________________
संवेगरंगशाला श्लोक नं. ६४८-६८४
सुकोशलनृपदृष्टान्तः तो भिन्नकुंभिकंठयं, पडंतदंतिमिंठयं । 'यलंतपीलुपट्ठयं, तुटुंतसारियट्ठयं
૪૮ दंतग्गदट्ठउट्ठयं, मरंतलट्ठवंठयं । सडंतसारखग्गयं, पलाणभीरुवग्गयं
॥४९॥ छिज्जन्तअंगरक्खयं कुंतग्गभिन्नकवयं । भज्जन्तभूरिसंदणं, पहारदाणदारुणं
॥५०॥ सव्वत्थ लोहियारुणं, अणेगरुंडभीसणं । काऊण सत्तुपक्खयं, महूनियो विलक्खयं
॥५१॥ अणवरयवेरिपम्मक्क-सत्थसंघायघायविहलंगो । नीहरिऊण रणाओ, कुंजरपट्टिट्टिओ संतो
॥५२॥ वेरग्गमग्गपडिलग्ग-माणसो माणसोयपरिचत्तो । अच्वंतमहासत्तो, चिन्तिउमेवं समाढतो
॥५३॥ आसि किर मज्झ बज्झ-ट्ठिईए रज्जं पि भुंजमाणस्स । जिणवयणामयभाविय-मणम्मि सुमणोरहा एए ॥५४॥ अज्जं चयामि कल्लं, चयामि भवसयनिबन्धणं रज्जं । गेण्हामि य परमपएक्क-हेउं सव्वन्नुणो दिक्खं ॥५५॥ अइयारपंकमुक्कं, पालिता तं च अंतकालम्मि । आराहणविहिमणहं, आराहिस्सामि जहविहिणा ॥५६॥ इण्डिं च न फासुयमही, न य संथारो न चेव निज्जमगा । अहह अथक्के जाया, अतक्किया मे इमाऽवत्था॥५॥ अहया एयावस्थस्स, मह किमिन्हेिं पि दीहचिन्ताए । करिपिट्ठी संथारो, अप्पा निजामओ होउ ॥५८m इय चिंतिऊण चत्ताणि, तेण लहु दव्वभावसत्थाणि । अप्पा य तक्खणं चिय, णिवेसिओ परमसंवेगे ॥५९॥ हरिकरिरहनरनिवहा, अंतेउरिया य विविहभंडारा । सनगनगरागरधरा, तिविहं तिविहेणं योसिरिया योसिरियं सव्वं पि हु, अट्ठारसपावठाणपडलं मे । नीसेसदव्यखेत्ताइ-गोयरो तह य पडिबन्धो तो धम्मज्झाणरओ, रोद्दट्टज्झाणवज्जिओ धीमं । गरहियचिरदुच्चरिओ, निरुद्धसब्विन्दियप्पसरो
॥६२॥ पडियन्नाणसणविही, खामियनीसेससत्तसंताणो । मज्झत्थो भत्तीए, कयंजली भणिउमाढतो
॥६३॥ | भावारिविणासीणं, सव्वन्नूणं नमोऽरिहंताणं । कम्मकलावविमुक्काणं, नमो नमो सव्यसिद्धाणं
૬૪ धम्मायाररयाणं, आयरियाणं नमामि सव्वेसिं । सुतप्पवत्तगाणं, उवज्झायाणं च पणमामि
॥६५॥ खन्ताइगुणजुयाणं, नमामि भावेण सव्यसाहूणं । इय पंचनमोक्कारं, कुणमाणो मरणमणुपत्तो
॥६६॥ तो सत्तसागराऊ, जाओ स सणंकुमारकप्पम्मि । भासुरबोंदी देयो, सुहपणिहाणप्पभायेणं
॥६ ॥ इय महनरिन्दसंतिय-मक्खाणयमक्खयं समासेण । एत्तो सकोसलमहा-मणिस्स यत्तव्वयं भणिमो ॥६८॥
“सुकोशलनृपदृष्टान्तः" - साकेयमहानगरे, राया नामेण आसि कित्तिथरो । भज्जा से सहदेवी, सुकोसलो नाम ताण सुओ। ॥६९॥ अह अन्नया क्याई, जायविरागो सुकोसलं रज्जे । ठविऊण सुगुरुमूले, पव्वज्जं गिण्हइ नरिन्दो ૭૦થી गहणासेवणरूवं, सिक्खं दुविहं पि सम्ममुवउत्तो । आसेवंतो विहरड़, अममो गामागराईसु
॥७१॥ एगम्मि य पत्थावे, साकेयपुरे समागओ सो य । भिक्खट्टाए पविट्ठो, सहदेवीए य दिट्ठो य
રા मा मम पुत्तं उग्गाहिऊण, समणं इमो मुणी काही । इइ चिन्तिऊण तीए, पुराओ निद्धाडिओ सहसा ॥७३॥ अहह कहं एयाए, हीलिज्जइ नियपहू वि पावाए । इय गाढसोगगग्गिर-गिराए रुन्नं च धाईए ॥७४॥ पुट्ठा सुकोसलेण य, अम्मो! तं कीस रुयसि? मे कहसु । तीए वुत्तं पुत्तय!, कहेमि जड़ सोउमिच्छसि तं ॥५॥ जस्स पसाएण इम, रायसिरि चाउरंगबलकलियं । पत्तो सि सोवि देवो. कित्तिथरो रायरिसिपवरो ॥७६m चिरकालाओ एत्था-गओ लहुं वेरिओ व्ब नयराउ । एयाए तुज्झ जणणीए, अज्ज नीसारिओ यच्छ! ॥७॥ एवंविहववहारो, हीणकुलेसु वि न दीसए कहवि । तिहुयणसलाहणिज्जे, तुम्ह कुले होड़ चुज्जमिणं ॥८॥ एवंविहं च नियसामिणो वि, दटुं पराभवं पुत्त! । अन्नं काउमसक्का, दुक्खं रुन्नेण अवणेमि ॥७९॥ एवं सोच्चा विम्हइय-माणसो सो सुकोसलो राजा । पिउणो वन्दणहेडं, नीहरिओ झत्ति नयराओ '૮૦ अन्नन्नकाणणेसुं, पलोयमाणेण निउणदिट्ठीए । दिट्ठो य तेण तरुणो, हेट्ठिओ कित्तिथरसाहू
॥८१॥ ताहे सुकोसलो परम-हरिसवसनिस्सरंतरोमंचो । अच्चन्तभत्तिसारं, पडिओसाहुस्स चलणेसु
૮૨ भणिउमिमं च पयत्तो, भयवं! गेहम्मि हुयवहपलित्ते । पिउणो नियपियपुत्ते, विमोत्तु किं जुज्जए गमणं ॥८३॥ अणवरयजम्ममरणग्गि-पउरजालाकलावदज्झन्ते । जं लोए इह मोत्तुं, ममं तुमं ताय! पव्वइओ
૮૪ 1. पीलु = हस्ती । 2. त्रुट्यगजपर्याणपृष्ठकम् । 3. वण्ठः – योधः दासः इत्यर्थः । 4. अनघसरे।
20