________________
संवेगरंगशाला श्लोक नं. ७५६-७६३
॥५७॥
क्षुल्लकमुनिदृष्टान्तः एवं च तज्जिओ सो, रुट्ठो साहूण मारणनिमित्तं । सयलमुणिजोग्गजलभा - यणम्मि परिविड़ विसमुग्गं ॥ ५६ ॥ अह जाए पत्थाये, पियणत्थं जाय तं जलं जइणो । गिण्हंति ताव तग्गुण - तुट्ठाए देवयाए इमं भणियं भो भो समणा!, एत्थ जले तुम्ह दुट्ठसिस्सेण । रुद्देण विसं खित्तं, ता मा एयं पिविज्जाह एवं सोच्चा समणेहिं, तं जलं तेण दुट्ठसिस्सेण । समगं तव्वेलं चिय, तिविहं तिविहेण वोसिरियं अह सो मुणिजणमारण- परिणामज्जियपयंडपावभरो । तज्जम्मे च्चिय अच्चंत तिव्बरोगाउलसरीरो उज्झियजिगिंददिक्खो, इओ तओ परगिहेसु णिवसन्तो । बहुपावकम्मपसरो, भिक्खावित्तीए जीवन्तो | पव्वज्जापरिभट्ठो अद्दट्ठव्यो सुदुट्ठचेट्ठो य । सो एसो ति जणेणं, कित्तिज्जन्तो समक्खं पि अट्टदुहट्टोयगओ, पए पए रुद्दज्झाणझाई य । वाहिसिहिविहुरदेहो, अड़कूरमई मओ सन्तो | सव्यपुढवीण पाउग्ग-पावबन्धेवकहेउभूयासु । अच्चन्तखुद्दनिन्दिय - तिरिक्खजोणीसरूवासु पत्तेयं पत्तेयं, एगंतरियासु अंतरगईसु । आहिंडिय आहिंडिय जहक्कमं नरयपुढयीसु अइतिक्खदुक्खलक्खक्खणीसु घम्माइयासु सत्तसु वि । उप्पन्नो नेरइओ कयउक्कोसाउयनिबन्धो तत्तो जलथलखहयर - जोणीसु अणेगसो समुप्पन्नो | बितिचउरिन्दियजाइसु, जाओ य बहुसु अइबहुसो तत्तो जलजलणाऽनिल - पुढवीसुमऽसंखकालमुप्पन्नो । एवं वणस्सइम्मि वि, नवरमणंतं तहिं कालं तत्तो बब्बरमायंग - भिल्लचम्मयररयगपमुहेसु । संयुत्थो सव्वत्थ वि, जणवेसो दुक्खजीवी य
॥५८॥
॥५९॥
॥६०॥
॥६९॥
॥६२॥
Fl
॥६४॥
॥६५॥
॥६६॥
॥६७॥
॥६८॥
॥६९॥
तहा
॥७०॥
॥७१॥
॥७२॥
॥७३॥
॥७४॥
॥७५॥
॥७६॥
॥७७॥
॥७८॥
॥७९॥
॥८०॥
॥८१॥
कहिं पि सत्थदारिओ, कहिं पि लेट्ठचूरियो । कहिं पि रोगदूमिओ, कहिं पि विज्जुझामिओ कहिं पि धीवराहओ, कहिं पि जायदाहओ । कहिं पि अग्गिदद्धओ, कहिं पि गाढबद्धओ कहिं पि गब्भसाविओ, कहिं पि सत्तुमारिओ । कहिं पि जन्तपीलिओ, कहिं पि सूलकीलिओ कहिं पि वारिवूढओ, कहिं पि गड्डछूढओ । सहंतओ महादुहं गतो य मच्चुणो मुहं इय भूरिभवपरंपर- दुहसहणुप्पन्नकम्मलहुभाओ । पयणुकसायत्तेण य, चुन्नउरे पवरनयरम्मि | वेसमणसेट्ठिगेहिणि-वसुभद्दाए य पुत्तभावेण । उप्पण्णो नियसमये, गुणागरो से कयं नामं वड्ढिउमाढत्तो सो, गत्तेणं बुद्धिवित्थरेणं पि । अह अन्नया कयाई, समोसढो तत्थ तित्थयरो वन्दणयडियाए जणो, गुणागरो वि य समागतो तुरियं । वन्दित्ता जयनाहं, उबविट्ठो धरणिवट्ठम्मि संसयसहस्समहणी, सिवसुहजणणी कुदिट्ठितमहरणी । कल्लाणरयणधरणी, पयट्ठिया देसणा पहुणा पडिबुद्धो पउरजणो, पडिवन्नो केणवि विरइधम्मो । मिच्छत्तमुज्झिऊणं, केणवि गहियं च सम्मतं सो पुण गुणागरो गरुप - हरिसपब्भारपुलइयसरीरो । जयगुरुकयप्पणामो, समुचियपत्थायमुवलब्भ भणिउमिमं पारद्धो, भयवं! साहेसु पुव्यजम्मम्मि । किमहं होंतो त्ति महन्त - मेत्थ कोउहलं मज्झ अह जयपहुणा तस्सो- वयारमवलोइऊण नीसेसो । रुद्दयखुड्डयमाई, परिकहिओ पुव्ववुत्तन्तो इय सो सोउं भयविहुर - माणसो जायगाढपरितायो । जंपड़ इमस्स पावस्स, नाह! किं होज्ज पच्छितं जयगुरुणा भणियं साहु-विसयं बहुमाणपमुहसुहकिच्चं । मोत्तुणं नो भद्दय!, अन्नेणं अत्थि इह सुद्धी ॥८४॥ तो पंचसाहुसयविसय- वन्दणप्पभिडविणयकिच्चपरो । गहिओ अभिग्गहो तेण, घोरसंसारभीएणं परिवालइ य जहुतं, जत्थ य दिवसे न होंति पंचसया । साहूणं पडिपुन्ना, तत्थ न सो भोयणं कुणइ ॥ ८६ ॥ इय छम्मासे पालिय, अभिग्गहं तयणु संलिहियदेहो । मरिऊण बंभलोए, देवत्तेणं समुप्पन्नो ओहिबलेणं तत्थ वि, मुणिऊणं पुव्यकालयुत्तंतं । सविसेसजयगुरुसाहूण, वन्दणाइम्मि वट्टन्तो अइवाहिय देवत्तं, तओ चविता पुरीए चम्पाए । नरनाहचन्दरायस्स पुत्तभावेण उप्पन्नो | पुव्यभवसाहुदढपक्ख-वायभावेण तत्थवि स धीमं । मुणिणो दठ्ठे जाई, सरेइ तोसं च उव्वहड़ एतो च्चिय पियसाहु त्ति, नामधेयं पिऊहिं से विहियं । तरुणत्तणमणुपत्तो, पडिवज्जइ सो य पव्वज्जं ॥९१॥ तत्थवि य समत्थतवंस्सि - लोयविस्सामणाइकरणपरो । विविहाभिग्गहगहणेक्क- बद्धलक्खोऽपमाई य संलेहणं करिता, पज्जन्ते सुक्कपमुहकप्पेसु । तियससुहमणुभवित्ता, जहक्कमं जाय सव्यट्ठे
॥८२॥
૫૮૩૫
॥८५॥
મા
॥८८॥
॥८९॥
॥९०॥
॥९२॥ ॥९३॥
23