________________
संवेगरंगशाला श्लोक नं. १०११-१०४८
नियमप्रातपालनम् धणवन्तलोयमन्दिर-पवेसनीहरणदारपडिदारे । पेहिता य पविट्ठो, मुसणट्ठा गरुयगेहम्मि
॥११॥ अह तम्मि नयरि दीसंत-बाहिराकारसुंदर सोच्चा । कलहं परोप्परं महिलि-याण चिंतेउमारद्धो ॥१२॥ नूणं न तह बहुधणं, अत्थि गिहे एत्थ कलहकरणाओ । 'छुल्लुच्छलंति ऊणाई, जेण लोए वि पयडमिणं ॥१३॥ संते वि हु थोवधणे, मुटे का होज्ज मज्झ संपत्ती । नहि बिंदुणा भरिज्जइ, अइगरुएण वि नईनाहो ॥१४॥ इय तं मोत्तूण घरं, स महप्पा सयलनयरिपयडाए । गणियाए देवदत्ताए, मंदिरम्मि गओ झत्ति ॥१५॥ खत्तं च पाडिऊणं, कयकरणो रयणरम्मभित्तिम्मि । वासभवणे पविट्ठो, अच्छिन्नजलंतदीवम्मि
॥१६॥ दिट्ठा य सुहपसुत्ता, सेज्जाए गाढकोढसुढिएण । एगेण नरेण समं, सा गणिया भीसणंगेण
॥१७॥ अहह! कहं एवंविह-धणवित्थारा वि पेच्छ दविणट्ठा । कुर्हि पि अभिगमती एसा इय वट्टइ अणज्जा ॥१८॥ अहवा अहं अणज्जो, जो एत्तो वि हु धणं समीहामि । ता पज्जतं इमिणा परमिस्सरगिहमणुसरामि ॥१९॥ ताहे समग्गवणिय-प्पहाणसेट्ठिस्स मंदिरे खत्तं । पाडिता सणियगई, झत्ति पविठ्ठो भवणमझे ૨૦ पेच्छइ य तहिं सेटिं, करसंपुडधरियखडियसंपुडयं । पुत्तेण समं लेक्खग-मडणुक्खणं चिय करेमाणं ॥२१॥ एत्थ य एगम्मि विसोवगम्मि, कहमवि अपुज्जमाणम्मि । रुट्ठो जंपइ सेट्ठी, रे! रे! कुलकवलणकयन्त! ॥२२॥ अवसर दिट्ठिपहाओ, मा गेहे मज्झ वसिहिसि खणं पि । एत्तियमेतऽत्थखयं, नाऽहं पिउणो वि हु सहिस्सं ॥२३॥ एवं पयंपमाणं, उब्भडकोवारुणच्छिविच्छोहं । तं पेच्छिऊण चिंतइ पल्लिवई विम्हिओ संतो ॥२४॥ जो एगविसोवगविप्प-णासमऽवलोइऊण पुत्तमऽवि । निस्सारिउं समीहड़, सो जड़ मुसियं गिहं मुणइ ॥२५॥ ता नूण मरइ धणविप्पणास-वसजायहिययसंघट्टो । एवं च किविणपिउणो, न मारणं जुज्जइ इमस्स ॥२६॥ वच्चामि मंदिरे नरवइस्स, गिण्हामि वंछियं तत्तो । न हु विरमइ तण्हा वार-णस्स, तणुविरयनीरेण ॥२७॥ एवं परिभायेंतस्स, तस्स रयणी विराममणुपत्ता । अरुणो विप्फुरिओ पुच्च-दिसिमुहे घुसिणतिलउ व्व ॥२८॥ अह सणियं चिय तत्तो, नियत्तिउं सो गओ अरण्णम्मि । पुट्ठसरीरं गोहं, घेत्तुं च समागओ नयरिं ॥२९॥ मुक्का य तेण तत्पुच्छ-बद्धदढदोरगेण अप्पाणं । संजमिऊणं गोहा, निवभवणारोहणनिमित्तं निठुरचरणावटुंभओ य, सो लंघिऊण गिहभित्तिं । पासायं आरुढो, पल्लिवई तयणु तुट्ठमणो ॥३१॥ तं उज्झिऊण सणियं, आढत्तो पविसिउं भवणमज्झे । तव्वेलं पुण तत्थ य, रन्नो उपरि विहियकोवा ॥३२॥ मणिभूसणकंतिकडप्प-निहयतिमिरा नरेंदवरभज्जा । सेज्जागया पलोइय, तं जंपिउमेयमाऽऽरद्धा ॥३३॥ को भद्द! तुमं? चोरो म्हि, वंकचूलि ति भुवणजणपयडो । मणिकणगचोरणडट्ठा, इहागओ तेण इय भणिए ॥३४॥ परियुत्तं देवीए, न तुम चोरो हिरन्नमाईणं । चोरिउमिच्छसि निग्घिण!, जेणं मम संपयं हिययं ॥३५॥ तेणं पयंपियं सुयण!, मा तुम एवमुल्लवसु जेण । को सुचिरजीवियउत्थी, फणिपहुमणिमभिलंसइ घेत्तुं ॥३६॥ अह तस्स मयणसच्छह-सरीरसुंदेरहरियहिययाए । इत्थीसहावओ च्चिय, अच्वन्तं तुच्छबुद्धीए રૂથી कुलंगजणावलोयण-परंमुहाए अणंगविहुराए । तीए भणियं भद्दय!, दूरुज्झियपडिसयविगप्पो ॥३८॥ अभिगमसु ममं संपड़, सेसा तुह चिन्तियत्थसंपत्ती । एतो च्चिय नीसेसा, सविसेसा होहिइ अचिरा ॥३९॥ किं नो पेच्छसि अच्वंत-निम्मलुम्मिल्लरयणपहपसरं । आभरणमालियं एत्थ सुहय!, एयाए तं सामी ॥४०॥ इय तीए गिरं सोउण, जंपियं यंकचूलिणा सुयणु! । का सि तुम किमिहेच्छसि, को या तुह पाणनाहो त्ति ॥४१॥ तीए भणियं भद्दय!, महानरिंदस्स अग्गमहिसी हं । कयकोया नरनाहे, एवं एत्थावसामि ति ॥४२॥ पुव्वग्गहियाभिग्गह-मणुसरिऊणं पयंपियं तेण । जइ नरवड़णो भज्जा, ता मह जणणि ब्व होसु तुमं ॥४३॥ ता मा महाणुभावे! पुणरवि एवं समुल्लविज्जासि । मइलिज्जड़ जेण कुलं, कुलप्पसूयाण तमऽकिच्वं ॥४४॥ अहह महामुद्ध!, किमेव-मडणुचियं वाउलो व्य वाहरसि । इय निभच्छंतीए तीए, सकोवाए भणिओ सो ॥४५॥ जं सुमिणे वि न पेच्छसि, भूवइभज्ज पि तमहुणा पत्तं । किं मूढ! नोव जसि, पडिभणियं तेण एत्ताहे ॥४६॥ अम्ब! विमुंच ग्गाहं, मणसावि हु चिंतियं न जुत्तमिमं । वरमुग्गविसं खइयं, मा क्यमेवंविहमज्जं ॥४७॥ वयणपडिकूलणावस-सविसेसविसप्पमाणकोवाए । पयडक्वरेहिं भणियं, देवीए तं पडुच्च इमं ॥४८॥ 1. 'छलकाय छे' भाषायाम् । 2. 'वसो' इति भाषायाम् (आज की भाषामें नया पैसा के समान)। 3. अल्यविरजोनीरेण । 4. दूरोज्झितप्रतिश्रयविकल्पः । |
30