________________
संवेगरंगशाला श्लोक नं. ८६४-६००
वङ्कचुलदृष्टान्तः इय सप्पणयभत्थण-पल्हत्थियनियकुलव्ववत्थेण । पडिवन्नं कुमरेणं, विसयासंगीण किमकिच्वं
૬૪ अह परियणेण सहिओ, पहिट्ठचित्तेहिं तेहिं भिल्लेहिं । दंसिज्जमाणमग्गो, पडुच्च पल्लिं पयट्टो सो ॥५॥ अच्वंतनिबिडदुमदुग्गमेण, सणियं पहेण गच्छंतो । सीहगुहापल्लीए तीए अदूरम्मि संपत्तो
॥६६॥ | दिद्रा य कुमारेणं, दंसणमेते वि दिनभरिभया । विसमगिरिदुग्गलग्गा, कयन्तजणणि व्व सा झत्ति ॥६॥ अवि यएगत्थनिहियकुंजर-महंतदंतोवरइयपरिवेढा । अन्नत्थ मंसविक्क्य-मिलन्तजणजणियहलबोला
॥६८॥ एगत्थ बिंदपग्गहिय-पहियकीरंतकरुणरुन्नरवा । अन्नत्थं विणासियजंतु-रुहिरविलफिलियमहिवट्ठा ॥६९॥ एगत्थ घोरसरघुरु-हुरन्तकोलेयनिवहदुप्पेच्छा । अन्नत्थुल्लंबियपिसिय-भक्खणुम्मिलियसउणिकुला ॥७०॥ एगत्थ परोप्परवइर-भावजुझंतभीमभिल्लभडा । अन्नत्थ लक्खविंधण-पयट्टएगग्गधाणुक्का
॥७१॥ जत्थ य दुहत्तजणमारणम्मि, धम्म वयन्ति निक्करुणा । गिज्जड़ य परममंडण-मऽकित्तिमं परजुवइसंगे ॥७२॥ सलहिज्जड़ मइविभवो, विसिट्ठ [विसत्थ] जणवंचणम्मि दढवरं । वुज्झइ हियभासिम्मि, तव्विवरीए य मित्तत्तं ॥७३॥ जह तह भासित्तणमडवि, वन्निज्जड़ वयणकोसलतेण । सत्तवियलो ति भन्नड़, नयाणुवत्ती वि मूढेहिं ॥४॥ इय एवंविहलोएण, संकुलाए य तीए पल्लीए । अच्चन्तपाववसगो, नरयकुडीए व्य स पविट्ठो ॥५॥ ठविओ य सबहुमाणं, चिरपल्लीयइपयम्मि भिल्लेहिं । निययपरक्कमवसओ, जाओ अचिरेण पल्लिवई ॥७६॥ अवगणियकुलायारो, अविचिन्तियजणगधम्मववहारो । अवहत्थियलज्जभरो, विस्सुमरियसाहुधम्मगिरो ॥७७॥ | वणवारणो व्य अणिवा-रणो सया तेण भिल्ललोएण । परियरिओ अणवरयं, पाणिवहाईसु वटुंतो ॥८॥ | पच्चासन्नपुरागर-मडंबकब्बडविणासणुज्जुत्तो । थीबालबुड्ढवीसंभ-घायदिन्नावहाणो य
॥७९॥ निच्वं जूयपसंगी, निच्चं चिय मज्जमंसउवजीयी । तत्थेव य जायरई, कालं योलेइ लीलाए
૮૦થી अह अण्णया कयाइ, वच्चंता कहवि सत्थपभट्ठा । कइवयसिस्सपरिवुडा, संपत्ता तत्थ आयरिया जाओ य तम्मि समए, निवडंतद्दामसलिलपब्भारो । तंडवियसिहंडिकुलो, पढमो च्चिय पाउसाऽऽरंभो रेहन्ति जम्मि पल्लव-पसाहिया साहिणो महीपटुं । अवगुंठियं व छज्जइ, निरंतरं हरियपडएण ॥८३॥ गिरिसिहरेहितो तुंग-लोलकल्लोलरवनिहेण जहिं । गिम्हं व सवंतीओ, महानईओ पलोट्टंति
૮૪ जम्मि य पउरजलाउल-महिमंडलदुग्गमग्गपरिभग्गा । दुराउ च्चिय सुमरिय-दइया पहिया नियत्तंति ॥५॥ इय एवंविहरुवं, परिसायालं पलोइउं सूरी । समणे सुगुणपहाणे, महुरगिराए इमं भणइ
૮દ્દા भो भो महाणुभावा!, उब्मिन्नतणंकुरा मही जाया । कुंथुपिवीलियपउरा, ता एत्तो जुज्जइ न गंतुं ॥८७॥ जम्हा जिणेहिं कहिया, सारो धम्मस्स एत्थं जीवदया । तबिरहम्मि य दिक्खा, निरत्थिया कुनिवसेव व्य ॥८८॥ एतो च्चिय वासासुं, सुप्पडिलीणंगुवंगवावारा । कुम्मु व्य महामुणिणो, एगट्ठाणम्मि निवसति ॥८९॥ । जामो पल्लीए, इमाए किर एत्थ वंकचलि ति । विमलजसभवइसओ, सम्मइ भिल्लाण नाहो ति ॥९०॥ तं मग्गिता वसहिं, अइलंघेमो इमं वरिसयालं । एवं च निक्कलंक, अणुचिण्णं होइ सामण्णं ॥९१॥ पडियन्नं समणेहिं, तओ गया वंकचूलिणो गेहे । गबुग्गीवेण मणाग-मेतयं तेण पणिवइया
॥९२॥ दिन्नासीसेण य मुणिवरेण भणियं अहो महाभाग! । अम्हे सत्थब्भट्ठा, संपड़ गंतुं च असमत्था ॥१३॥ | जिणसासणसरवराय-हंसनरनाहविमलजसपुत्तं । सोऊण तुम इहई, समागया ता महाभाग!
॥१४॥ उवणेहि किंपि वसहिं, चाउम्मासं जहा इह यसामो । पयमेत्तं पि न गंतुं, कप्पइ एत्तो तवस्सीणं अह पावपरिगएण वि, अणज्जसंगइसमुत्थदोसाओ । तेणं भणियं भययं!, नो यसिउं जुज्जए एत्थ ॥१६॥ जेणं इह मंसासी, पाणियहाऽभिरयमाणसो कूरो । लोगोऽणज्जो खुद्दो, न साहुसंवासजोगो ति ॥९॥ तो मणिवइणा भणियं, अहो महाभाग! किमिह लोगेण । जीवाण रकखणं चिय, कायव्वं सव्वजत्तेणं ॥९८॥ कुंथुपिपीलियपडलाऽऽउलम्मि, नवहरियसलिलकलियम्मि । भूमितले वच्चंता, जड़णो धम्माउ भस्संति ॥१९॥ ता दंसेसु निवासं, साहिज्जं कुणसु अम्ह धम्मम्मि । उत्तमकुलप्पसूयाणं, दूसणं पत्थणाभंगो ॥९००॥ 1. 'केदी' इति भाषायाम् 2. रुधिरव्याप्त० । 3. कोलेय = शूकर० ।
26