________________
संवेगरंगशाला श्लोक नं. ४७६-५०६
पुत्रानुशास्तिः न तहा सुस्सिन्नतं, जलाविलत्तं तहा विवन्नतं । सिग्धं च सीयलतं, जायइ विसभावियन्नस्स ॥७६॥ नीरस्स कोइलाभा, सविसस्स दहिस्स पुण भवे सामा । आयंबा दुद्धस्स य, मज्झम्मि होति रेहाउ ॥७७॥ पमिलाणतं विसदसियस्स, सव्यस्स अल्लदव्वस्स । सक्कस्स' विवन्नतं, विवरीयत्तं खरमिऊणं
૭૮ળા पाउरणत्थरणाणं, झामप्पहमंडलाण बाहुल्लं । लोहमणिपमुहाणं तु, होइ मलपंककलुसत्तं
॥७९॥ एवं सामनेणं, नाऊणं पुत्त! सुत्तजुत्तीए । विसदूसियदव्वाई, दूरेणं परिहरेज्ज तुमं
૮૦ “पुत्रानुशास्तिः " - अच्चन्तगूढमतो, परिभागविऊ य देसकालाणं । सारत्थाणमदाई, दाई वि कहिं पि पत्तविऊ
॥८१॥ सुपरिक्खियज्जकरो, विसेसओ संधिविग्गहविऊ य । उचियन्नू य क्यन्नू, पियंवओ 'सव्यख्नेयन्नू ॥२॥ जियनिद्दछुहपिवासो, सव्यपरीसहसहो सुसाहुव्य । अदुराराहो गुणियच्छ-लो य तं वच्छ! होज्ज सया ॥३॥ मा पेछेज्ज य मड़रा-मिगयाजूयाणि पुत्त! तत्तो जं । दीसंति सुणिज्जन्ति य इह-परलोगुब्भवाडवाया ॥४॥ कोउयमेतं मोत्तुं, थीसु वि मा काहिसि अइपसंगं । वीसासं च बहुविहा, ताहिंतो वि हु जओ दोसा ॥५॥ तह कोहलोभभयदोह-थंभचवलत्तवज्जिओ होज्जा । मच्छरपेसून्नपरो-वतावअलियत्तवज्जी य
૮દ્દો सव्वासमवन्नाणं, णियणियठिइठावगो य होज्जाहि । दुट्ठाण णिग्गहं सिट्ठ-पालणं तह रेज्ज सया ॥८७॥ तहाजइ होहिसि तिक्खकरो, उब्वियणिओ रवि व्य होहिसि ता । अच्वन्तमिउको, पुण पराभवट्ठाणमिंदु व्य ॥८८॥ ता तिक्खमिउरं तं, पुत्त! पयत्तेण दूरमुज्झित्ता । सव्वत्थ दव्यखेत्ता-इयाण बट्टेज्ज अणुरुवं ॥८९॥ दीणाणमणाहाणं, परेहिं परिपीडियाण भीयाणं । सज्जो रेज्ज जणगो व्य, सव्वजत्तेण पडियारं ॥१०॥ तह विविहयाहिणिहिणो, अजं कल्लं व धुवविणासिस्स । मा देहस्सावि कए, अहम्मकम्मे रमेज्जासि ॥११॥ को नाम कुलपसूओ, तुच्छसुहलेसमोहियमईओ । निस्सारसरीरकए यि, पाणिणो पुत्त! पीडेज्जा ॥९२॥ गुरुदेवातिहिपूया-पडिवत्तिपरो य दव्यभावसुई । होज्जसु पियदढधम्मो, धम्मियवच्छल्लकारी य ॥१३॥ सव्वाओ वि पवित्ती, सव्यसत्ताण सुहकए चेव । न य तं धम्माभाये, भवेज्ज ता पुत्त धम्मपरो ॥४॥ तह वच्छ तुम मह किं गुणस्स, रयणीदिणाणि योलिन्ति । इय सइ संनिहियमई, नासि दुही उभयलोगे वि ॥१५॥ संवासं सीलगुणड्ढएहि, तह संकहं वियड्ढेहिं । पीई अलुद्धबुद्धीहिं, वच्छ! निच्वं चिय करेज्जा . ॥१६॥ अप्पपसंसं च चएज्ज, पुत्त सप्पुरिसनिंदियं अहमं । विसमुच्छा इव पुरिसं, जा कुणइ विवेयनिस्सारं ॥१७॥ अप्पपसंसा हि नरस्स, होइ चिंधं खु निग्गुणत्तस्स । जड़ तस्स गुणा हुंता, ता नूण जणो वि सलहंतो ॥९८॥ सयणे व परजणे वा, परपरिवाओ विवज्जणिज्जो ति । अप्पहियमहिलसन्तो, परगुणदंसी सया होज्ज ॥१९॥ परगुणमच्छरभावो, सगुणपसंसा य पत्थणाकरणं । अविणीयत्तं पुत्तय! इमाइं गरुयं पि लहुइंति ॥५००॥ परनिन्दापरिहारो, सपसंसालज्जणं अणत्थितं । सुविणीयत्तं च पुणो, इमाई लहुयं पि गरुइंति ॥१॥ परगुणगहणं छन्दाणु-वत्तणं हियमकक्कसं वयणं । सुपसन्नसरूवत्तं, अमंतमूलं वसीकरणं
રા अन्नं च पुत्त! तुझं, पढम चिय जह जरा किर मणम्मि । अल्लियई तओ देहे, तह कायव्वं तया वच्छ! ॥३॥ निव्वाहियमगहणं, विणाववाएण जोव्वणं जेण । दोसनिहाणे जम्मे, किमिव न पत्तं फलं तेण ॥४॥ एस सुसीलसहायो, सत्थत्थविऊ य एस एस खमी । एस गुणी इइ कस्सवि, धन्नस्साघोसणा भमइ ॥५॥ तह वच्छ तह सयम्मी, निवेसियव्यो गुणाण पब्भारो । दोसाण दुक्किराणवि, जह अवगासो च्चिय न होई ॥६॥ हियमियभोयणभोई य, तह हवेज्जासि जह न वेज्जेहिं । वाहिज्जसि किंतु धरेसि, नीतिमित्तेण ते पासे ॥४॥ किं बहुणापयडियपभूयपव्यो, पासनिवेसियसुपत्तसंताणो । पयइसरलो सुवंसो व्य, पुत! वट्टसु तुम दूरे ॥८॥ सोमो नयणाऽऽणंदी, कलालओ पइदिणं पवड्ढंतो । पुत्त! पयाणं चन्दो व्य, जलहिणो होज्ज बुढिकए ॥९॥ 1. सर्वखेदज्ञः = सर्वप्रकारगजशिक्षादिवेत्ता । 2. स्वस्मिन् । 3. दुष्किराणाम्-दुःखेन दूरीकर्तुं शक्यानामित्यर्थः ।
15