________________
आराधनाधिकारोवर्णनम्
संवेगरंगशाला श्लोक नं. ११५४- ११८६
॥५४॥
सुयसहिओ सत्थाहो, गंतुं एक्को परं समारद्धो । संपत्तो य समीवे, अचिरेण चिलाइपुत्तस्स मा होउ इमा कस्स वि, इइ सीसं सुंसुमाए घेतूण । सो सिग्घमवक्कतो, विमणो वलिओ य सत्थाहो ॥५५ ॥ अह अडवीए मज्झे, चिलाइपुत्तेण परिभमन्तेणं । दट्ठूण साहुमेगं, उस्सग्गट्ठियं महासत्तं ॥५६॥ जंपियमहो महामुणि!, संखेयेणं कहेसु मह धम्मं । इहरा तुज्झ वि सीसं, फलं व असिणा लुणिस्सामि ॥५७॥ मुणिणा उ निब्भएण वि, उवयारं से मुणितु भणियमिणं । उवसम-विवेग - संवर - पयतियं धम्मसव्यस्सं ॥५८॥ घेत्तुं च इमं सम्मं, एगंते सो विचिंतिउं लग्गो । उवसमसद्दत्थो घडड़, सव्वकोहाड़चायम्मि ॥५९॥
દ્દા
॥६१॥
॥६२॥
सो कुद्धस्स कहं मे, ता कोहाड़ मए परिच्चता । परिहारे धणसयणाण, होइ नूणं विवेगो वि ता किं खग्गेणं मे, किं वा सीसेण मज्झ एत्ताहे । इंदियमणसंवरणे य, संवरो णिच्छियं घडड़ ता तं पि अहं काहं, इइ चिंतन्तो विमुक्कअसिसीसो । नासग्गनिहियदिट्ठी, निरुद्धमणकायवावारो परिभावेंतो पुणरुत-मेव एयाणि तिन्नि वि पयाणि । काउस्सग्गेण ठिओ, सुनिच्चलो कंचणगिरि व्य अह रुहिरगंधलुद्धाहिं, कुलिसतिक्खग्गचंडतुंडाहिं । 'मुइंगलियाहिं लहुं, सव्वत्तो भोत्तुमारद्धो | अवि य
Em
॥६४॥
आपायसीसं सयलं पि देहं, मुइंगलियाहि विभक्खिऊण । विणिम्मियं चालणियासमाणं, तहावि झाणाउ न कंपिओ सो॥ ६५ ॥ पयंडतुण्डाहिं पिवीलियाहिं, खद्धेसरीरम्मि मुणिस्स तस्स । छिद्दाई रेहंति समत्थपाय - निस्सारदाराणि व दीहराणि ॥ ६६ ॥ अड्ढाइएहिं दियहेहिं धीमं, सम्मं समाराहिय उत्तिम । सुरालयं सो सहसारनामं, पत्तो सुचारितधणो महप्पा ॥६७॥ अच्चंतचंडमणवयण - काय इच्चाइ जं पुरा वुत्तं । तं साहरणं भणियं एतो पगयं निसामेह દ્દા “आराधनाधिकारीवर्णनम् ”
॥६९॥
॥७०॥
॥७१॥
॥७२॥
॥७३॥
॥७४॥
॥७५॥
mn
॥७७॥
॥७८॥
सुविणिच्छियपरमत्थो, अणज्जजणकज्जवज्जणुज्जुत्तो । इय गुणवंतो आराह - णाए अरिहो हवेज्ज गिही किंतु सुदंसणमूलं, पंचाणुव्ययसमन्नियं तह य । तिगुणव्वओववेयं, चउसिक्खावयसणाहं च समणोवासयविसयं, धम्मं परिपालिउं निरइयारं । दंसणपमुहेक्कारस- पडिमाओ तह य फासिता बलविरियाणं हाणिं, वियाणिउं कुणड़ अन्तकालम्मि । आराहणं जिणाणा - णुसारओ सुद्धपरिणामो संविग्गं गीयत्थं, साहूं पिव गुरुजणं समासज्ज । पंचसमिओ तिगुत्तो, अणिगूहियसत्तबलविरिओ | पइदिणपवड्ढमाणुत्त-रोत्तरऽच्चन्तपरमसंवेगो । सम्ममवगम्म रम्मं, सुत्तत्थेहिं जिणिदमयं तप्पारतंतजोगा, 2 अणुसोयं वज्जिऊण जत्तेण । पडिसोयलद्धलक्खो, जुत्तो य पमायपरिहारे संते बलम्मि अणहे, संते विरियम्मि चरणकरणखमे । संते पुरिसक्कारे, संतम्मि परक्कमे तह य चरिऊण चिरं चरणं, बलविरियाईसु हायमाणेसु । हत्थं पच्छिमकालम्मि, चेव आराहणं कुज्जा इहरा बलविरियाईसु, संतेसु वि अहिलसेज्ज जो मूढो । आराहणमिह तमहं, मन्ने सामन्ननिव्विण्णं जइ पुण वाही होज्जा, सिग्घं पारद्धधम्मविग्घकरी । माणुसतेरिच्छियतियस-संभवा अहव उवसग्गा अणुकूला या सत्तू, चारितधणावहारिणो होंति । दुब्भिक्खं वा गाढं, अडवीए विप्पणट्ठतं जंघाबलं व हीएज्ज, होज्ज वि गेलन्नमिंदियाणं वा । अपुव्यधम्मगुणअज्ज - णम्मि सत्ती व न हवेज्जा | अन्नम्मि वावि एया-रिसम्मि आगाढकारणे जाए । आराहणं करेज्जा, ता सिग्घं चिय न वयणिज्जं जे पुण सयं कुसीला, कुसीलसंगम्मि चेव हरिसपरा । निच्वंपि चंडदंडा, न हु ते आराहणा- अरिहा तह पयइनिग्घिणमणा - कसायकलुसा पवड्ढियामरिसा । अणियत्तचित्ततण्हा, मोहोवहया नियाणकडा जे वि य अच्चासायण- निरया जिणसिद्धसूरिपमुहाणं । परवसणदंसणुप्पज्ज - माणमाणसपमोया य सद्दाइविसयगिद्धा, सद्धम्मपरम्मुहा पमायपरा । सव्वत्थ निरणुतावा, न ते वि आराहगा होंति तह जे न केवलं चिय, अधम्मवंता सयं सहावेण । जे वि य पच्चूहपरा, धम्मपराणं पराणं पि |चेइयसाहारणदव्य-दोहदुट्ठा ठिया य रिसिघाए । जे जे य जिणवरागम - उस्सुत्तपरूवणपरा य
॥७९॥
॥८०॥
॥८१॥
mn
॥८३॥
॥८४॥
॥८५॥
મા
॥८७॥
॥८८॥
| सरयससिलच्छिसच्छह-जिणसासणजसविणासगा जे य । जे वि य 4 वइणीविद्धंसकारिणो किर महापाया ॥ ८९ ॥ | 1. पिपीलिकाभिः । 2. अणुसोयं = अनुस्त्रोतः शदीराद्यनुकूलाचरणम् इत्यर्थः । 3. हत्थं = शीघ्रम् । 4. व्रतिनी = साध्वी० ।
324