________________
संवेगरंगशाला श्लोक नं. ६३६-६७२
नियमप्रतिपालनम् सदसदविसेसणं पि हु, एत्तो च्चिय वुच्चइ इह नराणं । अन्नह समम्मि पंचिं-दियत्तणे होज्ज कह भेदो ॥३६॥ इय मुणिवइणा भणिए, सम्ममभिग्गहचउक्कमाऽऽदाय । काऊणं च पणाम, भिल्लवई पडिगओ सगिहं ॥३७॥ सिस्सजणेण परिवुडा, मुणिवइणो वि य जहाभिमयदेसं । इरियासमिइजुत्ता, सणियं गंतुं पयट्ट ति ॥३८॥ इयरस्स य पावपओयणेसु, अणवरयकरणपउणस्स । नाणाविहवसणसया-उलस्स वच्चन्ति दियहाई ॥३९॥ अह अन्नया कयाई, अत्थाणीमंडवे निसण्णण । तेणं पयंपियमिम, चिरमिह यवसायरहियस्स
૪૦ वोलंति वासरा मे, ता भो पुरिसा! पुरं व नयरं वा । गामं सत्थं 'युचियं, सव्वत्थ पलोइउं एह ॥४१॥ जेण तयं लुटेउं, बच्चामो सेसज्जचाएण । महुमहणं पि विमुंचड़, लच्छी ववसायपरिहीणं
૪૨ आयन्निऊण एवं तहत्ति पडिसुणियसासणा झत्ति । पुरिसा जहुत्तठाणाई, हेरिऊणाऽऽगया बिन्ति ॥४३॥ नाह! निसामेहि महा-सत्थो बहुसारवत्थुपडिपुण्णो । अमुगपहेणं एही, दोण्हं दिवसाणमुवरिम्मि ૪૪ ता जड़ चट्टाबंधं काउं, अच्छह अणागयं तब्भे । ता पावेह जहिच्छिय-लच्छीविच्छड्डमचिरेण । ॥४५॥ एवं सोचा कइवय-दिणाणमुचियं गहाय पाहेज्जं । नियपरियणपरिकिन्नो, पल्लिवई तं गओ ठाणं ॥४६॥ सो पुण सत्थो अक्सउण-दोसओ तं पहं विमोत्तूण । मग्गंतरेण लग्गो, पत्तो य समीहियपएसं ૪૭ भिल्लाहियो य तप्पह-पलोयणं कुणइ अणिमिसच्छीहिं । नवरं पुव्याणीयं, संबलगं निट्ठियं सव्यं ૪૮ના ताहे विच्छायमुहो, पीडिज्जतो छुहाइ पडिवलिओ । पत्तो पल्लिसमीये, तत्तो गंतुं अचाइंतो ॥४९॥ सिसिरतरुच्छायाए, नवकिसलयसत्थरे समकिलंतो । पामुक्कनीसहंगो, विस्सामं काउमाढतो
॥५०॥ परियणपुरिसा य गया, सव्वत्तो कंदमूलफलहेउं । अह एगत्थ पएसे, तेहिं अवलोयमाणेहिं
॥५१॥ फारफलभारभज्जिर-साहासयसंकुलो महासाही । किंपागनामधेओ, दिट्ठो अच्चन्ततुट्टेहिं
॥५२॥ फलाणि तत्तो विपाकपिंगाणि । उवणीयाणि य सिरियंक-चुलिणो विणयपणएहिं ॥५३॥ भणियं च तेण हंभो!, फलाणि एयाणि किमभिहाणाणि । दीसन्तसुंदराई, न कयाइ वि दिट्ठपुव्वाइं ॥५४॥ तेहिं भणियं सामी, न याणिमो नामधेयमेयाणं । पागवसेणं केवल-मणुमाणेमो रसं पवरं
॥५५॥ “नियमप्रतिपालनम्" - पल्लिवइणा वुत्तं, हवंति जइ अमयनिव्विसेसाणि । अमुणियनामाणि इमाणि, तहवि भुंजामि न फलाणि ॥५६॥ तव्वेलावतगमेग-मेव मोत्तुं च छुहकिलंतेहिं । आढ़त्ताइं ताई, भोत्तुं पुरिसेहिं सेसेहिं ।
॥५७॥ मुहमुहरेसुं तेसुं, विसएसु व परिणइम्मि विरसेसुं । भुंजेउं सुत्तेसुं, विसवसओ चेयणा नट्ठा ॥८॥ अह पमिलाणच्छिजुया, अन्तो च्चिय मुज्झमाणनिस्सासा । निदाइउं पवत्ता, सुहसेज्जाए पसुत्त व्य ॥९॥ अह तज्जीयं घेत्तुं व, चोरो इव दिणयरो गओ अत्थं । तग्गमणं पि य पक्खीहिं, पिसुणियं वाउलरवेणं ॥६०॥ कुणमाणो जीयलोयं, कंकमरसरंजियं व सव्यत्तो । कयचक्कयायविहरो, संझाराओ पवित्थरिओ गवलगुलियासमप्पह-पडसंछाइयतणु व्य पंसुलिया । ताविच्छगुच्छकसिणा, वियंभिषा तिमिररिंछोली ॥२॥ निच्चविडप्पगसिज्जंत-चंदपब्भट्ठसगलपडलं य । एक्कसरियाए सव्वत्थ, पसरियं तारयाजालं
॥६३॥ तो तिजयविजयदिक्खिय-वम्महमुणिसयणफलिहफलयं व । तियसभवणंगणु-छंगपुन्नकलहोयकलसो व्य ॥६४॥ गयणसरोवरवियसंत-सहस्सपत्तं व रयणिरमणीए । 'रोयण-थोर-थवक्को व्य, उग्गओ तुहिणाकिरणो वि ॥५॥ ताहे गमणडणुकूलं, येलं कलिऊण पल्लिनाहेण । सुत्त ति मन्नमाणेण, बोहिया ते गुरुगिराए ॥६॥ पुणरुत्तं जंपिया वि हु, न जाय थेवं पि देन्ति पडिवयणं । ताव समीवे ठाऊण, निउणमवलोइया सव्वे ॥६॥ | निन्नट्ठजीवियव्ये, सब्वे दठूण चिंतियं तेण । अमुणियनामफलाणं उपयोगफलं अहो एयं
॥८॥ अहमऽवि एयमऽवत्थं, इमाई भोत्तुं फलाणि वच्चंतो । जड़ निक्कारणवच्छल्ल-मुणिवइनियमो न मे हुन्तो ॥६९॥ ते गुरुणो गुणनिहिणो, तमतरुसिहिणो जयंतु जाजीवं । जेहिं नियमप्पयाण-च्छलेण जीयं च मे दिन्नं ॥७॥ इय सुचिरं गुरुमुवहि-ऊण अच्चन्तसोगविहुरंगो । तप्पहरणाइउवगरण-मेगठाणम्मि ठविऊण ॥१॥ भडचडयरपरिखित्तो, पुब्बिं भमिऊण पल्लिमज्झम्मि । कह संपड़ एगागी, तत्थ वि मयसव्वपरिवारो ॥७२॥ 1. वा उचितम्। 2. वट्टाबन्धं = मार्गरोधनम् । 3. श्रमक्लान्तः । 4. पंसुलिया = दुराचारिणी स्त्री। 5. राहुः । 6. झगिति । 7. गोरोचनस्थूलस्तबकवत्।
28