________________
मरुदेवा दृष्टान्तः - मुनिमहसेनस्य पृच्छा - क्षुल्लकमुनिदृष्टान्तः
॥२२॥
संवेगरंगशाला श्लोक नं. ७२२-७५५
दिट्ठा मिच्छादिट्ठी, अमाइणो तक्खणेण सिद्धा य । आराहियमरणंता, मरुदेवाई महासत्ता
"मरुदेवा दृष्टान्तः"
"રા
રજા
॥२५॥
॥२६॥
રા
किर मरुदेवी नामं, अहेसि भज्जा नरेन्दनाभिस्स । सा उसभजिणे पव्वज्ज-मुवगए सोगसंतत्ता | अणवरयविर्णितंगुय-पवाहपक्खालियाणणा रुयइ । जंपड़ य ममं पुत्तो, उसहो परिभमइ एगागी वसइ य सुसाणसुन्नहर - रण्णपमुहेसु भीमठाणेसु । अच्चन्तनिद्धणो इव, पडिभवणं भमइ भिक्खं च एसो पुण से पुत्तो, भरहो हरिकरिरहुब्भडं एवं । भयवसनमंतसामन्त - मण्डलं भुंजए रज्जं हा हा हयास! हयविहि ! एवंविहवसणमुवणमिंतस्स । मज्झ सुए तुह निग्धिण ! का कित्ती को व फललाभो ॥२७॥ इय एवं अणवरयं कयप्पलावाए सोयविहुराए । तीए रोयंतीए, अच्छीसुं निवडिया नीली अह तिहुयणेक्कपहुणो, उप्पन्ने विमलकेवलालोए । तियसेहिं विरइयम्मि, मणिमयसिंहासणसणाहे ओसरणे चक्कवई, भरहो सोऊण केवलुप्पायं । मरुदेवीए समेओ, करेणुगाए समारूढो जिणवन्दणत्थमिंतो, छत्ताइच्छत्तपमुहमिस्सरियं । दट्ठूणं जयगुरुणो, सविम्हयं भणिउमादत्तो अम्मो ! पेच्छ नियसुयं ससुराऽसुरतिजयपूयणिज्जपयं । भुवणच्छेरयभूयं परमिस्सरियं च एयस्स सलहिज्जंता तुमए, जा मह रिद्धी पुरा पयत्तेण । सा तुह सुयरिद्धीए, न कोडिलेसे वि निव्यडइ तहाहि, पेच्छ
॥२९॥
॥३०॥
॥३१॥
॥३२॥
॥३३॥
॥३४॥
॥३५॥
॥३६॥
छत्तत्तिगचिन्धबन्धुरं, बहलसाहकंकेल्लिमणहरं । भुवणलच्छिविछड्डसासणं, अम्म! रम्ममेयस्स आसणं पंचरायमणिरइयगोउरं, रुप्पहेममणिसालसुंदरं । जाणुमेत्तकुसुमोहभूसियं, नियसु अम्म! ओसरणभूमियं इंतजन्तसुरगणविराइयं, वरविमाणमालाहिं छाइयं । दुंदुहीथणियसद्दणिब्भरं, पेच्छ अंब! खणमेक्कमंबरं नियसु एत्थ पणमन्तमत्थया, संथुणंति जिणमिंदसत्थया । एत्थ पेच्छ नच्चंत अच्छरा, सहरिसं च गायंति किन्नरा ॥३७॥ अह जिणवाणीसवणुब्भवन्त - हरिसंसुपूरहयनीली । मरुदेवी पेच्छंती, छत्ताइच्छत्तमऽमलच्छी तं किं पि सुहज्झाणं, पडिवन्ना जेण तक्खणेणाऽवि । विद्धंसियसयलरया, सिवसोक्खसिरिं समणुपत्ता ॥३९॥ इय निरुवमसुहहेडं, पज्जन्ताराहणाफलं सोच्चा । संसयवाउलचित्तो, सविणयपणओ भणइ सिस्सो
મળો
॥४०॥
॥४१॥
" महसेनस्य पृच्छा”
जइ पवयणस्स सारो, मरणन्ताराहणा मुणिवराण । किं दाणिं सेसकाले, जयन्ति तवनाणचरणेसु
गुरुराह
॥४२॥
॥४३॥
| जावज्जीवपइन्ना - निव्वहणाराहणा जओ भणिया । पढमं तीए भंगे, सा कत्तो तस्स मरणंते तेण जहासत्तीए, आराहिंतेण सेसकालम्मि । मरणंते होयव्यं, मुणिणा दढमऽप्पमत्तेण परिजविया वि न सिज्झइ, पहाणसेवं विणा जहा विज्जा । तह पव्वज्जाविज्जा, मरणंताराहणाए विणा ॥ ४४ ॥ पुव्यमणब्भत्थकमो, रिउभडगहमम्मि जड़ वि परिहत्थो । सुहडो वि जयपडायं, न हरड़ जह समरसीसम्मि ॥ ४५ ॥ तह उग्गपरीसहसंकडम्मि, न लहइ मुणी वि मरणन्ते । आराहणविहिमणहं, पुव्यमणब्भत्थसुहजोगो | कयकरणा वि सकज्जं, अच्चंतपमाइणो न साहिति । परिवडियविरइबुद्धी, आहरणं खुड्डगो एत्थ “क्षुल्लकमुनिदृष्टान्तः”
॥४६॥
॥४७॥
तहाहि
॥५०॥
॥५१॥
महिमण्डणाऽभिहाणे, नयरे नाणाइगुणमणिनिहाणो । सिरिधम्मघोससूरी, समोसढो बाहिरुज्जाणे पंचसयाई मुणीणं, परिवारो तस्स निम्मलगुणाणं । तप्परिवुडो य रेहड़, सुरसहिओ सो सुरिन्दो व्य रयणायरे व्व नवरं, वडवग्गी सुरपुरम्मि राहु व्व । परितावकरो भीमो, तग्गच्छे ससहरसरिच्छे सिस्सो अइकलुसमई, निद्धम्मो सीलपसमगुणवियलो । असमाहिकरो साहूण-मासि नामेण रुद्दो ति मुणिजणनिन्दियकज्जे, भुज्जो भुज्जो समायरंतं तं । तज्जंति करुणाए, समणा इय महुरवयणेहिं पवरकुलवढिओ वच्छ!, तं सि तह दिक्खिओ सुगुरुणा तं । एवंविहस्स तुह निन्दि-यत्थकारितणमजुत्तं ॥५३॥ एवं महुरगिराए, वारिज्जतो वि विरमइ न जाय । दुच्चरियाओ निठुर गिराए ता तेहिं पुण भणिओ ॥५४॥ रे दुस्सिक्ख दुरासय!, काहिसि जड़ दुट्ठच्चेट्ठियमियाणिं । धम्मववत्थाचूरय !, गच्छा निच्छुभिस्सामो
॥५२॥
॥५५॥
॥४८॥
॥४९॥
22