________________
वङ्कचुलनियमग्रहणम्
संवेगरंगशाला श्लोक नं. ६०१-६३५
॥॥
nu
n
॥४॥
एवं सोच्चा नरवइ - सुएण भणियं कयंजलिउडेण । भयवं । देमो वसहिं, परं न एत्थाऽऽवसंतेहिं तुम्हेहिं थेवमेत्ता वि मज्झ लोयस्स धम्मसंबंधा । कहियच्या नूण कहा, किंतु सकज्जम्मि जइयव्यं जम्हा तुम्भं धम्मे, वन्निज्जई सव्वजीयपरिरक्खा । अस्सच्चवयणविरई, परधणगिहिणीपरिच्चाओ | महुमज्जमंसपरिभोग - वज्जणं निच्चमिंदियजओ य । एव करते य धुवं, सीयइ अम्हाण परिवारो अहह ! कहं सकुलक्कम-संबद्धजिणिदधम्मसव्वस्सं । विस्सुमरइ दुस्संगइ - गसिओ वि हु अज्ज विन एस ॥५॥ इय चिंतंतेण मुणी- सरेण पडिवज्जिया ववत्था से । 1 धम्मविवरंमुहम्मि वि, जणम्मि जुत्त च्चिय उवेहा ॥६॥ तो यंकचूलिणा पण- मिऊण तेसिं समप्पिया वसही । सज्झायझाणणिरया, ठिया य ते तत्थ भयवंतो ॥७॥ | कुव्यंति विविहदुक्कर - तवचरणमणुत्तरं अहिज्जंति । नयभंगगहणमागम - मणुपरियट्टंति य तदत्थं भावेंति भावणाओ, पालिंति वयाइं निरइयाराई । मुणिणो महाणुभावा, सुगुरुसमीवट्ठिया संता तत्तो
॥८॥
॥९॥
॥१०॥
॥११॥
॥१२॥
॥१३॥
॥१५॥
॥१६॥
॥१७॥
॥१८॥
| संथववसथेयुप्पन्न - भत्तिणा वंकचूलिणा सम्मं । णिययपहाणपरियणो, वाहरिऊण य इमं भणितो हंभो देवाणुपिया !, खत्तियकुलसंभवं ममं सोच्चा । माहणवणियप्पमुहो, विसिट्ठलोगो इहं एही तम्हा एत्तो न गिहम्मि, जीवघाओ न मंसपरिभोगो । नो मज्जपाणकीला, कायव्या किंतु पल्लिबहिं एवं च कए एए वि, साहुणो दूरमुक्कविचिकिच्छा । गिण्हंति तुम्ह भवणेसु, भत्तपाणं जहावसरं जह आणवेड़ सामी, तह काहामो त्ति तेहिं पडियन्नं । बोलाविंति य दिवसे, मुणिणो वि सकज्जउज्जुत्ता ॥१४॥ अह मुणिवइणा नाउं, विहारकालं ममत्तरहिएण । सेज्जायरो त्ति विहिणा, कहियमिमं वंकचूलिस्स भो नरवइसुय! तुह वसहि- दाणसाहेज्जमेक्कमासज्ज । एत्तियदिणाई बुत्था, एत्थं अम्हे समाहीए एतो पुण पडिपुण्णा वट्टइ अवही विहारसमओ य । संपत्तो लक्खिज्जइ इमेहिं पच्चक्खलिंगेहिं पेच्छसु 2 वइउक्कंता, कच्छा उच्छूणमिन्तजंतेहिं । सव्वत्तो सगडेहिं, अक्कंता सयलमग्गा वि | थेवसलिलाउ पव्यय - नईउ वसभा वि जायदढथामा । सुक्कसलिला य पंथा, गामा उपव्यायचिक्खल्ला ॥१९॥ ता भो महायस! तुमं, परमुवयारि त्ति भन्नसे एवं । गामन्तरगमणट्ठा, अणुजाणसु संपयं अम्हे | जम्हा गोउलसारइय- मेहभमरउलसउणिसुमुणीणं । हुन्ति अनियत्ताओ, वसहीओ सहावओ चेव इय भणिउं मुणिवइणो, गंतुं संपट्ठिया सह मुणीहिं । तेसिमणुव्वयणट्ठा, पल्लिवई पट्टिओ ताहे अह सूरीहिं समं चिय, ताव गओ जाव निययसीमंतं । तो बंदिऊण सूरिं, पयंपिउं एवमाऽऽदत्तो भयवं! एतो उवरिं, एसा परदेससंतिया सीमा । ता गच्छह वीसत्था, अहं पि सगिहम्मि बच्चामि वज्जरियं मुणिवइणा, नरवइसुय! जा तए सह ववत्था । धम्माकहणसरुवा, आसी सा संपयं पुन्ना ता तुज्झ अणुन्नाए, धम्मुवएसं पयंपिडं किं पि । 4 वंछत्थि वच्छ ! बुच्चउ, किंवा पुव्वं पिव निसेहो उच्चालियचलणा एत्थ सूरिणो केत्तियं कहिस्संति । इय चिंतिऊण तेणं, पयंपियं भणसु सुकरं ति एत्थन्तरम्मि सूरी, सविसेससुयोवओगओ गाउं । जेहिं नियमेहिं जायड़, इमस्स धम्मुम्मुहा बुद्धी. जत्तो पच्चक्खं चिय, उप्पज्जइ आवयापडिग्घाओ । मुणइ य एयं णियमा, नियमाण फलं इमाणं ति ॥२९॥
॥२०॥
॥२७॥
૫રા
―
॥२१॥
॥२२॥
॥२३॥
॥२४॥
“चङ्कचुलनियमग्रहणम्”
॥३०॥
तो कहड़ जहा भद्दय!, जीये घाओ न ताव दायव्यो । जाय न सत्तट्ठपए, पच्छाहुतं नियत्तो सि एगो एसो नियमो, बीओ पुण मा अनायनामाणि । भक्खिहसि फलाणि तुमं, अच्चन्तछुहाऽभिभूओ वि ॥३१॥ तइओ पुण गरुयनरिंद- अग्गमहिसी न कामियव्य त्ति । भोतव्यं नेव य काय - मंसमेसो चउत्थो ति एए चउरो वि तुमं, जाजीयं सव्वजत्तओ नियमे । पालेज्जसु एयं चिय, जम्हा पुरिसाण पुरिसवयं किंच
॥३२॥
॥३३॥
| माणेक्ककणगमुत्ता-हलाई महिलाण मंडणं एयं । पडिवन्नपालणं पुण, सम्पुरिसाणं अलंकारो छिज्जउ सीसं परिगलउ संपया बन्धवा वि विहडंतु । पडिवन्नपालणे सुपुरि-साण जं होइ तं होउ 1. धर्म विपराङ्मुखे । 2. वृत्युत्क्रान्ताः । 3. म्लानकर्दमाः = शुष्ककर्दमाः । 4. वाञ्छाऽस्ति ।
27
॥२५॥
॥२६॥
॥३४॥
॥३५॥