________________
संवेगरंगशाला श्लोक नं. १०८७-१११८
नियमप्रतिपालनम् हा मन्दबुद्धिणो मह, परंमुहस्स वि महाणुभावेहिं । कहमुवयरियं तेहिं, परोक्यारेक्कनिरएहिं Rળા ते च्चिय चिंतामणिणो, कप्पदुमा कामधेणुणो य धुवं । नवरं निप्पुण्णेणं, मए न मुणिया मणागं पि ॥८॥ इय ते च्चिय मणिवडणो, सहे व्च सयणे व्य जणणिजणगे व्द । देवे व्च् समरमाणो, अणवरयं अह अन्नम्मि अवसरे, दमघोसा नाम सूरिणो दिट्ठा । अच्वंतपहिडेणं, पणिवइया ते य भत्तीए ॥९०॥ जोगो ति कलिय नेहिं, उवइट्ठो अरिहधम्मपरमत्थो । अणुहवसिद्धो ति पर-प्पमोयओ तेण गहिओ य ॥११॥ जाया य समीवग्गाम-वत्तिणा परमधम्मकुसलेण । जिणदाससावगेणं, सह मेती तेण य समं सो ॥१२॥ नयभूरिभंगगंभीर-मणुदिणं आगमं निसुणमाणो । वच्छल्लं कुणमाणो, सयणेसु व तुल्लधम्मसु
॥९३॥ निव्वत्तितो जिणमंदिरेसु, सव्यायरेण पूयाई । पुव्वग्गहियाभिग्गह-नियहं च सया वि चिन्तितो ॥९४॥ जहभणियं जिणधम्मं, परिपालिन्तो पमायविरहेण । सज्जणसलाहणिज्जं, सामंतसिरिं समणुहवइ ॥९५॥ अन्नम्मि य पत्थावे, नवइवयणाओ पउरबलकलिओ । कामरूवनरिंदं पड़, चलिओ सो विजयजत्ताए कालक्कमेण पत्तो, रिउणो देसस्स सीमभागम्मि । एत्थंतरम्मि पत्तो, पडिसत्तू वि हु तओ तत्थ ॥९७॥ ढलंतचारुचामरं, फुरंतछत्तडामरं । थिणंतसंदणोहयं समुल्लसंतजोहयं
॥९८॥ ढुक्कन्तमत्तवारणं, भडाण तुट्ठिकारणं । हिंसन्तआसघट्टयं, पढंतभूरिभट्टयं
॥१९॥ रसंततारतूरयं, चोइज्जमाणसूरयं । वज्जंतजुद्धढक्कयं, अन्नोन्नमुक्कहक्कयं
॥११००॥ थुव्वंतचित्तविंधयं अन्नोन्नघायसंधयं । संनद्धबद्धकवयं, नदन्तजोड्डसंखयं
॥१॥ फुरन्ततिक्खखग्गयं, दलाण ताण लग्गयं । पयंडकोवकारणं, परोप्परं महारणं
રા तओ य नट्ठकायरं, हयाऽऽसजोहकुंजरं । पहारजालजज्जरं, पडतदेहपंजरं
॥३॥ किरासि जं महाबलं, परेसिं संतियं बलं । रणाऽऽगयं समग्गय, खणेण तं पि भग्गयं
आसि रणंगणक्कडो, राया कामरूओ महाभडो । अह सो विखणेणनिज्जिओ. लह पाणेहिं कओ विवज्जिओ॥५॥ वंकचूली वि खरपहरभिन्नंगओ, विजियपडिवक्खु, समराउ लहुनिग्गतो । पतु उज्जेणिनयरीए घायाऽऽउरो, तस्स आगमणि तुट्ठो दढं नवरो
॥६॥ वेज्जसत्थेण से वणचिकिच्छा क्या, नेव जाया मणागपि नीरोगया । रोहपत्ता वि बिहडन्ति पाया पुणो, चत्तजीयाऽऽसओ तेण धुवमप्पणो
॥७॥ तो पुणो सोगगग्गिरसरो भूवई, भणड वेज्जे अहो मज्झ सेणावई । जेण केणावि दिव्योसहेणं लहुं, होइ नीरोगु तं देह एतो बहुं
ળી तयणु वेज्जेहिं सत्थाई संचिंतिउं, निउणबुद्धीए अवरोप्परं निच्छिउँ । |कायमसोसहं संसियं सोहणं, तस्स घायव्वणाणं च संरोहणं
॥९॥ अहजिणधम्मणुरत्तिण निरुवमतिण, कायमंसु पडिसिद्ध तिण । वरि जीविउ बच्चउ नियम म मुच्चउ, तो वि एउ सुमरंतएण
॥१०॥ अह जड़ पुण निब्भरपणय-जुत्तजिणदासययणओ कुणइ । ओसहमिमं ति रन्ना, पुरिसं पेसित्तु गामाउ ॥११॥ आहूओ इंतो पुण, देविदुगं पेच्छिऊण । जिणदासो पुच्छइ कीस, रुयह ताहिं च संलतं
॥१२॥ मयनाहाणं सोहम्म-कप्पदेवीणमिण्डिं अम्हाणं । मरिऊण वंकचूली, अभुत्तमंसो हवइ नाहो
॥१३॥ जड़ पुण तुह वयणाओ, कहंपि किर कायमसमऽसिही सो । ता नूणं भग्गनियमो, पडिही अन्नत्थ कुगईए ॥१४॥ एएण कारणेणं, रोएमो निब्भरं महाभाग! । एवं च तुमं सोच्चा, जं जुत्तं तं रेज्जासु
॥१५॥ आयन्निऊण एवं, विम्हियचित्तो गओ स उज्जेणिं । दिट्ठो य वंकचूली, नरवइवयणाणुरोहेण
॥१६॥ भणिओ य सुहय! नो कीस, कुणसि तं कायमंसपरिभोगं । जायारोग्गसरीरो, पायच्छित्तं चरेज्जासि ॥१७॥ तेणं पयंपियं धम्म-मित्त! एवं तुमंपि उवइससि । जाणन्तनियमभंगे, पच्छित्तं कं गुणं जणइ
॥१८॥ 1. स्तनत्स्यन्दनौघकम् । 2. हेषारवं कुर्वदश्वघट्टकम् । 3. स्तूयमानचित्र = आश्चर्यकारिवेधकम् ।
32