________________
संवेगरंगशाला श्लोक नं. १२६८-१३३३
कुलवालकस्य पतनः - तृतीयशिक्षाद्वारस्वरूपम् तो उव्यत्तणधावण-निसियावणपमुहसबकिरियाओ । कुणइ समीवत्थिया सा, अणवरयं तस्स परितुट्ठा ॥८॥ कड़वयदिणाई एवं, पालित्ता ओसहप्पयोगेण । पगुणीकयं सरीरं, तवस्सिणो तस्स लीलाए
९९॥ अह पवरुब्भडसिंगार-सारनेवत्थसुंदरंगीए । एगम्मि दिणे तीए, सवियारं सो इमं युत्तो
॥१३००॥ "कुलवालकस्य पतनः" - पाणनाह! निसुणेसु मे गिरं, गाढरुढपडिबंधबंधुरं । मं भयाहि सुभरासिणो निहिं, मुंच दुक्करमिमं तयोविहिं ॥१॥ किं अणेण तणुसोसकारिणा, पइदिणं पि विहिएण वेरिणा । पत्तमेव फलमेयसंतियं, मं लहित्तु पई कुंददन्तियं॥२॥ किं वरन्नमिममस्सिओ तुमं, दुट्ठसावयसमूहदुग्गमं । एहिं जामु नयरं मनोहरं, रइसरुवहरिणच्छिसुंदरं ॥३॥ मुद्ध! धुत्तनिवहेण वंचिओ, अच्छसे जमिह सीसलुंचिओ। किं विलासमडणुवासरं तुम, नो करेसि भवणे मए समं ॥४॥ तुज्झ थेवविरहे वि निच्छियं, निस्सरेइ मह नाह! जीवियं । ता उवेहि सममेय पच्चिमो, दूरदेसगयतित्थं वंदिमो ॥५॥ एतिएण वि समत्थपावयं, तुज्झ मज्झ चिय वच्विही खयं । पंचरूवविसए य भुंजिमो, जाव नाह! इह किंपि जीविमो॥६॥ इय सवियारं मंजुल-गिराहिं, तीए पयंपिओ संतो । सो संखुद्धो परिचत्त-धीरिमो मुयइ पव्यज्जं ॥७॥ अच्चन्तहरिसियमणा, तो तेण समं समागया रन्नो । पासे असोगचंदस्स, पायवडिया य विन्नवह सो एस देव! मुणिकूल-बालगो मज्झ पाणनाहो ति । जं कायव्वं इमिणा, तं संपइ देह आएसं asiા रन्ना भणियं भद्दय!, तह कुण जह भज्जए इमा नयरी । पडियज्जइ सो वयणं, तिदंडिरूवं च काऊण ॥१०॥ पविसइ पुरीए मज्झे, मुणिसुव्वयनाहथूहमह दटुं । चिन्तेइ नेव भज्जड़, धुवमेयपभावओ नयरी ॥११॥ ता तह रेमि अवन्ति, जह इमं नयरिवासिणोमणुया । इइ चिन्तिऊण भणियं, हंहो लोगा! इमं थूभं ॥१२॥ जड़ अवणेह लहुं चिय, ता पचक्कं सदेसमणुसरइ । इहरा नयरीरोहो, न फिट्टिही जावजीवं पि ॥१३॥ संकेइओ य राया, अवसरियव्वं तए वि थूभम्मि । अवणिज्जते दूरं, घेत्तुं णियसव्वसेन्नं ति
॥१४॥ अह लोगेणं भणियं, भयवं! को एत्थ पच्चओ अत्थि । तेणं पयंपियं थूभे, थेवमेतम्मि अवणीए ॥१५॥ जइ प्रच्चक्कं वच्चड़, ता एसो पच्चओ ति इइ वुत्ते । लोगेणं आरद्धं, अवणेउं थूभसिहरऽग्गं ॥१६॥ अवणिज्जते तम्मि, बच्वंतं पेच्छिऊण रिउसेन्नं । संजायपच्चएणं, अवणीयं सव्वडवि थूभं
॥१७॥ तो भग्गा पलिऊणं, रन्ना नयरी विडम्बिओ लोगो । अवडम्मि नियडिओ चेड-गो य जिणपडिमामाउडदाय॥१८॥ इय एवंविहगिरिगरुय-पावरासिस्स भायणं जाओ । जं कूलवालगो सुगुरु पच्वणीयत्तदोसेण
॥१९॥ जं च सुदुक्कतवचरण-कणनिरओ वि रन्नवासी वि । भग्गपइन्नो जाओ, तमसेसं गुरुपओसफलं . ॥२०॥ तेणं सविसेसमिणं, लिंगं गुरुपयपसायणारुवं । आराहणाऽरिहाणं, भन्नइ कयमिह पसंगेण
॥२१॥ इय निव्वुइपहसंदणसमाए, संवेगरंगसालाए । परिकम्मविहीपामोक्ख-चउमहामूलदाराए
॥२२॥ आराहणाए पन्नरस-पडिदारमयस्स पढमदारस्स । लिंगाभिहाणमेयं, अक्खायं बीयपडिदारं
॥२३॥ पुव्युत्तलिंगजुत्ता वि, सम्ममाऽऽराहणं न पावेंति । जम्हा विणा इमीए, ता एतो भण्णए सिक्खा ॥२४॥
"तृतीयशिक्षाद्वारस्वरूपम् - ग्रहणशिक्षास्वपम्" - गहणाऽऽसेवणतदुभय-भेएहिं सा भवे तिहा तत्थ । नाणब्भाससरुवा, सिक्खा बुच्चइ गहणसिक्खा ॥२५॥ सा य जहन्नेण जइस्स, सावयस्स य पडुच्च सुत्तत्थे । अट्ठ उ पवयणमाया, जाय भवे तुच्छमइणो वि ॥२६॥ उक्कोसेणं साहुस्स, सुत्तओ अत्थओ य होइ इमा । पययणमायाइबिंदु-सारपुव्यावसाण ति
॥ ॥ जावं छज्जीवणियं, उक्कोसा सुत्तओ गिहत्थस्स । अत्थं पडुच्च पिंडेस-णावसाणा स किर जेण ॥२८॥ पवयणमायाऽहिगम, विणा वि सामाइयं कह रेज्ज । छज्जीवणियानाणं, विणा य कह रक्खड़ जीवे ॥२९॥ पिंडेसणउत्थविन्नाण-विरहओ कह व देज्ज समणाणं । फासुयएसणियाइं, पाणाऽसणवत्थपत्ताई
॥३०॥ इय घोरभवऽन्नवतरण-तरीसमुद्दामपायडपहावं । पुन्नाऽणुबंधिपुण्णाण, कारणं परमकल्लाणं
॥३१॥ मुहपरिणई महुरं, पमायदढसेलवज्जडमणवज्जं । जमरणरोगपसमण-मणहारिरसायणविहाणं
॥३२॥ जिणवयणं पढमं सुद्ध-मडविकलं सुत्तओ पढेयव्यं । पच्छा सुसाहुपासे, सोयव्यं अत्थओ सम्म
1. त्वया
38