं चिंतारयणं, नाणं कप्पहुमो परो लोए । तह सव्वगयं चक्खू, धम्मस्स य साहणं नाणं जस्सेह न बहुमाणो, अफल च्चिय तस्स धम्मकिरियाऽवि । पेक्खणगेक्खणकिरिया, जह जच्चंधस्स लोयम्मि ॥ ५१ ॥ अन्नं च विणा नाणं, जो वट्टइ कामचारओ किच्चे । लहड़ न तस्सिद्धिं सो, न सुहं न परं गई वाऽवि ॥५२॥ इय मोत्तूण पमायं, पढमं चिय कज्जसाहणमणेण । सम्मं सया वि जत्तो, कायव्यो नाणगहणम्मि अन्नं च पत्थुयइत्थे, एत्थं नीसेसनयमयाणं पि । संगाहिणो नया दोन्नि, नांणकिरियाऽभिहाणाओ तत्थ किर नाणनयमय - मेयं जं सव्वहा वि कज्जत्थी । गहणस्सिक्खाए च्चिय, जएज्ज सम्मं सड़ तहाहि ॥५५॥ | हे ओवाएयत्थे, विन्नाए चेव गहणसिक्खाए । सम्मं बुहेहिं जइयव्यं, अन्नहा फलविसंवाओ फलसाहणेक्कहेऊ, सन्नाणं चिय नराण नो किरिया । मिच्छानाणपवत्ताणं, फलविसंवायभावाओ इय इहलोगफलं पड़, जह भणियं तह भवंतरफलं पि । आसज्ज सो च्चिय विही, जिणनाहेहिं जओ भणियं ॥ ५८ ॥ 'पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अन्नाणी किं काही, किंवा नाही छेयपावयं' इह जह खाओवसमिग-नाणस्स तहेव खाइगस्साऽवि । संमं विसिट्ठफलसाह-गत्तणं होड़ विन्नेयं जम्हा अरिहन्तस्स वि, संसारसमुद्दपारपत्तस्स । दिक्खापडिवन्नस्स वि, पगिट्ठतवचरणवंतस्स नो ताव सिद्धिगमणं, केवलनाणं न जाव उप्पन्नं । जीवाऽऽइसमत्थपयत्थ- सत्थवित्थारणसमत्थं | तम्हा इहपरलोइय-फलसंपत्तीए कारणमऽवंझं । सन्नाणं चिय तत्तो, तम्मि पयत्तो न मोतव्यो नाणं विणा न गोरव - मेइ नरो इंददत्तपुत्तोव्य । नाणाउ तस्सुओ च्चिय, सुरिंददत्तो व्य गउरविओ तथाहि" सुरेन्द्रदत्तस्य दृष्टान्तः" इंदपुरे इव रम्मे, इंदपुरे वरपुरम्मि नरनाहो । नामेण इंददत्तो, इंदो इव विबुहमहणिज्जो सिरिमालिपमुहपुत्ता, बावीसमणंगचंगरूवधरा । बावीसाए देवीण - मत्तया तस्स य अहेसि एगम्मि य पत्थावे, अमच्चधूया रइ व्य पच्चक्खा । दिट्ठा तेणं गेहे, कीलंती विविहकीलाहिं तो पुच्छिओ परियणो, कस्पेसा तेण जंपियं देव ! । मंतिसुया अह रन्ना, तदुवरि संजायरागेण
॥५९॥
1. विद्वान् ।
39
॥६०॥
॥६९॥
॥६२॥
દ્દો
॥६४॥
॥६५॥ ॥६६॥
॥६७॥
॥६८॥