________________
संवेगरंगशाला श्लोक नं. १११६-११५३
चिलातिपुत्रदृष्टान्तः जइ नियम भंजित्ता, तप्पायच्छित्तमणुचरेयव्यं । ता पढम चिय जुत्तो, नो काउं नियमभंगो ति ॥१९॥ तो कहियं नरवड़णो, जिणदासेणं जहा इमो देव! । अवि चयइ जीवियव्यं, न पुणो नियम चिरग्गहियं ॥२०॥ एत्तो पारत्तहियं, ता कीरउ देव वंकचूलिस्स । निच्छियभाविरमरणे, किमकिच्चेणं कएणिमिणा ॥२१॥ एवं युत्ते रन्ना सुय-निहिणो साहुणो समाहूय । पज्जतविहिसणाहो, कहाविओ धम्मपरमत्थो
॥२२॥ अह सो साहुसमीये, आलोइयसयलपुव्वदुचरिओ । खामियसमग्गजीयो, विसेसपडिवन्नवयनिवहो ॥२३॥ पंचपरमेट्ठिमंतं, परिवत्तंतो समुज्झियाहारो । मरिऊण अच्वुयम्मि, देवो जाओ महिड्ढीओ
॥२४॥ जिणदाससावगो वि य, सगामहत्तं पुणो णियत्तंतो । तं तह देविजुयलं, रोयंतं पेच्छिउं भणइ ॥२५॥ मंसम्मि अभुत्ते च्चिय, किं तुब्भे रुयह ताहिं तो कहियं । सविसेसविहियधम्मो, देवो अन्नन्थ सो जाओ ॥२६॥ अम्हे निप्पुन्ना उ, संपयमऽवि पाणनाहरहियाओ । जम्हा तहट्ठियाओ, सोगं तेणं रेमो ति
રળી अह जिणदासो दिव्यं, देविड्ढिं यंकचूलिणा लद्धं । जिणधम्मपहावेणं, नाउं एवं विचिंतेइ
૨૮ नमिरपरमपेमुब्भन्तदेविंदविंदु-भडकणयकिरीडुग्घट्ठपायाडरविंदो । जयइ जिणसमूहो देसिओ जेण धम्मो, सिवसुरपुरलच्छि-हत्थदाणेक्कदच्छो
॥२९॥ खणमडवि परिसुद्धं पालिऊणंडतकाले, कलिकलिलमडसेसं खालिङ जप्पभावा । पवरगइमुवेती वंचूलि ब्य जीवा, स जयउ जयपुज्जो वीयरागाण धम्मो
॥३०॥ इय वंकचूलिचरियं, निवेइयं संपयं परिकहेमि । पुव्वं चिय उक्खितं, चिलाइपुत्तस्स वित्तंतं
॥३१॥ "चिलातिपुत्रदृष्टान्तः" - भूमिपइट्ठियनयरे, नामेणं आसि जन्नदेवो ति । विप्पो पंडियमाणी, जिणसासणखिसणाऽऽसत्तो ॥३२॥ जो जेण जिप्पड़ इहं, सो सिस्सो तस्स इइ पन्नाए । वायम्मि निज्जिओ पवर-बुद्धिणा साहुणा सो यं ॥३३॥ पव्यापिओ य णवरं, पव्वज्जं देवयाए उज्झन्तो । पडिसिद्धो अह जाओ, निच्चलो साहुधम्ममि ॥३४॥ तहडयि हु जाइमएणं, दुगुंछभावं मणागमुव्यहइ । पडिबोहिओ य तेणं, नीसेसो निययसयणजणो ॥३५॥ भज्जा पुण तस्स परुढ-गाढपेम्माडणुबंधदोसेण । काराविउं समीहइ, तं पव्वज्जापरिच्चायं
॥३६॥ सो पुण निच्चलचित्तो, सद्धम्मपरो गमेइ दियहाई । अह अन्नवासरम्मि, दिन्नं से कम्मणं तीए ॥३७॥ तद्दोसेणं मरिऊण, स देवलोए सुरो समुप्पन्नो । इयरी वि य पव्वइया, तन्निवेएण संतता आलोयणं अकाउं, मया समाणी सुरेसु उप्पन्ना । अह जन्नदेवजीवो, चइऊणं रायगिहनयरे
॥३९॥ धणसत्थवाहगेहे, चिलाइनामाए दासचेडीए । तेण दुगुंछादोसेण, पुत्तभावं समणुपत्तो
॥४०॥ विहियं च जणेणं से, चिलाइपुत्तो ति 'गुत्तमभिहाणं । इयरी वि तओ चइउं, तस्सेव धणस्स भज्जाए ॥४१॥ पंचण्ह सुयाणुवरिं, नामेणं सुंसुमा सुया जाया । सो य चिलाईपुत्तो, बालग्गाहो कओ तीसे ॥४२॥ अच्चन्तकलहकारि ति, दुविणीओ ति सत्थवाहेण । निच्छूढो गेहाओ, परियडमाणो गओ पल्लिं ॥४३॥ आराहिओ य बाढं, पल्लिवई गाढविणयओ तेण । अह पल्लिवइम्मि मए, मिलिऊणं चोरनिवहेण ॥४४॥ जोगो ति कलिय विहिओ, पल्लीनाहो महाबलो सो य । अच्वन्तनिग्घिणो हणइ, गाभपुरनयरसत्थाई ॥४५॥ एगम्मि य पत्थावे, तेणं चोराण एयमुवइटुं । रायग्गिहम्मि नयरे, सत्थाहो अत्थि धणनामो ॥४६॥ तस्स य धूया नामेण, सुंसुमा सा य मज्झ तुम्ह थणं । ता एह तत्थ जामो, अवहरिउं तं च एमो ति ॥४७॥ पडियन्नं चोरेहि, रयणीए ततो गया य रायगिहे । ओसोयणी च दाउं, झत्ति पविट्ठा धणस्स गिहे ॥४८॥ मुटुं चोरेहिं गिहं, गहिया सा सुंसुमा वि इयरेण । सत्थाहो सुयसहिओ, अन्नत्थ लहुं अवक्कंतो ॥४९॥ पावियसमीहियत्थो, सट्ठाणं पट्ठिओ य पल्लीवई । अह उग्गयम्मि सूरे, पंचहि वि सुएहि परिकिन्नो ॥५०॥ दढदेहबद्धकवओ, नरवड़बहुसुहडपरिवुडो सिग्छ । तम्मग्गेणं लग्गो, धूयानेहेण सत्थाहो .
॥५१॥ भणिया य रायसुहडा, धणेण धूयं ममं नियत्तेह । दव्वं तुम्हं दिन्नं, इय भणिए धाविया सुहडा ॥५२॥ इंते य ते पलोइय, नट्ठा चोरा धणं विमोत्तूण । घेत्तूण य तं सुहडा, जहागयं पडिगया सव्वे ॥५३॥ 1. गोत्रम् = गुणवाचकम् ।
.
॥३८॥
33