________________
संवेगरंगशाला श्लोक नं. १०४६-१०८६
नियमप्रतिपालनम् होसि वसे मज्झ तुम, हयास! नृणं विडम्बिओ संतो । जाइस्सइ सग्गं नग्ग-खवणओ नवरि विग्गुत्तो ॥४९॥ अह तेणं सा भणिया, अम्बा अम्ब ति पुव्यमुल्लविउं । तुममेव संपयं कह, जायं भणिऊण सेवेमि ॥५०॥ एयं च तदुल्लायं, कडगंडतरिओ समग्गमयि सोच्या । देवीपसायणट्ठा, चिरागओ चिंतए राया ॥५१॥ अच्छरियमहो! सम्माण-दाणनंदिज्जमाणहियया वि । नावत्थाणं बंधड़, इत्थी एगत्थ पुरिसम्मि ॥५२॥
कलग्गया वि ह. अणरत्तमणं मम पि मोत्तण । अमणिज्जंतं पि जणं, कामिउमिच्छइ इमा एवं ॥५३॥ धी! थी! पडिबंधो सव्व-हेव रामासु सुहविरामासु । अहह! कहं सुकुला वि हु, विहुरे खिप्पंति एयाहिं ॥५४॥ अज्जवि कोवि सुपुरिसो, एसो चोरो न जो मुयड़ मेरं । पत्थितो वि इमीए, सामभेयाइभणिईहिं ॥५५॥ अज्जऽवि रयणाधारा, धरणी अज्जवि न एइ कलिकालो । दीसंति जेण एवं-विहाई वरपुरिसरयणाइं ॥५६॥ जे किर करिकुंभत्थल-मेक्कपहारेण चेव खंडंति । ते वि हु अबलालोयण-सरपहरहया किलिस्संति ॥५॥ एसो य महासत्तो, इमीए इय पत्थिओ वि थेवं पि । सववत्थं नो चूरड़, ता इत्तो होइ दट्ठव्यो ॥५८॥ इय जाव निवो चिंतइ, ताव विणिच्छयकएण देवीए । भणियं किं रे! नियमा, नो काहिसि मज्झ वयणं ति ॥५९॥ | तेणाऽवि जंपियं सहरि-सेण एवं ति अह परुट्ठाए । वाहरियं देवीए, रे पुरिसा! रायसव्वस्सं हीरंतं किमुवेक्खह, धावह एसो इहाडजवसइ चोरो । इय सोच्चा सब्बत्तो, समागया जामरक्खभडा ॥१॥ असिचक्कचावहत्था, न जा पहारं कुणंति ता रन्ना । भणिया हंहो! चोरं, ममं व रक्खेज्जह इमं ति ॥६२॥ अह तेहिं पडिरुद्धो, अनुभियचित्तो महागइंदो व्य । विगमेड़ वंकचूली, रयणिं करकलियकवालो ॥३॥ देवीए विहियकोयो, सेज्जाभवणे गओ य नरनाहो । कह कह वि लद्धनिद्दो, पासुत्तो पच्छिमनिसाए ॥६४॥ अह जायम्मि पहाए, वज्जतेसुं पहायतूरेसु । अवसरनिवेयगेणं, पढियमिमं मागहसुएण
॥६५॥ अप्पडिहयप्पयायो, समत्थतेयस्सितेयनिम्महणो । अक्लंडमंडलधरो, पडिहयदोसाअरपयासो
॥६६॥ पवियंभमाणकमला-यरो य अचले पइट्ठिओ उदए । समग्गपयासपरो, जयसि तुमं देव! सूरो व्य ॥६॥ सुणिऊण इमं राया, कयपाभाइयसमग्गकायव्यो । अत्थाणे आसीणो, निसिवित्तंतं समरमाणो
॥६८॥ यंकचूली कयप्पणामेहिं । सो देव एस चोरो ति, जंपमाणेहिं उवणीओ ॥६९॥ दठ्ठण य से रूवं, विम्हइयमणेण चिंतियं रन्ना । एवंविहाए कह आ-गिईए चोरो हज्जेसो ॥७०॥ जइ सच्वं चिय चोरो, ता किं देवीए नो कयं वयणं । पायं न भिन्नचित्ताण, होइ कत्थ वि जओ खलणा ॥१॥ अहवा किमऽणेण विगप्पिएण, इममेव ताव पुच्छामि । इइ चिंतिऊण सुसिणिद्ध-चक्नुणा पेखिओ रन्ना ॥७२॥ तेण य कओ पणामो, दवावियं आसणं च उचियं से । तहियं आसीणो सो, पुट्ठो सयमेव नरवइणा ॥७३॥ हंहो देवाणुप्पिय!, कोऽसि तुमं किंच असरिसं कम्म । अच्वन्तनिंदणिज्ज, पारद्धं तेण तो भणियं . ॥७४॥ सीयन्तपरियणभत्थियाण, पुरिसाण खीणविहवाणं । न हु णवरि कायराणं, गरुयाण वि चलइ मइविहवो ॥५॥ कोऽसि तुमं जं च तए, पुटुं तत्थ वि न किं पि वत्तव्यं । एवंविहकिरियाए, पायडिए णियसरुवम्मि ॥६॥ रन्ना भणियं मा भणस, एरिसं होसि तं न सामन्नो । ता अच्छउ ताव इम, कहेसु रयणीए वित्तंतं ॥७७॥ | देवीए उल्लावो, नूणं रन्ना वियाणिओ सव्यो । इइ निच्छिऊण तेणं, पयंपियं देव! निसुणेसु ॥८॥ तुह गेहं मुसिउमणो, अहं पविट्ठो तहिं च देवीए । दिट्ठो कहपि एन्तो वि, देव अन्नो न वित्तंतो ॥७९॥ पुणरुतं पुच्छिओ वि हु, जाव इमं चिय स जंपड़ महप्पा । सप्पुरिसयाए तुट्टेण, ताव भणियं नरिंदेण ॥८०॥ तो भद्द! बरेसु वरं, तुट्ठोऽहं तुज्झ सुद्धचेट्टाए । तो वंकचूलिणा भाल-बट्टकयपाणिकोसेण
॥१॥ विन्नतं एसो च्चिय, देव! वरो सव्वहा न कायव्यो । देविं पडुच्च कोयो, जं सा जणणी मए भणिया ॥८२॥ पडियन्नमिमं रन्ना, तओ वियंभंतगाढपणएण । पुत्ते ब्व पक्खवायं, अच्वंतं उव्वहंतेण
॥३॥ विओ महंतसामंत-संतिए सो पयम्मि दिन्नो य । करितरयरयणविहयो, समप्पिओ सेवगजणो य ॥८४॥ एवं च पत्तविहवो, सो चिंतइ ते समग्गगुणनिहिणो । एरिसकल्लाणाणं, निबन्धणं सूरिणो जाया ॥५॥ कहमन्नहा तहाऽहं, जीवंतो कह व मज्झ सा भइणी । कह वा इण्डिं एवं-विहं च लच्छिं अणुहवन्तो ॥८६॥ 1. ननक्षपणकः = नगसाधुः । 2. विगोपितः
31