________________
संवेगरंगशाला श्लोक नं. ८२८-८६३
वङ्कचुलदृष्टान्तः तदसामत्थे पुण सव्व-हा वि धम्मियविसिट्ठलोयमओ । जह तह तप्परिचाई वि, तदरिहो होइ विन्नेओ ॥२८॥ तह पयईए विणीओ, पयईए चेव साहसेक्कथयो । पयईए सुकयन्नू, निच्चियनिग्गुणभवठिई य ॥२९॥ तत्तो य तविरत्तो, पयईए चेव अप्पहासो य । पयईए अद्दीणो, पयई पडिवन्नसूरो य
રેલી आराहणाए जो वि य, ठियं जणं जणियपावपरिहारं । सोउं दटुं च भये, तभत्तिरसिज्जमाणमणो ॥३१॥ होहं अहं कहंपि पि हु, कयावि कमचिन्नपुन्नसामन्नो । किं मन्ने पुन्नेहिं, सव्वन्नुविहीए इयरुयो। इय यासणापहाणो, धीबलिओ थिरपसन्तपयई य । सिट्ठजणस्स बहुमओ, नेओ आराहणा-अरिहो ॥३३॥ अहवा अच्वंतचंडमणवयण-कायकिरिया वि कुरकम्मा वि । अणवरयं महुमेरय-पिसियाडसणलालसमणा वि ॥३४॥ थीबालवुड्ढमारण-चोरिक्कपरिस्थिसेवणपरा वि । अलिउल्लावाभिरती वि, धम्मविहिओवहासा वि, ॥३५॥ होऊण पुवकाले, किं पि हु वेरग्गकारणं पप्प । पच्छा पच्छायावा, परमोवसमं पवज्जति
॥३६॥ जे ते विं हुंति आरा-हणाए अरिहा सुहासया धीरा । रायसुयवंकचूली, चिलाइपुत्ताइणो व्य धुवं વરૂણો तहाहि- 'वङ्कचुलस्य दृष्टान्तः' । सुविभत्ततियचउप्पह-चच्चरदेवउलभवणरमणिज्जे । सिरिपुरनगरे राया, अहेसि नामेण विमलजसो ॥३८॥ वइरिकरिकुंभनिन्भेय-लग्गहिरारुणुब्भडच्छायो । परिकुवियजमकडक्खो व्य, जस्स खग्गो रणे सहइ ॥३९॥ जस्स य जिणमुणिचलणु-प्पलेसुभसलतणं समुव्वहइ । भत्तिवसेण य मणिमउड-किरणटिविडिक्कियं 'सीसं ॥४०॥ तस्स य भज्जा निरुवम-रूवाइगुणोवहसियसुरदयिया । सयलंतेउरपवरा, नामेण सुमंगला देवी ॥४१॥ जमलगजायत्तणओ, पुत्तो नामेण पुप्फचूलो से । धूया य पुप्फचूला, दोन्नि वि अन्नोन्नणिद्धाणि ॥४२॥ नवरं अणत्थसत्थं, उप्पायंतो पुरम्मि सव्वत्थ । भन्नइ स पुष्पचूलो, जणेण किर वंकचूलि ति ॥४३॥ नामेण इमेणं चिय, संपत्तो सो पसिद्धिमन्नदिणे । तदुवालंभायन्नण-रुटेणं सो नरिंदेणं
॥४४॥ निव्विसओ आणतो, ताहे नियपरिजणेण परियरिओ । तीए विय भइणीए, सहिओ नयराउ नीहरिओ ॥४५॥ लंघित्ता नियदेसं, बच्चंतो पउरगिरिसणाहाए । हरिनहराऽऽहयकुंजर-विमुक्कसिक्कारभीमाए
૪દ્દા नीरंधगरुयतरुवर-पडिरुद्धाइच्चकंतिपसराए । पसरंतसरहसहरिस-रवसवणपलाणसीहाए
॥४७॥ सीहावलोयणाउल-मयउलकीरंतदरिपवेसाए । वेसाए व्व सया वि हु, महाभुयंगेहिं कलियाए . ॥४८॥ अडवीए निवडिओ सो, कत्थ वि य अदिस्समाणमग्गाए । तण्हाछुहाकिलंतो य, जंपिउं एयमाढतो ॥४९॥ रे पुरिसा! उच्चतरुमि, आरुहिताऽवलोयह दिसाओ । किं अत्थि एत्थ कत्थ वि, जलासओ वसिममहवा वि॥५०॥ तव्ययणेणाऽऽरुढा, पुरिसा उच्चम्मि पवरतरुसिहरे । अवलोइउं पवत्ता, दिसिवलयं णिउणदिट्ठीए . ॥५१॥ अह थेवभूमिभागे, मसिकोइलगवलसामलसरीरा । जलणं पज्जालिन्ता, भिल्ला आलोइया तेहिं . ॥५२॥ सिटुं च इमं नरवड़-सुयस्स तेणावि जंपियं भद्दा! गच्छह एसिं समीये, पुच्छह मग्गं वसिमहुत्तं ॥५३॥ डय सोऊणं परिसा. गया समीवम्मि तेसिं भिल्लाणं । आपच्छिउं पवता. मग्गं भिल्लेहि तो भणिया ॥५४॥ कतो तुब्भे एत्था-गया तहा कस्स संतिया किं वा । देसंतरं समीहह, गंतुं साहेह ताव इमं ॥५५॥ पुरिसेहिं जंपियं सिरि-पुराओ नामेण वंकचूलि ति । विमलजसरायपुत्तो, पिउअवमाणाउ नीहरिओ ॥५६॥ परदेसं बच्चतो, इहागतो तस्स सेवगा अम्हे । मग्गस्स पुच्छणट्ठा, तुम्ह समीवं समणुपत्ता ॥५॥ भिल्लेहिं जंपियं भो!, तं दंसह अम्ह नरवइस्स सुयं । पडियन्नं पुरिसेहिं, बलिऊण य दंसिओ कुमरो ॥५८॥ अह दुराउ च्चिय मुक्क-कंडकोदण्डपमुहसत्थगणा । भिल्ला नमिउं कुमरं, चिंतेउमिमं समाढता ॥५९॥ एवंविहसुंदरराय-लक्खणालंकिओ इमो अम्ह । जड़ कहवि होइ सामी, ता जायइ सव्वसंपत्ती इय चिन्तिऊण तेहिं, निडालतडघडियपाणिकोसेहिं । सविणयपणयं भणियं कुमार!, विन्नवणियं सुणसु ॥१॥ चिरसमुवज्जियपुन्नेण, नूणं तुम्हारिसा पवरपुरिसा । दीसंति ता पसीयह, आगच्छह अम्ह पल्लीए ॥२॥ कुणह नियपायपंक्य-पवित्तियाए य तीइ रज्जं च । सामिवियलाण अम्हं, एतो सामी तुमं चेव ॥३॥ 1. मण्डितम् । 2. प्रसरच्छरभसहर्षरवश्रवणपलायितसिंहायाम् । 3. जनाकुलं वासयुक्तं स्थानम् । 4. वासस्थानाभिमुखम् ।
25