________________
संवेगरंगशाला श्लोक नं. ४४३-४७५
क्षमायाचना, हितशिक्षावर्णनम् - विषविकार वर्णनम् एवं जिणेण कहिए, सविसेससमल्लसन्तसहभायो । राया क्यप्पणामो, णिडालतडघडियकरकमलो ॥४३॥ जंपिउमाढतो जाय, नाह रज्जे ठयामि नियपुत्तं । ताव तुह पायमूले, पव्यजं संपयज्जामि
॥४४॥ भणियं तिहुयणगुरुणा, जुज्जइ तुम्हारिसाण राय! इमं । नहि विन्नायसरूया, रमंति थेवं पि संसारे ॥४५॥ अह पणमियजिणचरणो, राया गंतूण निययभवणम्मि । सामन्तमंतिपमुह, पवरजणं वाहारावेति ॥४६॥
“क्षमायाचना" एवं “हितशिक्षावर्णनम्" :भणइ य स गग्गरगिरं, अहो ममिन्हिं पव्यज्जिउं दिक्खं । जाया बुद्धी ता अहि-यइत्तदप्पाउ मोहा या ॥४७॥ जं वट्टियमवयारे, तुम्ह मए किंपि कहवि तं सव्यं । खमियव्वं तुब्भेहिं, बुड्ढिं नेयं च रज्जमिमं ॥४८॥ एवं ते अणुसासिय, महाविभूईए पुण्णदियहमि । जायम्मि सुहमुहुते, रज्जम्मि ठवेई जयसेणं ॥४९॥ सामंतमंतिमंडल-पमुहपहाणेण परियणेण समं । पणमित्ता सप्पणयं, कयंजली तमणुसासइ य. ॥५०॥ जइ यि हु पयडीए च्चिय, सच्चरियालंकियस्स तुह वच्छ! । नो अस्थि सिक्वणिज्ज, तहयि अहं किं पि जंपेमि॥५१॥ सामी मंती रटुं, जुग्गं कोसो बलं सुही चेव । अन्नोन्नुवगारेणं, पुत्तय! सत्तंगरज्जमिमं
॥५२॥ अवलंबिऊण सत्तं. बद्धीए जहोचियं च चिंतिता । सत्तंगस्स वि एयस्स, लाभहे जएज्ज तुमं ॥५३॥ तत्थप्पाणं पढम,. ठवेज्ज विणए तओ अमच्चे उ । तत्तो भिच्चे पुत्ते य, तयणु पच्छा पुण पयाओ ॥५४॥ उत्तमकुलप्पसुई, रूवं रमणीमणोहरणचोरं । सत्थपरिकम्मिया तह, मई य भुयबलं वच्छ!
॥५५॥ एसो य संपयं जो, विवेयमायंडगुंडणपयंडो । जोवणतमो वियंभइ, मोहमहामेहपडलघणो
॥५६॥ जा य बुहसलहणिज्जा, पयई आणा य पणइसिरवूढा । एयाणेक्केक्कं पि हु, सुदुज्जयं किं पुण समूहो ॥५॥ गरुयविहलंघलत्तण- कारणदारेण दारुणो भुवणे । लच्छीमओ विपुत्तय! पुरिसं लहुएइ सयराहं ॥५८॥ किंचसुइयायदिट्ठिहरणे, नराण लच्छीए को विसंयायो । जं न कुणति गरलसहो-यरा वि मरणं तमच्छरीयं ॥५९॥ अन्नं चपुवकयकम्मपरिणति-वसेण विहयो कुलं वरं रुवं । संपज्जड़ रज्जं पि हु, गुणहेऊ ण उण विणयगुणो ॥६०॥ ता उज्झिऊण दप्पं, विणयं सिक्नेसु नो मयं भयसु। विणयोणयाण पुत्तय!, जायन्ति गुणा महग्पविया ॥६१॥ भुवणयलम्मि वियंभइ, विउसाणणकोणपहयजसपडहो । धम्मो कामो मोक्खो, कला य विज्जा य विणयाओ॥६२॥ विणएण लब्भड़ सिरी, लद्धा वि पलाइ दुव्विणीयस्स । नीसेसगुणाहाणं, विणओ च्चिय जीयलोगम्मि ॥६३॥ किं बहुणा णत्थि जए, तं जं नो जायए इमाहितो । तम्हा सिक्खसु विणयं, पुत्तय! कल्लाणकुलभवणं ॥६४॥ तहासत्तट्ठिईए गोत्तट्टिईए, धम्मट्टिईए अविरोहा । अत्थस्स अज्जणं जं, वद्धणमह रक्खणं जं च
॥६५॥ सम्मं च जं सुपत्ते, विणियोगो रायवित्तमिय चउहा । एत्थं पि पयट्टेज्जासु, परमपयत्तेण पुत्त! तुमं ॥६६॥ सामं भेयं च उव-प्पयाणमह दंडमिय चउब्भेयं । निवनीई पियपुत्तय!, आराहेज्जासु झत्ति तुमं દળી किंतुपढमाए असज्झे च्चिय, कज्जे बीयाइयाओ नीईओ । वावारेज जहकम, विचारइता जहाजोगं जं सामनए सन्ते, सन्ते पुरिसाण भेयविन्नाणे । दाणे य संपडन्ते, को दंडे आयरं कुणइ
॥६९॥ अणुवत्तेज्जसु नीइं, पाणप्पियपणइणिं व णिच्वंपि । अन्नायं पुण रुंभेज्ज, सव्वहा दुट्ठसत्तुं य ॥७०॥
"विषविकारः वर्णनम्" - वत्थन्नपाणभुसण-सेज्जाजाणाइएसु अपमत्तो । पेहेज्ज विसविगारं, च भिंगारायाइपक्खीहिं
॥७१॥ पयडीए भिंगराओ, सुगो तहा सारिया इमे विहगा । सन्निहियपन्नगविसा, करुणं कुव्यन्ति उव्यिग्गा ॥७२॥ झत्ति विरज्जन्ति विसं, दट्टेणं लोयणा चकोरस्स । नच्वइ फुडं च कुंचो, मरइ पुण मत्तकोइलओ ॥७३॥ भोत्तुमहिलसियमन्नं, थेवं हि परिक्खणत्थमग्गीए । पक्विविऊणं सम्म, तल्लिंगाई पि पेहेज्जा ॥७४॥ धुमाभा जाला से, नीलतं अग्गिणो य फोडरयो । तल्लग्गमच्छियाईण, निच्छियं होइ मरणं च ॥७५॥
14