________________
संवेगरंगशाला श्लोक नं. ५४३-५७८
दीक्षाग्रहणम्-प्रभुद्वारानुशास्तिः - श्रीगौतमगणधरस्तुतिः - श्रीगौतमधर्मोपदेशः इइ थुणिऊणं उज्झइ, रयणालंकारकुसुमसंभारं । पुव्युत्तरदिसिभाए, तओ जिणं विन्नवड़ एवं
॥४३॥ जयगुरु! भवजलहितो, पब्वज्जाजाणवत्तदाणेणं । कणायर! उत्तारेसु, संपयं जणमणाहमिम
॥४४॥ “दीक्षा एवमनुशास्तिः" - एवं भणिए भुवणेक्क-भाणुणा तेसिं निययहत्थेण । दिन्ना दिखा अस्संख-दुक्खनिम्मोक्खणसमत्था एवमणुसासियाणि य, दिक्नेयमहो महंतपुन्नेहिं । लद्धा तुम्हेहिं जओ, तम्हा एतो पयत्तेण
॥४६॥ पाणिवहो अस्सच्चं, अदत्तमेहुणपरिग्गहारंभो । जोगकरणत्तिगेणं, जाजीवं चिय विमोत्तव्यो
૪ जइयव्यं जहसत्तीए, कम्मनिम्महणमूलहेमि । निच्वं पमायविरहा, बारसविहतवविसेसंमि
૪૮ धणधन्नाइयदव्ये, खेते पुरखेडकब्बडप्पमुहे । काले सरयाईए, ओदइयाइम्मि भावे य
॥४९॥ थेवं पि नेव रागो, न या पओसो मणमि थरियव्यो । जम्हा मूलं एए, पसरंतमहाभवदुमस्स ॥५०॥ इय सुचिरं सिक्खविउं, कणगवई चन्दणाए उवणीया । पहुणा महसेणो पुण, समप्पिओ थेरसाहूण ॥५१॥ तो विहरइ स महप्पा, गामागरनगरमंडियं वसुहं । थेराण समीयंमि, सुतं अत्थं च गिण्हतो । ॥५२॥ अह अन्नया कयाई, केवलिपज्जायपालणं काउं । पावापुरीए नाहो, सिवमयलमणुतरं पत्तो
॥५३॥ तो तेण चिन्तियमिम, अहो कयंतस्स किंपि नासज्झं । जं तारिसा वि पहुणो, विणासधम्मतणमुवेति ॥५४॥ जइ ते विनमंतसुरिंदविंद-मणिमउडलीढपयपीढा । चलणग्गचालियाचल-डोल्लावियसघरधरणियला। ॥५५॥ धरणियलछत्तसुरसेल-दण्डकरणप्पहाणसामत्था । कंकेल्लिपमुहवरपाडि-हेरसिरिपायडिस्सरिया
॥५६॥ अंगीकिज्जति अणिच्चयाए, अच्चंतदुन्निवाराए । ता निस्सारसरीरम्मि, मारिसे होज्ज का गणणा ॥५७॥ अहया ते जयगुरुणो, असोयणिज्जा जएक्कमहणिज्जा । भेतूण कम्मगंठिं, जे पत्ता सासयं ठाणं अहमेव सोयणिज्जो, जो अज्जवि निबिडकम्मनिगडेहिं । अच्वंतनिगडिओ चा-रगे व्व चिट्ठामि संसारे ॥५९॥ को. वा विसेसलाभो, इओ जराजज्जरस्स मे होही । जेण न काउं तीरंति, निच्चं तवचरणवायारा ॥६०॥ तम्हा जुत्ता इन्हिं, सविसेसाजराहणा मह विहेउं । सा य कह निच्छियत्था, सुवित्थरत्था य नायव्या ६१॥ किं वा एएण विचिन्तिएण, बच्चामि गणहरिंदस्स । उप्पन्नकेवलस्स. गोयमपहणो समीवंमि। ॥६२॥ पुच्छामि तं च आराहणाए, भेयप्पभेयसहियाए । गिहिसाहुगोयराए, विहाणमेगग्गचित्तोऽहं
॥६३॥ तो मुणिऊण सवित्थर-मसेसमयि तब्विहाणमुवउत्तो । सयमायरामि पकमि, सव्वसत्ताण य परेसिं ॥४॥ पढमं सम्मं नाणं, पच्छा कणं परोवएसो य । अमुणियजहट्ठियत्था, परमप्पाणं च नासिंति
॥६५॥ इय चिन्तिऊण वच्चड़, स महप्पा गोयमस्स पासंमि । कलिविजयबद्धलक्खो, पच्वखो धम्मराउ ब्ब ॥६६॥
"श्रीगौतमगणधर स्तुतिः' - तवसुसियतणुत्तणओ, सणियं क्यभूमिचरणविन्नासो । जुगविगमसुसियसुरसरि-पवहोऽनिलचलतरंगो व्य, ॥६॥ थविरतवसपकंपिर-करचरणसिरोदराइसव्यंगो । अणवरयं पावरयं, सरीरलग्गं व विधुणंतो
॥६८॥ जुगमेत्तनिहियनयणो, गन्तूणं गोयमं गणहरिन्दं । तिपयाहिणापुरस्सर-मभिवंदइ विणयपणयंगो
॥६९॥ हरिसयसवियसियच्छो, भालयलमिलंतमउलकममलो । सब्भूयाहिं गिराहिं, थुई च काउं समाढतो .. ॥७०॥ जय तेलोक्कदिवायर! जयगुरु! जिणवीरपढमवरसिस्स! । भीमभवजलणसंतत्त-गतसत्ताण जलवरिस! ॥१॥ जय हिमवन्तमहाऽचल-महंतरंगंतनयतरंगाए । जणगत्तणेण निम्मल-दुवालसंगीसुरसरीए
॥७२॥ जय अक्खीणमहाणस-तावसजणजणियपरमपरितोस! । अच्वंतपसिद्धपभूय-लद्धिसुसमिद्धिसंपन्न! ॥७३॥ जयधम्मधुराधरणेक्क-वीर! जय विजियसव्यजेयव्य! । जय सव्वायरसुरजक्ख-रखपणिवइयपयकमल! ॥४॥ जय जगचूडामणिणा, जिणेण तित्थत्तणेण वागरिय! । निम्मलछत्तीसगुणालि-निलय! भयवं! कुण पसायं ॥५॥ भेयप्पमेयदिटुंत-जुत्तिजुत्तं सवित्थरं नाह! । गिहिसाहुगोयरं मह, कहेहि आराहणविहाणं . . इय कहिऊणं विरए, फुरंतमणिकंतदंतदित्तीए । धवलिंतो व्य नहयलं, गोयमसामी भणइ एवं . ॥७॥
“श्रीगौतमगणधरोपदेशः" - भो! भो देवाणुप्पिय!, पहाणगुणरयणणिरुवमनिहाण! । सविसुद्धबुद्धिकुलभवण! सुट्ठ पुढे तए एयं ॥८॥
17