________________
संवेगरंगशाला श्लोक नं. ११६०-१२२३
द्वितीयलिङ्गद्वारवर्णनम् - मुहपत्त्यादिलिङ्गप्रयोजनम् परलोगनिप्पिवासा, इह लोगे चेव सुट्ठ पडिबद्धा । निच्वं पसतचित्ता, अट्ठारसपावठाणेसु
९०॥ जं च विसिट्ठजणाणं, असंमयं जं च धम्मसत्थाणं । तत्थ वि जे गाढरया, पडिसिद्धाऽऽराहणा तेसिं ॥११॥ सत्थग्गिविसविसइय-सावयसलिलाइवसणपत्तो जो । आह स कहमाराहओ, सिग्धं मारिन्ति एयाई ॥९२॥ गुरुराहनणु संखेवाराहण-माराहइ सो वि पुयभणियमिणं । जह महुराया जह वा, सुकोसलो रायरिसिपवरो ॥१३॥ अवि यजो किर धीबलकलिओ, उवसग्गप्पभवभयममन्नंतो । झत्ति उवट्ठियमेत्ते, उवसग्गे अह व पत्ते वि ॥१४॥ जावडज्जवि किर सबलो, ताव च्चिय आयहियविइण्णमणो । सम्म अमूढलक्खो, जीवियमरणेसु य समाणो ॥९५॥ अवि संभवंतमरणे, रणे व्य सुहडो अभिन्नमुहरागो । आराहणं स संवे-वओवि कुज्जा महासत्तो ॥१६॥ इय सुत्तवृत्तजुत्तीजुयाए, संवेगरंगसालाए । परिकम्मविहीपामोक्ख-चउमहामूलदाराए
8ળી आराहणाए पन्नरस-पडिदारमयस्स पढमदारस्स । वित्थरओ परिकहियं, पढममिमं अरिहदारं ति ॥९८॥
"द्वितीय लिङ्गद्वारवर्णनम्" - आराहणाए अरिहो, निदंसिओ संपयं च जेणेसो । लिंगिज्जड़ लिंगेणं, लेसुद्देसेण तं भणिमो ॥९९॥ निच्वकरणीयजोगा, परलोयपसाहगा जिणुद्दिट्ठा । जे आसि पुरा अह ताण, चे सविसेसमत्तम्मि ॥१२००॥ सम्म उज्जमणं जं, संवेगरसाइरेगओ गाढं । आराहणअरिहत्ते, आराहणलिंगमिणमेव
॥१॥ उस्सग्गियं च तं साव-गस्स निक्खित्तसत्थमुसलतं । ववगयमालावन्नग-विलेवणुव्वट्टत्तणतं च अप्पडिकम्मसरीरतणं च, पइरिक्कदेसवत्तितं । लज्जाछायणमेतो-वहित्तसमभावभावित्तं
રા पाएण पइखणं पि हु, सामाइयपोसहाइनिरयत्तं । पडिबंधच्चाइत्तं, तह भवनेगुण्णभावित्तं सद्धम्मकम्मउज्जय-जणवज्जियसन्निवेसयज्जितं । कामवियारुप्पायग-दव्याण वि अणभिलासित्तं
॥५॥ निच्वं गुरुजणवयणा-णुरागसंभिन्नसत्तधाउत्तं । परिमियफासुयपाणन्न-भोगवतितमणुदियहं
દા एमाइ गुणब्भासत्तणं खु, आराहगस्स इह गिहिणो । लिंगं अह जइणो वि हु, सामन्नेणं इमं मुहणंतग १, रयहरणं २, बोसट्टसरीरया ३, अचेलक्कं ४ । सिरलोय ५, पंचभेयो उस्सग्गियलिंगकप्पो सो॥८॥ संजमजत्तासाहण-चिंधं जणपच्चओ ठिईकरणं । गिहिभावविवेगो वि य, लिंगग्गहणे गुणा होन्ति . ॥॥ तं लिंगं जहाजायं, अव्यभिचारी सरीरपडिबद्धं । उवही पुण थेराणं, चोद्दसहा सुत्तणिट्ठिो
॥१०॥ ____ "मुहपत्त्यादिलिङ्गप्रयोजनम्" - सीसोवरिकायपमज्जणा य, मुहमरुतमाऽऽईरक्वट्ठा । रयरेणुरक्खणअट्ठा, दिटुं मुहणंतगं मुणिणो [दारं] ॥११॥ रयसेयाणमउगहणं, मद्दवसुकुमारया लहुत्तं च । जत्थेए पंच गुणा, तं रयहरणं पसंसंति
॥१२॥ इरिया ठाणे निक्वेव-विवेगे तह य निसियणे सयणे । उव्वत्तणमाईसुं, पमज्जणट्ठाए रयहरणं [दारं] ॥१३॥ अभंगसिणाणुब्बट्टणाणि, तह केसमंसु संठप्पं । वज्जेइ दंतमुहनासि-यच्छिभमुहाइसंठवणं
॥१४॥ जल्लमलदिद्धदेहो, लुक्खो कयलोयविगयसिरसोहो । जो रूढनक्खरोमो, सो गुतो बंभचेरम्मि [दारं] ॥१५॥ जुन्नेहिं मलिणेहि य, पमाणजुत्तेहिं थोवमुल्लेहिं । चेलेहिं संतेहि वि, जियरखट्ठा अचेलक्कं
॥१६॥ | गंथच्चाओ लाघव-मप्पा पडिलेहणा गयभयत्तं । वेसासियं च रूवं, अणायरो देहसोक्नेसु । ॥१७॥ जिणपडिरूवं विरिया-यारो रागादिदोसपरिहरणं । इच्चेवमाडइबहुया, आचेलक्के गुणा होंति [दारं] ॥१८॥ पयडमहासत्तत्तं, जिणबहुमाणो तदुतकरणेणं । दुक्खसहत्तं नरगाइ-भावणाए य निव्वेओ
॥१९॥ आणक्खिया य लोएण, अप्पणो होइ धम्मसद्धा वि । न य सुहसंगो पच्छा-पुरकम्मविवज्जणं चेय ॥२०॥ देहम्मि वि अममतं, भूसाचाओ य निम्वियारतं । अप्पा य होइ दमिओ, लोयम्मि गुणा इमे इहरा ॥२१॥ जाएज्ज संकिलेसो, बाहिज्जन्तस्स जूयलिक्खाहिं । कंडुयणे पुण णियमा, तासिं संघट्टमाऽऽईया ॥२२॥ इय पंचरुवसामन्न-लिंगमुवदंसियं समणविसयं । एत्तो सविसेसं पि हु, तमऽहं दोण्हं पि पकहेमि ॥२३॥ 1. विश्वास्यं = विश्वासयोग्यम् । 2. आणक्खिया = परीक्षा । 3. लोचेन ।
35