________________
संवेगरंगशाला श्लोक नं. ६१३-६४७
सामान्यतपाराधना - संक्षेपविशेषाराधना स्वरूपम् - मधुनृपदुष्टांतः
"सामान्यतपाराधना" - न जहा मणस्स खेओ, तहाविहा जह न देहबाहा वि । इंदियवग्गो वि हु वियल-भावमावज्जए न जहा ॥१३॥ रुहिरपिसियाइधाऊण, जह य न जायइ तहाविहोवचओ। न य अवचओ वि सहसा, न वायपित्ताइखोभो य॥१४॥ पारद्धाणं संजम-गुणाण जायइ जहा न परिहाणी । किंतु जह उत्तरोत्तर-मुस्सप्पणमेव ताण भवे ॥१५॥ तह जा तये पवित्ती, अणसणप्पभिइंमि छविहे बज्झे । पायच्छित्तप्पमुहे, इयरंमि वि छबिहे चेव ॥१६॥ इहलोयपारलोइय-सव्वासंसाण दूरपरिहरणा । बलवीरियपुरिसकाराण, णिच्चमणिगृहणविहीए
॥१७॥ जिणदेसियं ति जिणसेवियं ति, तित्थेसरतणकर ति । भवसूयणं ति निज्जर-फलं ति सिवसुहनिमित्तं ति ॥१८॥ जहचिंतियत्थसंपाडणं ति, दुक्कचमक्कारजणगं ति । निस्सेसदुट्ठनिग्गह-रं ति करणाण दमणं ति ॥१९॥ देवाणं पि हु आकंपगं ति, निस्सेसविग्घहरणं ति । आरोग्गर ति सुम-गलं ति किच्वं ति काऊण ॥२०॥ कायव्ये च्चिय बहुहा, इममि परमारहं ति एहिं खु । हेऊहिं जो य करणु-ज्जमो तवे प्रमसंवेगो ॥२१॥ जं च विचित्ततयोगुण-मणिरोहणगिरीसु पुरिससीहेसु । भत्तिबहुमाणकरणं, तं च तवाराऽऽहणं जाण ॥२२॥ इय सामन्नेण निदं-सियावि एसा विसेसचिन्ताए । संखेववित्थरवसा, दुवियप्पाऽऽराहणा होइ ॥२३॥
“संक्षेपविशेषाराधना" - तत्थ य संवेणं, ताव इमा जं मुणिय दढमऽसुहं । समणं व सावयं या, सवित्थराऽऽराहणाणुचिअं ॥२४॥ अच्वंततिब्बगेलन्न-पत्तमप्पत्तचित्तसंतावं । दिन्नालोयणमुद्धय-सल्लं गुरुणो भणाविंति
॥२५॥ तदसंपत्तीए पुणो, अवलंबियसाहसो सयं चेव । काऊण भूमिगोचिय-चिइवन्दणपमुहकायव्वं
॥२६॥ भालयलधरियकरसंपुडो य, धरिऊण माणसुच्छंगे । अरहते भगवंते, सिद्धे य भणेइ सो एवं ॥२७॥ भावारिनिहंताणं, भगवंताणं नमोऽरिहंताणं । परमाइसयसमिद्धाणं, तह य नमो सव्वसिद्धाणं
૨૮ एसोऽहमिहगओ ह, वन्दामि ते य तत्थ चेव ठिया । पासंत यंदमाणं, अप्पडिहयनाणउन
॥२९॥ तह पुव्यं पि हु सक्किरिय-गीयसंविग्गसुकडजोगीणं । पुरओ गुरुण सव्यं, मिच्छत्तं मे पडिक्कंतं ૩૦ जीवाजीवाइपयत्थ-रुइसरुवं च ताण चेव पुरो । सम्मत्तं पडिवन्नं, भवगिरिणिद्दलणदढकुलिसं ॥३१॥ इण्हिं पि ताण पुरओ, सविसेसमसेसयं पि मिच्छत्तं । तिविहं तिविहेण पडि-क्कमामि भवभमणहेउमऽहं ॥३२॥ सम्मत्तं पुण पुणरवि, तेसिं समीवंमि संपवज्जामि । तत्थ वि पडिवत्ती किर, पुरा वि एसा महं आसि ॥३३॥ भावारिचक्कअक्कमण-पत्तसभूयनामधेयवरा । अरिहंता भगवंतो, देवा साहू य गुरुणो ति । सा चेव इयाणिं पि हु, सविसेसा मज्झ होउ पडिवत्ती । एवं वयाणि वि पुणो, विसेसओ संपवज्जामि ॥३५॥ तह मेतीभावो मह, समत्तसत्तेसु आसि पुट्विं पि । संपड़ सविसेसो सो, तुम्हाण पुरो हवउ मज्झ ॥३६॥ इइ कट्ठ सव्वसत्ते, खामेमि खमंतु तह महं ते वि । मित्ती चेव महं ताण-मुवरि मणसा वि न पओसो ॥३७॥ तह पडिबन्धो दव्वाइ-गोयरो सव्वहा वि वोसिरिओ। जाव इमम्मि वि देहे, योसिरिओ मज्झ पडिबन्धो ॥३८॥ इय पडिहयपडिबन्धो. तिविहं च चउव्विहं च आहारं । सागारमणागारं, पच्चक्खड़ सो भवबिग्गो ॥३९ तत्तो य पंचपरमेट्ठि-मंतमच्वंतभत्तिसंजुत्तो । परिवत्तंतो कालं, रेज्ज सज्झाणसंपन्नो
૪૦ एत्थ य महुनरनाहो, संखित्ताराहणाए दिटुंतो । अन्नो सुकोसलमुणी, मुणियव्यो निच्चलपइन्नो ॥४१॥ तहाहि
'मधुनृपदृष्टातः' अहिगयजीवाइपयत्थ-वित्थरो परमसम्मद्दिट्ठी य । किं बहुणा आगमभणिय-सयलसावयगुणाणुगओ ॥४२॥ महुराउरीए राया, आसि महू सो य अन्नया धन्नो । कीलानिमित्तमुज्जा-णमुवगतो परिमियबलो य ॥४३॥ तत्थ रमतो सो हेरिऊण, सत्तुंजएण पडिरिउणा । पडिरुद्धो भूरिबलेण, भाउणा रामदेवस्स
॥४४॥ साहिक्नेयं भणिओ य, रे लहुं चयसु भुयबलयलेयं । जड़ जीयत्थी ता मत्थ-एण उव्वहसु मे आणं ॥४५॥ आ पाव! कहं इय जंपिऊण, अज्जवि तुमं धरसि जीयं । इइ तज्जतो आबद्ध-भिउडिभीमो महराया ॥४६॥ आवरणविरहियंगो, दप्पुद्धरपवरसिन्धुरारुढो । जुज्झेण संपलग्गो, तेण समं, जीयणिरवेक्खो ॥४७॥
19