________________
संवेगरंगशाला श्लोक नं. ४०७-४४२
धर्मदेशना सो एस जिणो सुमिणम्मि, जेण आरोहिओ म्हि गिरिसिहरे । संसारपारगामी, भवामि एत्तो त्ति चिन्ततो ॥७॥ अद्धत्तेरसलक्ने, रययस्स पणामिउं नियो तेसिं । पीईदाणं तो सिग्घ-मेव करिकन्धरारूढ़ो सयलंतेउरपुरलोय-परिगओ मागहेहिं थुव्वंतो । निक्खंतो णयरीओ, वंदणवडियाए जयगुरुणो
॥९॥ दूराउ च्विय छत्ताइ-छत्तमालोइउं च हिट्ठमणो । पम्मुक्कायचिंधो, पंचविहाभिगमसंजुत्तो
॥१०॥ असरणे पविसित्ता, उत्तरदिसिसंठिएण दारेण । हरिसवसवियसियच्छो, सामि तिपयाहिणेऊण
॥११॥ महिविठ्ठचुंबिणा मत्थ-एण पुणरुतविरइयपणामो । भालयलारोवियपाणि-पल्लवो थुणिउमाढतो ॥१२॥ जय विमलकेवलालोय-दलियमिच्छत्तभीमतमपसर! । पसरंतुब्भडकलिकाल-मेहविद्दवणखरपवण! ॥१३॥ खरपवणबलिंदियतुरय-वग्गनिग्गहणतिहुअणपसिद्ध! । तिहुयणपसिद्धसिद्धत्थ-रायकुलकमलमायंड! ॥१४॥ मायंडुड्डामरगुरुपयाव-पडिहयकुतित्थिविप्फुरण! । रणरोगासिवपसमण-सहेक्कनामग्गहण! देव!
॥१५॥ देविन्दविन्दवन्दिय! दढरागद्दोसदारुकवत्ति! । करयत्तिनिव्वुईसुह! जयसि तुमं जिण! महावीर! ॥१६॥ उयसंग्गवग्गनिक्खोभयाए, कह मेरुणोयमा होज्ज । तुह देव! चलियचलणं-गुलीए हलहलियसिहरेण ॥१५॥ कह तेजसोमयासु वि, उवमिज्जसि नाह! तं रविससीहिं । दिणरयणीण विरामे-जेसिं सिरी दूरमुवरमति ॥१८॥ कह या तेण तुलिज्जति, तुह जिण! गंभीरिमावि जलनिहिणा । जो दुट्ठसत्तक्यखोभ-णं पि णो गोविउं तरति॥१९॥ इय दूरमसारिच्छे, उवमाणे जड़ परं भुवणनाह! । तुमए च्चिय तुममुवमि-ज्जसि ति मह चित्तसंवित्ती ॥२०॥ एवं थोऊण जिणं, गोयमपमुहे य गणहरे नमिउं । राया पसन्तचित्तो, तयणु निविट्ठो महीपट्टे ॥२१॥ तो जयगुरुणा नरतिरिय-देवसाहारणाए वाणीए । पारद्धा धम्मकहा, कहिउं पीऊसवुट्ठिसमा
॥२२॥ कहं
“धर्मदेशना" - हंहो देवाणुपिया, जइ वि हु तुझेहिं जलहिपभढें । रयणं पिय मणुयत्तं, संपत्तं कहवि तुडिजोगा ॥२३॥ जइ वि हु मणवंछियसयल-वत्थुसत्थेक्कसाहणसमत्था! । चिन्तामणि व्य भुयदंड-चंडिमावज्जिया लच्छी ॥२४॥ जइ वि हु णो पेच्छिज्जति, तुच्छे पि हु पुन्नपगरिसवसेण । इट्ठवियोगाणिट्ठ-प्पओगपमुहं च किंपि दुहं ॥२५॥ जइ यि हु विसट्टकन्दोट्ट-दामदीहच्छियासु तरुणीसु । उवरमइ न थेवं पि हु, अच्चन्तं गाढपडिबंधो ॥२६॥ रागद्दोसविउत्तं, खणमेक्वं तह वि माणसं काउं । परिचिंतह एयाणं, सरुवमिय णिउणबुद्धीए ॥२७॥ एत्थ भवम्मि पत्तं पि, कह वि मणुयत्तमकयधम्मेण । एमेव हारियं पुण, पाविज्जति कहवि तुडिजोगा ॥२८॥ पुढवाइएसु जम्हा, जीयो परिवसति कालमस्संखं । तं चेव अणंतगुणं, वणस्सइम्मि गतो सन्तो ॥२९॥ न्नासु वि विविहासुं, निंदियजोणीसु णेगवारा तो । जीवस्स भमन्तस्स, कत्तो च्चिय एयसंपत्ती ॥३०॥ अवि लमन्ति समत्थाई, सेसमणवंछियाई कज्जाइं। सिवसोक्खसाहणखम, एयं पण नण दल्लंभं जा वि हु गरुयकिलेस-प्पसाहिया दुक्खरक्खणिज्जा य । सयणनरनाहतक्कर-तिक्क्यसाहारणा लच्छी ॥३२॥ आवयणिबंधणाए संमोहकरीए एगभवियाए । सरयभं व चलाए, विहलो तीए वि परितोसो
॥३३॥ जं पि य कहपि संपड़, इट्ठवियोगाइ नावडइ दुक्खं । किं एत्तियमेतेण वि, तस्साभायो सया जातो ॥३४॥ जम्हा सिद्धे मोत्तुं, अन्नो सो नत्थि तिहुयणे वि जणो । सारीरमाणसाई, जस्स वियंभंति न दुहाई ॥३५॥ एतो च्चिय मुणिवसभा, सव्यं संगं वियज्जिउं दूरे । अब्भुज्जमन्ति भवभीरु-माणसा मोक्खसोखत्थं ॥३६॥ जड़ पुण इट्टवियोगाइ, नेव थेयं पि होज्ज इह दुक्खं । तो नो रेज्ज दुक्कर-तवचरणं को वि मोक्खकए ॥३७॥ एयं च चिन्तह दढं, पडिबंधो जो य एस रमणीसु । सो किंपाकफलं पिय, मुहमहुरो अंतविरसो य ॥३८॥ अस्संखभयपरंपर-परिचयकरी सुहासयविदारी । सुमुणिजणवज्जणिज्जा, मणसा वि य नेव सरणिज्जा ॥३९॥ जं किं पि एत्थ वसणं, दुक्खं जं किं पि जं च वयणिज्जं । सव्वस्स तस्स मूलं, एसा च्चिय गिज्जए एक्का॥४०॥ भवसायरस्स पारं, ते च्चिय पत्ता पवित्तिया धरणी । तेहिं चिय सच्चरिएण, जेहिं चत्ता इमा दूरं ॥४१॥ इय भो महाणुभावा!, सुणिउणबुद्धीए चिन्तइत्ताणं । अणुसरह सरहसं धम्म-सारवावारमणवरयं ॥४२॥ 1. तककुय-याचक ।
13