________________
विस्तृतआराधनास्वरूपम् चतुर्थः मूलद्वारनामानि.
संवेगरंगशाला श्लोक नं. ६८५-७२१
॥८५॥
॥८६॥
॥८७॥
॥८८॥
अज्जवि कुणसु पसायं, दिक्खाहत्थावलंबदाणेण । भीमभयकुवकुहरम्मि, निवडमाणस्स मे ताय ! | अच्चन्तनिच्छयं पिच्छि-ऊण परमं च भवविरागित्तं । दिन्ना से पव्वज्जा, कित्तिधरेणं मुणिवरेण सहदेवी पुण नाउं सुकोसल दिक्खियं अइदुहट्टा । मरिऊणं मोंग्गिल्ले, गिरिम्मि वग्घी समुप्पन्ना ते पुण दोवि मुणिवरा, तवनिरया संजमम्मि उज्जुत्ता ॥ दुस्सहमहापरीसह - रिउसंगरविजयजयपयडा अप्पडिबद्धविहार, विहरन्ता तम्मि चेव गिरिपयरे । संपत्ता अह जाओ, वरिसायालो तहिं तेसिं तो गिरिगुहाए मज्झे, सज्झायज्झाणझोसियसरीरा । चाउम्मासं वसिउं, निस्सरिया सरयकालम्मि अह सा वग्घी अच्चन्त - पुव्ययेरेण जायपरिकोवा । ते गच्छन्ते पिच्छिय, अभिमुहमभिधाविया सहसा | मुणिणो वि अयुद्धमणा, तं इंतिं पासिउं महासत्ता । अव्यो तिव्युवसग्गो, उचट्ठिओ सावयक ओत्ति काउं पच्चक्खाणं, सागारमदीणवित्तिणो धीरा । अवलंबियबाहुलया, नासग्गसंगिदिट्ठिया
॥८९॥
॥९०॥
॥९१॥
॥९२॥
૫૧૫
॥९४॥
॥९५॥
॥९६॥
॥९७॥
sn
मेरु व्य निप्पकंपा, काउस्सग्गे ठिया य चिट्ठन्ति । जा ताय अवक्खंद, दाऊण सुकोसलो ती वग्धीए सिध्घमयणीए, पाडिओ भक्खिउं समारद्धो । सम्ममहियासमाणो, भावेइ इमं च स महप्पा सारीरमाणसेहिं, दुक्खेहिं अभिद्दुयम्मि संसारे । सुलहमिणं जीवाणं, जं किर दुक्खेहिं सह जोगो | कहमन्नहेह खंदग - मुणिनाहो पंचसाहुसयसहिओ । अच्वंतं जन्तपीडण - पीडाए मरणमणुपत्तो कह वा उस्सग्गगयस्स, चत्तदण्डस्स दंडसाहुस्स । सीसं छिन्नं एमेव, जमुणरन्ना परुट्टेण ता एत्थ भवसमुद्दे, सुलहाउ चेव आवयाओ दढं । भव-सयदुहनिम्महणो, दुलहो पुण नवरि जिणधम्मो ॥ ९९ ॥ सो पुण कहकहवि, मए चिन्तारयणं व कामधेणु व्व । कप्पहुमो व्व पत्तो, दुल्लहलंभो वि सुकयवसा ॥७०० ॥ | इय एसो च्चिय सफलो, मज्झ अणायरणदोसपरिहीणो । सच्चरणगुणपहाणो, जम्मोडणाइम्मि संसारे केवलमेक्कमिमं चिय, चित्तं परितयइ जमहमेयाए । वग्धीए कम्मबन्धस्स कारणत्तेण उ 2 वयेमि एत्तो च्चिय ते नमिमो, जे मुणिणोऽणुत्तरं गया मोक्खं । जम्हा ते जीवाणं न कारणं कम्मबंधस्स सोएमि न अप्पाणं, एयं सोएमि कम्मपरतन्तं । जिणवयणबाहिरमई, दुक्खसमुद्दम्मि निवडन्तिं इय चिन्तयरस्स य से, सरीरकम्ममलतब्भवाऊहिं । समगं पिव तं समसीसि - गाए सहस च्चिय पहीणं तो उत्तरोत्तरपवड्ढ - माणज्झाणानलेण दड्ढम्मि । सयलम्मि वि कम्मवणे, अन्तगडो केवली होउं समएण गतो सिद्धिं, रायरिसिसुकोसलो महासत्तो । किं वा सुप्पणिहाणेक्क - बद्धलक्खाण दुस्सज्झं | गाढाउरत्तसंपन्न - साहुगिहिगोयरा समक्खाया । संखेवेणं आरा - हणा इमा कम्मनिम्महणी
॥१॥
'॥२॥
| वित्थरओ पुण आरा - हणाए सुसिलिट्ठबरपुरीए व्व । चत्तारि चेव मूल-द्दारानं भवन्ति एयाई
॥३॥
॥४॥
॥५॥
F
॥७॥
॥८॥
॥९॥
" विस्तृताराधना स्वरूपम्”
॥१३॥
॥१४॥
॥१५॥
परिकम्मविही १ परगण - संकमणं २ तह ममत्तउच्छेओ ३ । तत्तो समाहिलाहो ४, जहक्कमेणं जहत्थाई ॥१०॥ | इय पत्थुयत्थवित्थर - पत्थायणकरणपढमठाणाणि । एयाइं चत्तारि वि, मूलद्दाराई भण्णंति ॥११॥ एएसु य चउसु वि अरिह- लिंगसिक्खाइं नामधेयाइं । पडिदाराई पन्नरस, दस नव नव हुंतऽणुक्कमसो ॥१२॥ ताइं पुण नियनिय - मूलदारवित्थरपरूवणावसरे । वोच्छं नवरमिमाणं, अत्थववत्था इमा नेया इह परिकम्मविहीए, अरिहद्दाराई चायदारतं । जा वि विमिस्सा का वि हु, विभागपरिकीत्तणेणं च गिहिसाहूभयविसया, होही वत्तव्यया तदुवरिं तु । पायं साहुगय च्चिय, जम्हा संजायविरइमई वड्ढन्तपरमसड्ढो, सड्ढो वि हु कुणड़ कालमऽन्तम्मि । अणवज्जं पवज्जं पवज्जिउं ते णिसामेह अलमिन्हि पसंगेणं, आराहणमेयमऽन्तकालम्मि । अइयारपंकमुक्कं न थेवपुन्नो जणो लहड़ जह नाणदंसणाण, य सारो चरणं भवे जहुद्दिनं । चरणस्स य सारो जह, निव्वाणमणुत्तरं भणियं निव्याणस्स य सारो, अव्याबाहं जहा सुहं बिन्ति । तह सव्वपवयणस्स वि, सारो आराहणा जेण : सुचिरं पि निरइयारं, विहरिता नाणदंसणचरिते । मरणे विराहइत्ता, अनंतसंसारिणो दिट्ठा आसाय गबहुलाणं, विराहगाणं च नाणचरणाणं । पोग्गलपरियट्टद्धं, उक्कोसं अंतरं जम्हा
॥१६॥
1. अवन्याम् । 2. व्रजामि= प्राप्नोमि इत्यर्थः ।
21
॥१७॥
॥१८॥
॥१९॥
॥२०॥
॥२१॥